robust

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-adj : दृढाङ्गी । असमीचीनदत्तांशस्य निवेशनानन्तरम् अथवा प्रतिकूलावस्थायां सत्याम् अपि या संविधा स्वप्रकृतिं न जहाति सा दृढाङ्गिनी इत्युच्यते । Said of a system that has demonstrated an ability to recover gracefully from the whole range of exceptional inputs and situations in a given environment. robustness -adj दृढाङ्गता ।

"https://sa.wiktionary.org/w/index.php?title=robust&oldid=483393" इत्यस्माद् प्रतिप्राप्तम्