customize

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-v : स्वानुकूलतां सम्पाद ४-आ णिच् (सम्पादयति) । यथाभिमतम् वि+धा ३-उ (विदधाति) । यथाचारम् वि+धा ३-उ (विदधाति) । यथानुकूलम् वि+धा ३-उ (विदधाति) । विधौ तन्त्रांशे वा स्वानुकूलतां सम्पादनार्थं केषाञ्चित् विकल्पानां चयनम् । To select options or preferences that configure a program or system to a user’s liking customization -n स्वानुकूलतासम्पादनम् । यथाभिमतं विधानम् । यथाचारं विधानम् ।

"https://sa.wiktionary.org/w/index.php?title=customize&oldid=482636" इत्यस्माद् प्रतिप्राप्तम्