अकुध्र्यञ्च्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकुध्र्यञ्च् [akudhryañc], a. (Ved.) Fruitless, worthless (etym. doubtful); माकुध्र्यगिन्द्र शूर वस्वीरस्मे Rv.1.22.12.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकुध्र्यञ्च्/ अ-कुध्र्यञ्च् अङ्, ध्रीची, अक्( कुध्रिfor कुधfor कुह= कुत्र) , " going nowhere "( आ-क्, 4). ind. objectless , aimless RV. x , 22 , 12.

"https://sa.wiktionary.org/w/index.php?title=अकुध्र्यञ्च्&oldid=483739" इत्यस्माद् प्रतिप्राप्तम्