अक्षरच्छन्दस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षरच्छन्दस्¦ न॰ अक्षरेण वर्णसंख्यया कृतं छन्दः। वर्ण-वृत्ते
“छन्दस्तु द्विविधं प्रोक्तं वृत्तं जातिरिति द्विधा वृत्त-मक्षरसंख्यातं जातिर्मात्राकृता भवेदिति” छन्दोम॰तस्य च तत्कृतत्वात्तथात्वम्। अक्षरं निश्चलं छन्दोऽभि-प्रायोऽस्य ब॰। परमेश्वरे पु॰ दृढाध्यवसाये त्रि॰।

"https://sa.wiktionary.org/w/index.php?title=अक्षरच्छन्दस्&oldid=194079" इत्यस्माद् प्रतिप्राप्तम्