अक्षद्यूतादि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षद्यूतादि¦ पु॰ ब॰।
“निर्वृत्तेऽक्षद्यूतादिभ्य” इति पाणिन्युक्तेठक्प्रत्ययनिमित्ते शब्दसमूहे। अक्षद्यूत, जानुप्रहृत-जङ्घाप्रहृत जङ्घाप्रहत, पादस्वेदन, कण्टकमर्द्दन, गतानु-गत, गतागत--यातोपयात, अनुगत इति। अक्षद्यूतेनर्निवृत्तम् आक्षद्यूतिकं वैरमित्यादि।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षद्यूतादि/ अक्ष--द्यूता a g. of Pa1n2. 4-4 , 19.

"https://sa.wiktionary.org/w/index.php?title=अक्षद्यूतादि&oldid=194014" इत्यस्माद् प्रतिप्राप्तम्