सुगन्धि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुगन्धिः, पुं, (शोभनो गन्धो यस्य । “गन्धस्ये- दुत्पूतिसुरभिभ्यः ।” ५ । ४ । १३५ । इति इत् ।) सद्गन्धः । तत्पर्य्यायः । इष्टगन्धः २ सुरभिः ३ । घ्राणतर्पणः ४ । इत्यमरः । १ । ५ । ११ ॥ परमात्मा । इति मोक्षधर्म्मटीकायां नीलकण्ठ- धृतवेदः ॥ सहकारः । इति शब्दचन्द्रिका ॥ सुगन्धयुक्ते, त्रि, । इति मेदिनी ॥ (यथा, कुमारे । ३ । ५६ । सुगन्धिनिश्वासविवृद्धतृष्ण विम्बाधरासन्नचरं द्विरेफम् । प्रतिक्षणं संभ्रमलोलदृष्टि- र्लीलारविन्देन निवारयन्ती ॥”)

सुगन्धि, क्ली, (शोभनो गन्धो यस्य । इत् ।) एल- वालुकम् । इत्यमरः । २ । ४ । १२१ ॥ (अथ एलवालुकं कक्कोलसदृशं कुष्ठगन्धि । “एलवालुकमैलेयं सुगन्धि हरिवालुकम् । ऐलवालुकमेलालुकपित्थं पत्रमीरितम् ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥) मुस्ता । कशेरु । गन्धतृणम् । धान्यकम् । पिप्पलीमूलम् । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुगन्धि पुं।

इष्टगन्धः

समानार्थक:सुरभि,घ्राणतर्पण,इष्टगन्ध,सुगन्धि

1।5।11।2।2

समाकर्षी तु निर्हारी सुरभिर्घ्राणतर्पणः। इष्टगन्धः सुगन्धिः स्यादामोदी मुखवासनः॥

पदार्थ-विभागः : , गुणः, गन्धः

सुगन्धि पुं।

वालुकाख्यगन्धद्रव्यम्

समानार्थक:एलावालुक,ऐलेय,सुगन्धि,हरिवालुक,वालुक

2।4।121।1।3

एलावालुकमैलेयं सुगन्धि हरिवालुकम्. वालुकं चाथ पालङ्क्यां मुकुन्दः कुन्दकुन्दुरू॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुगन्धि¦ पु॰ सुष्ठु गन्धः अस्य वा इत्समा॰। इष्टगन्धे सुरभौअमरः।

२ सुगन्धयुक्ते अमरः

३ एकवालुके

४ सुस्तायां[Page5310-b+ 38]

५ कशेरौ

६ गन्धतृणे

७ धान्यके

८ पिप्पलीमूले च राजनि॰। स्वार्थे क। कह्लारे शब्दर॰ गौरस्वर्णे पुष्करमूले सुर-पर्ण उशीरे राजनि॰। महाशालौ हेमच॰। गन्धकेतुरस्के च पु॰ राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुगन्धि¦ mfn. (-न्धिः-न्धिः-न्धि)
1. Fragrant, sweet-smelling.
2. Virtuous, pious. m. (-न्धिः)
1. A fragrance.
2. A fragrant sort of mango.
3. The supreme being. n. (-न्धि)
1. A drug and perfume, commonly Elaba4luka.
2. The root of long-pepper.
3. A fragrant grass, (Cyperus rotundus.)
4. Another sort, (Scirpus kyssoor.)
5. Corian- der seed. E. सु good, well, गन्ध smell, and इ substituted for the final.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुगन्धि/ सु--गन्धि mfn. (or -गन्धि)sweet-smelling , fragrant RV. MBh. Hariv. etc.

सुगन्धि/ सु--गन्धि mfn. virtuous , pious MW.

सुगन्धि/ सु--गन्धि m. a perfume , fragrance MW.

सुगन्धि/ सु--गन्धि m. the supreme Being(= परमा-त्मन्) ib.

सुगन्धि/ सु--गन्धि m. a lion L.

सुगन्धि/ सु--गन्धि m. a sort of Mango L.

सुगन्धि/ सु--गन्धि m. a sort of Cyperus L.

सुगन्धि/ सु--गन्धि m. Ocimum Pilosum L.

सुगन्धि/ सु--गन्धि m. the root of Scirpus Kysoor L.

सुगन्धि/ सु--गन्धि n. sandal L.

सुगन्धि/ सु--गन्धि n. N. of various perfumes or fragrant plants( accord. to L. = एलवालुक; = कशेरु; = गन्ध-तृणetc. ) Bhpr.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the १३ wives of Vasudeva; mother of पुण्ड्र. वा. ९६. १६१, १८३.

"https://sa.wiktionary.org/w/index.php?title=सुगन्धि&oldid=440199" इत्यस्माद् प्रतिप्राप्तम्