प्रिय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रियः, पुं, (प्रीणातीति । प्री + “इगुपधज्ञाप्री- किरः कः ।” ३ । १ । १३५ । इति कः ।) भर्त्ता । इत्यमरः । २ । ६ । ३५ ॥ (यथा, आर्य्यासप्तशत्याम् । ३४७ । “प्रणमति पश्यति चुम्बति संश्लिष्यति पुलक- मुकुलितैरङ्गैः । प्रियसङ्गाय स्फुरितां वियोगिणी वामबाहु- लताम् ॥” जामाता । यथा, मनुः । ३ । ११९ । “राजर्त्विक्स्नातकगुरून् प्रियश्वशुरमातुलान् । अर्हयेन्मधुपर्केण परिसंवत्सरात् पुनः ॥” कार्त्तिकेयः । यथा, महाभारते स्कन्दनामानु- कीर्त्तने । ३ । २३१ । ५ । “अमोघस्त्वनघो रौद्रः प्रियश्चन्द्राननस्तथा ॥”) मृगविशेषः । इति जटाधरः ॥ जीवकौषधम् । इति राजनिर्घण्टः ॥ ऋद्धिनामौषधम् । हृद्ये, त्रि । इति मेदिनी ॥ (यथा, महाभारते । “सत्यं ब्रूयात् प्रियं ब्रूयात् नब्रूयात् सत्यमप्रियम् । प्रियञ्च नानृतं ब्रूयादेष धर्म्मः सनातनः ॥”) प्रियोऽप्रियश्च कार्य्यवशाद्भवति । यथा, -- “न हि कस्य प्रियः को वा विप्रियो वा जगत्त्रये । काले कार्य्यवशात् सर्व्वे भवन्त्येवाप्रियाः प्रियाः ॥” इति श्रीकृष्णजन्मखण्डे ५ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रिय पुं।

पतिः

समानार्थक:धव,प्रिय,पति,भर्तृ

2।6।35।2।2

ज्ञातेयं बन्धुता तेषां क्रमाद्भावसमूहयोः। धवः प्रियः पतिर्भर्ता जारस्तूपपतिः समौ॥

पत्नी : पत्नी

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

प्रिय वि।

प्रियम्

समानार्थक:अभीष्ट,अभीप्सित,हृद्य,दयित,वल्लभ,प्रिय,मधुर

3।1।53।2।6

तदासेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात्. अभीष्टेऽभीप्सितं हृद्यं दयितं वल्लभं प्रियम्.।

पदार्थ-विभागः : , द्रव्यम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रिय¦ mfn. (-यः-या-यं) Beloved, dear, desired. m. (-यः)
1. A husband a lover.
2. A sort of drug, commonly Ridd'hi
3. A sort of deer. f. (-या)
1. A woman.
2. A wife or mistress.
3. Small cardamoms.
4. News, information.
5. Arabian jasmine.
6. Spirituous or vinous liquor.
7. A species of the Supratishtha4 metre. E. प्री to please, aff. क, and the vowel made short.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रिय [priya], a. [प्रीणाति प्रि-तर्पणे क] (compar. प्रेयस्, superl. प्रेष्ठ)

Dear, beloved, liked, welcome, favourite; बन्धुप्रियाम् Ku.1.26; प्रकृत्यैव प्रिया सीता रामस्यासीन्महात्मनः Rām; R.3.29.

Pleasing, agreeable; तामूचतुस्ते प्रियमप्यमिथ्या R.14.6.

Fond of, liking, loving, devoted or attached to; प्रियमण्डना Ś.4.9.; प्रियारामा वैदेही U.2.

Dear, expensive.

Ved. Customary, familar, usual.

यः A lover, husband; स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु Me.28.

A kind of deer.

A son-in-law (जामाता); Ms.3.119 (com.).

या A beloved (wife), wife, mistress; प्रिये चारुशीले प्रिये रम्यशीले प्रिये Gīt. 1.

A woman in general.

Small cardamoms.

News, information.

Spirituous liquor.

A kind of jasmine.

यम् Love.

Kindness, service, favour; प्रियमाचरितं लते त्वया मे V.1.16; मत्प्रियार्थं यियासोः Me.22; प्रियं मे प्रियं मे 'a good service done to me'; प्रिय- चिकीर्षवः Bg.1.23; U.3.26; Pt.1.193,365.

Pleasing or gladsome news; विवेश भुवमाख्यातुमुरगेभ्य इव प्रियम् R.12. 91; प्रियनिवेदयितारम् Ś.4.

Pleasure; प्रियं प्राप्तो दशाननः Rām.7.23.15. -यम् ind. In a pleasing or agreeable manner. -प्रियेण ind. Willingly. -Comp. -अतिथि a. hospitable. -अन्नम् dear food or provisions. -अन्नत्वम् dearth, scarcity; Bṛi. S. -अपायः absence or loss of a beloved object. -अप्रियः a. Pleasant and unpleasant, agreeable and disagreeable (feelings &c.). (-यम्) service and disservice, favour and injury. -अम्बुः the mango tree. (-a.) fond of water. -अर्थम् ind. as a favour. -अर्ह a.

deserving love or kindness; U.3.

amiable. (-र्हः) N. of Viṣṇu. -असु a. fond of life.-आख्य a. announcing good news. -आख्यानम्, -आख्या- निकम् agreeable news; Pratimā.1. -आत्मन् a. amiable, pleasant, agreeable. -आधानम् a friendly office; आत्मनीव प्रियाधानमेतन्मैत्रीमहाव्रतम् Mv.5.59. -आलापिन् a. speaking kindly or agreeably. -आसु a. fond of life.-उक्तिः f., -उदितम् a kind or friendly speech, flattering remarks. -उपपत्तिः f. a happy or pleasant occurrence. -उपभोगः enjoyment of a lover or mistress; प्रियोपभोगचिह्नेषु पौरोभाग्यमिवाचरन् R.12.22. -एषिन् a.

desirous of pleasing or doing service.

friendly, affectionate. -कर a. giving or causing pleasure.-कर्मन् a. acting in a kind or friendly manner. (-n.) the action of a lover. -कलत्रः a husband who is fond of his wife, whe loves her dearly. -कलह a. quarrelsome. -काम a. friendly disposed, desirous of rendering service. -कार a.

acting kindly, doing good to,

favourable, suitable. -कारक, -कारिन् a. acting or treating kindly. (-m.) a friend, benefactor; प्रियकारक भद्रं ते Pt.4.76. -कृत् m.

one who does good, a friend, benefactor.

N. of Viṣṇu. -जनः a beloved or dear person. -जानिः a husband who dearly loves his wife, a gallant. -जीव a. living long, long-lived. (-वः) Colasanthes Indica (Mar. टेंटू). -जीविता love of life.-तोषणः a kind of coitus or mode of sexual enjoyment.-दत्ता a mystical name of the earth; Mb. -दर्श a. pleasant to look at; प्रियदर्शो दीर्घभुजः कथं कृष्ण युधिष्ठिरः Mb.5.9.21. -दर्शन a. pleasing to look at, of pleasing appearance, good-looking, lovely, handsome; अहो प्रिय- दर्शनः कुमारः U.5.; R.1.47; Ś.3.9; एवमुत्सुको$पि प्रियदर्शनो देवः Ś6.

(नः) a parrot.

a kind of date tree.

N. of a prince of the Gandharvas; अवेहि गन्धर्वपतेस्तनूजं प्रियंवदं मां प्रियदर्शनस्य R.5.33.

A plant growing on trees and stones (Mar. दगडफूल). (-नम्) the sight of a beloved object; अमृतं प्रियदर्शनम् Pt.1.128. (-नी) a bird, Gracula religiosa. -दर्शिन् a. looking kindly upon anything. (-m.) an epithet of king Aśoka. -देवन a. fond of gambling. -धन्वः an epithet of Śiva. -निवेदनम् good tidings. -पुत्रः a kind of bird. -प्रश्नः a kind inquiry (about welfare). -प्रसादनम् propitiation of a husband. -प्राय a. exceedingly kind or courteous; प्रियप्राया वृत्तिः U.2.2. (-यम्) eloquence in language.-प्रायस् n. a very agreeable speech, as of a lover to his mistress. -प्रेप्सु a. wishing to secure one's desired object. -भावः feeling of love; प्रियभावः स तु तया स्वगुणैरेव वर्धितः U.6.31. -भाषणम् kind or agreeable words.-भाषिन् a. speaking sweet words. -मण्डन a. fond of ornaments; नादत्ते प्रियमण्डनापि भवतां स्नेहेन या पल्लवम् Ś.4.9.-मधु a. fond of liquor. (-धुः) an epithet of Balarāma.-रण a. warlike, heroic. -वक्तृ a. flattering, a flatterer. -वचन a. speaking kind or agreeable words. (-नम्) kind, coaxing or endearing words; प्रियवचनकृतो$- पि योषितां दयितजनानुनयो रसादृते (प्रविशति हृदयं न) V.2.22.-वयस्यः a dear friend. -वर्णी the plant called प्रियङ्गु.-वस्तु n. a beloved object. -वाच् a. speaking kindly, affable in address. (-f.) kind or agreeable words.-वादिका a kind of musical instrument. -वादिन् a. speaking kind or pleasing words, a flatterer; सुलभाः पुरुषा राजन् सततं प्रियवादिनः Rām. (-नी) a kind of bird. (Mar. मैना, साळुंखी). -श्रवस् m. an epithet of Kṛiṣṇa; प्रगायतः स्ववीर्याणि तीर्थपादः प्रियश्रवाः Bhāg.1.6.34. -संवासः the society of a beloved person.

सखः a dear friend.

the Khadira tree. (-खी f.) a female friend, a lady' confidante. -सत्य a.

a lover of truth.

pleasant though true.

संदेशः a friendly message, the message of a lover.

the tree called चम्पक. -संप्रहार a. fond of litigation. -समागमः union with a beloved object or person. -सहचरी a beloved wife. -साहस a. adventurous. -सुहृद् m. a dear or bosom friend. -स्वप्न a. fond of sleep; अकाले वोधितो भ्रात्रा प्रियंस्वप्नो वृथा भवान् R.12. 81. -हित a. at once agreeable and salutary.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रिय प्रियालSee. under1. प्रीbelow.

प्रिय mf( आ)n. beloved , dear to( gen. loc. dat. or comp. ) , liked , favourite , wanted , own RV. etc. etc. (with abl. " dearer than " R. Katha1s. Pan5cat. ; प्रियं-कृA1. कुरुते, either " to gain the affection of , win as a friend " RV. ; or " to feel affection for , love more and more " MBh. )

प्रिय mf( आ)n. dear , expensive , high in price(See. प्रिय-धान्यक, प्रिया-न्न-त्व)

प्रिय mf( आ)n. fond of attached or devoted to( loc. ) RV. ( id. in comp. , either ibc. e.g. प्रिय-देवन, " fond of playing " , or ifc. e.g. अक्ष-प्रिय, " fond of dice " See. Pa1n2. 2-2 , 35 Va1rtt. 2 ; ifc. also = pleasant , agreeable e.g. गमन-प्रिय, " pleasant to go " , vi , 2 , 15 Sch. )

प्रिय m. a friend Gaut.

प्रिय m. a lover , husband MBh. Ka1v. etc.

प्रिय m. a son-in-law Mn. iii , 119 ( Kull. )

प्रिय m. a kind of deer L.

प्रिय m. N. of 2 medicinal plants L.

प्रिय n. love , kindness , favour , pleasure MBh. Ka1v. etc.

प्रिय n. ( एण) id.

प्रिय n. willingly Hit. ( v.l. , also प्रिय-प्रियेणPa1n2. 8-1 , 13 ).

"https://sa.wiktionary.org/w/index.php?title=प्रिय&oldid=503022" इत्यस्माद् प्रतिप्राप्तम्