अवस्था

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवस्था, स्त्री, (अव + स्था + अङ् ।) दशा । कालि- कविशेषः । इत्यमरः ॥ “कौमारं पञ्चमाब्दान्तं पौगण्डं दशमावाध । कैशोरमापञ्चदशात् यौवनन्तु ततः परं ॥ आषोडशाद्भवेद्बालस्तरुणस्तत उच्यते । वृद्धस्तु सप्ततेरूर्द्ध्वं वर्षीयान् नवतेः परं” ॥ इति स्मृतिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवस्था¦ स्त्री अव + स्था--अङ्।

१ कालकृतायां देहादेर्दशायाम्

२ अवस्थाने च। अवस्था च कालकृतः भावविकारभेदः
“जायतेऽस्ति वर्द्धते विपरिणमतेऽपक्षीयते नश्यतीति” यास्कोक्तः षड्विधः। शास्त्रकारैस्तद्भेदोविषयभेदादन्योदर्शितः। यथा
“यथासंख्यमवस्थाभिराभिर्योगात्तु पञ्चभिः” अविद्याऽस्मितारागङ्केषाभिनिवेशाभिप्रायेण पोगशास्त्रेपञ्चावस्था दर्शिताः। सांख्यमते कार्य्याणां कारणात्मकतयासूक्ष्मरूपेण कारणे स्थितत्वात् उत्पत्तेः प्राक् याऽवस्थाप्रागभावस्थानीया सा अनागतावस्था, ततःकारकव्यापारेणव्यक्ता अभिव्यक्त्यवास्था ततः ध्वंसस्थानीया कारणलयरूपा-तिरोमावावस्था इत्येवं त्रिविधा। वेदान्तिमते जाग्रत् स्वप्न-सुषुप्तिरूपा जीवस्यावस्था मोक्षावस्था चेति चतस्रोऽवस्थाइत्थञ्च शा॰ सू॰
“मुग्धेऽर्द्धसम्पत्तिः” इत्यनेन नुग्धावस्थायाःसुषुप्तावेवान्तर्भावो दर्शितः”
“कौमारं पञ्चमाब्दान्तंपौगण्डं दशमावधि। कैशोरमापञ्चदशात् यौवनं तु ततःपरम्। आ षोडशाद्भवेद्बालस्तरुणस्तत उच्यते। वृद्धस्तु सप्त-तेरुर्द्ध्वं वर्षीयान् नवतेः परम्” इति च स्मृत्युक्ता अवस्था अष्टौ[Page0447-a+ 38] आपञ्चदशपर्य्यन्तं बाल्यम् आ त्रिंशर्द्धर्षं कौमारम्। आ प-ञ्चाशद्वर्षं यौवनम् ततऊर्द्ध्वं वृद्धत्वसिति वेद्यकोक्ताश्चतस्रो-ऽवस्थाः। जीवमात्रस्य कौमारयौवनवार्द्धकरूपा अप्य-वस्थास्तिस्रः एवमन्येषामपि वस्तूनां तत्तत्क्षणभेदेनावस्था-भेदा उन्नेयाः। सर्व्वेषां पदार्थानां कालादिकृतपरिणामा-न्तरत्वेऽवस्थेत्युच्यते यथा नायकयोः
“श्रवणाद्दर्श-नाद्वापि मिथः संरूढरागयोः। दशाविशेषोयोऽप्राप्तौ-पूर्ब्बरागः स उच्यते” इत्युपक्रम्य
“अभिलाषश्चिन्तास्मृतिगुणकथनोद्वेगसंलापाश्च। उन्मादोऽथ व्याधिर्जडतामृतिरिति दशा कामदशाः” सा॰ द॰ उक्ता कामदशादशविधाः। मल्लिनाथेन तु
“दृङ्मनः सङ्गसङ्कल्पौ जागरःकृशताऽरतिः। ह्रीत्यागोन्मादमूर्च्छान्ता इत्यनङ्गदशा दश” इत्यन्यविधा दश दशा उक्ताः। एवं दैन्यावस्था--कारुण्यावस्था-शीकावस्था--मदावस्थादयीपि।
“रसावस्थः परंभावः स्थायितांप्रतिपद्यते”
“भवेदभिनयोऽवस्थानुकारः स चतुर्विधः” इति च सा॰ द॰।
“अन्तर्मदावस्थैव द्विपेन्द्रः” रघुः।
“अपवित्रः पवित्रो वा सर्व्वावस्थाङ्गतोऽपि” वा पुरा॰
“तस्मात् सर्व्वास्ववस्थासु मान्याः पूज्याश्च पार्थिवाः” रामा॰

३ आकारे च।
“कुम्भकर्ण्णः कपीन्द्रेण तुल्यावस्थः स्वसुःकृतः” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवस्था¦ f. (-स्था) State, condition, situation, circumstance of age or position. E. अव, स्था to stand or stay, अङ् and टाप् affs.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवस्था [avasthā], 1 A.

To remain, stay, abide; तेन सह सुख- मवतिष्ठन्ते K.18; oft. with an adj.; विलोकयन्ती तावदवतस्थे 25; पादौ विष्टभ्य; क्षणं भद्रावतिष्ठस्व Bk.8.11 stay, wait; अनीत्वा पङ्कतां धूलिमुदकं नावतिष्ठते Śi.2.34.

To abide by, conform to, obey; न शासने$वास्थित यो गुरूणाम् Bk.3.14.

To live; क्षणमप्यवतिष्ठते श्वसन् यदि जन्तुर्ननु लाभवानसौ R.8. 87.

To stand (still), make a halt, stop; न च शक्नो- म्यवस्थातुम् Bg.1.3,14.23; R.2.31, Ku.3.42, Śi.9. 83.

To stand, exist, chance to be.

To fall to, devolve on.

To enter; reach, attain to.

To stand apart, go off, withdraw.

to descend; go to.

To place (Ved.) -Caus. (स्थापयति-ते)

To cause to stand or stop, station, keep, place; पश्चादवस्थापितवाहिनीकः R.13. 66; स्कन्धावारमवस्थाप्य Dk.174 having encamped; भिक्षापात्रं नागदन्तके$वस्थाप्य H.1,3.

To fix, settle; शक्यो$वस्था- पयितुम् Mu.1.

To establish, found; द्वैराज्यमवस्थापयि- तुकामो$स्मि M.5.

To compose, collect, steady, fix (as heart &c.); न शक्नोमि हृदयमवस्थापयितुम् U.4.

To comfort, console; ततो निर्याय कौरव्य अवस्थाप्य च तद्बलम् Mb.3.16.29.

To separate, divide.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवस्था/ अव- P. -तिष्ठति( impf. -अतिष्ठत्; aor. Subj. -स्थात्; perf. A1. 3. sg. -तस्थे; perf. p. P. -तस्थिवस्)to go down into( acc. ) , reach down to( acc. ) RV. S3Br. ; ( aor. Subj. 2. pl. -स्थात) , to go away from( abl. ) RV. v , 53 , 8 ; ( aor. Subj. 1. sg. -स्त्कम्)to be separated from or deprived of( abl. ) RV. ii , 27 , 17 : A1. ( Pa1n2. 1-3 , 22 ; rarely P. e.g. Bhag. xiv , 23 BhP. etc. ) to take one's stand , remain standing A1s3vGr2. etc. ; to stay , abide , stop at any place( loc. ) MBh. etc. ; to abide in a state or condition( instr. ) MBh. i , 5080 BhP. etc. ; (with ind.p. ) to remain or continue (doing anything) MBh. i , 5770 ; iii , 187 ( ed. Bomb. ) , etc. ; to be found , exist , be present MBh. Ya1jn5. i , 272 , etc. ; ( perf. 1. sg. -तस्थे)to fall to , fall into the possession of( dat. ) RV. x , 48 , 5 ; to enter , be absorbed in in( loc. ) Mn. vi , 81 Page106,1; to penetrate (as sound or as fame) MBh. xiii , 1 845 : Pass. -स्थीयते, to be settled or fixed or chosen S3ak. : Caus. (generally ind.p. -स्थाप्य)to cause to stand or stop (as a carriage or an army etc. ) , let behind MBh. etc. ; to place upon( loc. ) , fix , set , array A1s3vGr2. etc. ; to cause to enter or be absorbed in( loc. ) MBh. iii , 12502 ; to render solid or firm R. v , 35 , 36 ; to establish (by arguments) Comm. on Nya1yad. : Pass. Caus. -स्थाप्यते, to be kept firm [" to be separated " BR. ] BhP.

"https://sa.wiktionary.org/w/index.php?title=अवस्था&oldid=489199" इत्यस्माद् प्रतिप्राप्तम्