शार्दूलः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शार्दूलः [śārdūlḥ], [शॄ-ऊलल् दुक् च Uṇ.4.97]

A tiger.

A leopard or panther.

A demon, Rākṣasa.

A kind of bird.

A kind of animal called शरभ.

A lion.

(at the end of comp.) An eminent or distinguished person, foremost; as in नरशार्दूलः; cf. कुञ्जर.-Comp. -चर्मन् n. a tiger's skin.

विक्रीडितम् a tiger's play; कन्दर्पो$पि यमायते विरचयन् शार्दूलविक्रीडितम् Gīt. 4.

N. of a metre.

"https://sa.wiktionary.org/w/index.php?title=शार्दूलः&oldid=324746" इत्यस्माद् प्रतिप्राप्तम्