अन्यथयति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्यथयति [anyathayati], Den. P. To change, alter, to change into something totally different; धर्मश्च कर्तुमकर्तुमन्यथयितुमीश्वरस्य शिवस्य आज्ञानुल्लङ्घनम् । चोलचम्पू p.13.

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्यत्वे
1.4.10
स्खलति भ्रेषति भ्लेषति अन्यथयति

"https://sa.wiktionary.org/w/index.php?title=अन्यथयति&oldid=418238" इत्यस्माद् प्रतिप्राप्तम्