विवेक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवेकः, पुं, परस्परव्यावृत्त्या वस्तुस्वरूपनिश्चयः । प्रकृतिपुरुषयोर्विभागेन ज्ञानं इत्यन्ये । इति भरतः ॥ तत्पर्य्यायः । पृथगात्मता २ । इत्य- मरः ॥ विवेचनम् ३ । इति शब्दरत्नावली ॥ पृथग्भावः ४ । इति धरणिः ॥ “विवेको वस्तुनो भेदः प्रकृतेः पुरुषस्य वा ॥” इति जटाधरः ॥ यथा । नित्यानित्यवस्तुविवेकस्तावत् ब्रह्मैव नित्यं वस्तु ततोऽन्यदखिलमनित्यमिति विवेचनम् । इति वेदान्तसारः ॥ (यथा, मनौ । १ । २६ । “कर्म्मणाञ्च विवेकार्थं धर्म्माधर्म्मौ व्यवेचयत् ॥”) जलद्रोणी । विचारः । इति मेदिनी ॥ (यथा, मनौ । १ । ११२ । “तस्य कर्म्मविवेकार्थं शेषाणामनुपूर्ब्बशः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवेक पुं।

प्रकृतिपुरुषभेदज्ञानम्

समानार्थक:विवेक,पृथगात्मता

2।7।38।1।3

औपवस्तं तूपवासो विवेकः पृथगात्मता। स्याद्ब्रह्मवर्चसं वृत्ताध्ययनर्द्धिरथाञ्जलिः॥

पदार्थ-विभागः : , गुणः, बुद्धिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवेक¦ पु॰ वि + विच--घञ्।

१ याथार्थ्येन वस्तुस्वरूपाव-धारणे

२ प्रकृतिपुरुषयार्भदज्ञाने च जटा॰।

३ अन्योन्यधर्मव्यावर्त्तनेन वस्तुस्वरूपावधारणे। विवेकचू-तत्प्रकारो दृश्यः।

४ विचारे

५ ज{??}द्रोण्याम् मेदि॰। संज्ञायां कर्त्तरि घञ्।

६ विचारके च प्राड्विवेकः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवेक¦ m. (-कः)
1. Discrimination, judgment, the faculty of distin- guishing things by their properties, and classing them according to their real not apparent nature; in the Ve4da4nta system, it is applied to the power of separating BRAHMA or invisible spirit, from the ostensible world, truth from untruth, or reality from illusion.
2. Discussion, investigation.
3. A reservoir, a basin, a bath. E. वि severally, विच् to judge, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवेकः [vivēkḥ], 1 Discrimination, judgment, discernment, discretion; काश्यपि यातस्तवापि च विवेकः Bv.1.68,66; ज्ञातो$यं जलधर तावको विवेकः 96; विवेकभ्रष्टानां भवति विनिपातः शतमुखः Bh.2.1.

Consideration, discussion, investigation; यच्छृङ्गारविवेकतत्त्वमपि यत् काव्येषु लीलायितम् Gīt.12; so द्वैत˚, धर्म˚.

Distinction, difference, discriminating (between two things); नीरक्षीरविवेके हंसालस्यं त्वमेव तनुषे चेत् Bv.1.13; एकतामिव गतस्य विवेकः कस्यचिन्न महतो$प्युपलेभे Ki.9.12; Bk.17.6.

(In Vedānta phil.) The power of distinguishing between the visible world and the invisible spirit, or of separating reality from mere semblance or illusion.

True knowledge.

A receptacle for water, basin, reservoir. -Comp. -ख्यातिः right knowledge. -ज्ञ a. judicious, discriminative; ते धन्यास्ते विवेकज्ञास्ते शस्या इह भूतले । आगच्छन्ति गृहे येषां कार्यार्थं सुहृदो जनाः ॥ Pt.1.262,387. -ज्ञानम् the faculty of discrimination. -दृश्वन् m. a discerning man; विवेकदृश्वत्व- मगात् सुराणाम् Bk.2.46. -पदवी reflection, consideration.-परिपन्थिन् obstructing right judgment. -भाज् a. wise.-मन्थरता feebleness of judgment. -विरहः ignorance, folly. -विश्रान्त a. foolish, unwise.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवेक/ वि-वेक m. discrimination , distinction Mn. Sarvad. Sus3r.

विवेक/ वि-वेक m. consideration , discussion , investigation Gi1t. Ma1rkP. Sarvad.

विवेक/ वि-वेक m. true knowledge , discretion , right judgement , the faculty of distinguishing and classifying things according to their real properties ChUp. Kap. etc.

विवेक/ वि-वेक m. (in वेदा-न्त) the power of separating the invisible Spirit from the visible world (or spirit from matter , truth from untruth , reality from mere semblance or illusion)

विवेक/ वि-वेक m. a water trough(= जल-द्रोणी) L.

विवेक/ वि-वेक m. N. of wk.

विवेक/ वि-वेक etc. See. under वि-विच्.

"https://sa.wiktionary.org/w/index.php?title=विवेक&oldid=504490" इत्यस्माद् प्रतिप्राप्तम्