macro

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : प्रसूत्रम् । मेक्रो । इदं काचित् (सम्भवत: नैयमिकसन्दायसूचियुक्ता) संज्ञा, पाठ्यांशस्य अथवा साङ्केतिकवाचनिकस्य व्यपदेशो भवति । प्रसूत्रविस्तारकम् एनां संज्ञां (सम्भवत: वास्तविकसन्दायान् संयोज्य) पाठ्यांशे अथवा साङ्केतिकवाचनिके विस्तारयति । A name (possibly followed by a formal argument list) that is equated to a text or symbolic expression to which it is to be expanded (possibly with the substitution of actual arguments ) by a macro expander.

"https://sa.wiktionary.org/w/index.php?title=macro&oldid=483223" इत्यस्माद् प्रतिप्राप्तम्