हर्ष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हर्षः, पुं, (हृष तुष्टौ + घञ् ।) इष्टश्रवणजन्य- सुखम् । इति महाभारते मोक्षधर्म्मः ॥ आह्लादः । तत्पर्य्यायः । मुत् २ प्रीतिः ३ प्रमदः ४ प्रमोदः ५ आमोदः ६ सम्मदः ७ आनन्दथुः ८ आनन्दः ९ शर्म्म १० शातम् ११ सुखम् १२ इत्यमरः । १ । ४ । २४ ॥ मुदा १३ मुदिता १४ आनन्दिः १५ नन्दिः १६ सातम् १७ सौख्यम् १८ । केचिंत्तु मुदादिसप्तकं प्रीतौ आनन्दथ्वादिपञ्चकं सुखे । प्रीतिश्च सुखजो विकारः इत्याहुः । इति तट्टीकायां भरतः ॥ तथा च । “मुत् प्रीतिः प्रमदामोदसम्मोदमोदसम्मदाः । प्रमोदो हर्ष इत्येव हर्षपर्य्याय ईरितः ॥ आनन्दो नन्दथुर्नन्दः सुखमानन्दथुर्म्मुदा । सौख्यं शर्म्मोपजोषः स्यादानन्दं जोषमित्यपि ॥ मुदादिजोषपर्य्यन्तमेकपर्य्यायः इत्यपि ॥” इति शब्दरत्नावली ॥ * ॥ हर्षस्य पुत्त्रः कन्दर्पः । यथा, -- पुलस्त्य उवाच । “कन्दर्पो हर्षतनयो योऽसौ कामो निगद्यते । स शङ्करेण संदग्धो ह्यनङ्गत्वमुपागतः ॥” इति वामने ५ अध्यायः ॥ (रोमाञ्चः । यथा । “हृष्येते हर्षयुक्तौ भवतः हर्षश्च रोमाञ्चप्रायः ।” इति रुग्विनिश्चयस्य वातव्याधिव्याख्याने विजयरक्षितः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हर्ष पुं।

आनन्दः

समानार्थक:मुद्,प्रीति,प्रमद,हर्ष,प्रमोद,आमोद,सम्मद,आनन्दथु,आनन्द,शर्मन्,शात,सुख,माद,मद,भोग,आमोद,हन्त,जोषम्

1।4।24।2।4

स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः। मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोदसम्मदाः॥

 : अतिप्रीतिः

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हर्ष¦ पु॰ हृष--घञ्।

१ सुखे अमरः

२ इष्टाधिगमजन्यानन्दे।

३ कन्दर्पपितरि
“पुलस्त्य उवाच।
“कन्दर्पो हर्षतनयोयोऽसौ कामो निगद्यते। स शङ्करेण संदग्धो ह्यनङ्गत्वमुपागतः”। वामनपु॰

५ अ॰।

३ कलियुगीयनृपभेदे हर्ष-चरिते तत्कथा दृश्या।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हर्ष¦ mfn. (-र्षः-र्षा-र्षं) Happy, delighted. m. (-र्षः)
1. Joy, pleasure, delight, happiness, glee, rapture, exultation.
2. Joy, considered as one of the thirty-three minor feelings, (in rhetorie.)
3. Bristling, erection, (of the hair.) E. हृष् to be pleased, aff. अच् or घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हर्षः [harṣḥ], [हृष्-घञ्]

Joy, delight, pleasure, satisfaction, gladness, rapture, glee, exultation; हर्षो हर्षो हृदयवसतिः पञ्चबाणस्तु बाणः P. R.1.22; सहोत्थितः सैनिकहर्षनिःस्वनैः R.3. 61.

Thrilling, bristling, erection (of the hair of the body); as in रोमहर्ष q. v.; नेत्रे जलं गात्ररुहेषु हर्षः Bhāg.2. 3.24.

Joy, considered as one of the 33 or 34 subordinate feelings; हर्षस्त्विष्टावाप्तेर्मनःप्रसादो$श्रुगद्गदादिकरः S. D. 195; or इष्टप्राप्त्यादिजन्मा सुखविशेषो हर्षः R.G.

The erection of the sexual organ; lustfulness.

Ardent desire.-Comp. -अन्वित a. full of joy, happy; so हर्षविष्ट. -आकुलa. agitated with joy. -उत्कर्ष excess of happiness or joy, ecstacy. -उदयः rise of joy. -कर a. gratifying, delighting. -कीलकः a kind of sexual enjoyment. -गर्भa. blissful. -जम् semen. -जड a. dull or paralyzed with joy; परामृशन् हर्षजडेन पाणिना तदीयमङ्गं कुलिशव्रणाङ्कितम् R.3.68. -दोहलः, -लम् lustful desire. -वर्धनः N. of a great king od Northern India and founder of an era, A. D.65 or 66. -विवर्धन a. increasing joy. -संपुटः A kind of sexual enjoyment. -स्वनः a cry or shout of joy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हर्ष m. ( ifc. f( आ). ; fr. हृष्)bristling , erection ( esp. of the hair in a thrill of rapture or delight) MBh. Ka1v. etc.

हर्ष m. joy , pleasure , happiness (also personified as a son of धर्म) Kat2hUp. MBh. etc.

हर्ष m. erection of the sexual organ , sexual excitement , lustfulness Sus3r.

हर्ष m. ardent desire MBh.

हर्ष m. N. of an असुरKatha1s.

हर्ष m. of a son of कृष्णBhP.

हर्ष m. of various authors etc. (also with दीक्षित, मिश्र, सूरिetc. ; See. श्री-हर्ष)

हर्ष mfn. happy , delighted W.

हर्ष etc. See. p.1292.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of द्रोण and a Vasu. भा. VI. 6. ११.
(II)--a son of कृष्ण and मित्रविन्दा. भा. X. ६१. १६.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


HARṢA I : One of the three sons of Dharmadeva, the other two being Śama and Kāma. Harṣa married Nandā. (Ādi Parva, Chapter 66, Verse 32).


_______________________________
*4th word in right half of page 310 (+offset) in original book.

HARṢA II : A great poet in Sanskrit, who flourished in the 12th century A.D., his most reputed work being the Mahākāvya called Naiṣadha, one of the five Mahākāv- yas (Epic Poems) in Sanskrit language. Another well- known work of his is Khaṇḍanakhaṇḍakhādya. He was a member of the literary assembly of King Jayacanda of Kanauj. Hīra was his father and Māmalladevī, his mother.


_______________________________
*5th word in right half of page 310 (+offset) in original book.

HARṢA III : King Harṣavardhana who ruled over North India between A.D. 660 and 668. He is remembered and respected more as a poet in Sanskrit than anything else. Nāgānanda, Ratnāvalī and Priyadarśikā are his more important works. The poet Bāṇa has written the biogra- phy of Harṣa.


_______________________________
*6th word in right half of page 310 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=हर्ष&oldid=506332" इत्यस्माद् प्रतिप्राप्तम्