नरक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नरकः, पुं, (नृणाति क्लेशं प्रापयतीति । नॄ + “कृञादिभ्यः संज्ञायां वुन् ।” उणां । ५ । ३५ । इति वुन् ।) देवरात्रिप्रभेदः । इत्युणादिकोषः ॥ (नरस्य मनुष्यस्य कं शिरो यत्र ।) दैत्यविशेषः । स पृथिव्या गर्भे वराहदेवाज्जातः । यथा, -- “रजस्वलाया गोत्राया गर्भे वीर्य्येण पोत्रिणः । यतो जातस्ततो भूतो देव्पुत्त्रोऽपि सोऽसुरः ॥”

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नरक पुं।

नरकः

समानार्थक:नारक,नरक,निरय,दुर्गति

1।9।1।1।2

स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम्. तद्भेदास्तपनावीचिमहारौरवरौरवाः॥

अवयव : नरकस्थप्राणी,नरकस्थ_नदी,नारकीया_अश्रीकरम्

 : नरकभेदः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, अलौकिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नरक¦ पु॰ नरति नयति पापिलोकं पापानुरूपभोगायात्रनॄ--नये आधारे बा॰ वुन्। पापभोगस्थाने तस्य तथात्वञ्चविस्तरेण विष्णुपु॰ शिवधर्मोत्तरे च वर्णितं तदेव पुराणस॰प्रदर्शितं तच्च कर्मविपाकशब्दे

१७

४५ पृष्ठादौ दर्शितम्। पापभेदेन नरकभेदप्राप्तिश्च पाद्मे उत्त॰ ख॰

४८ अ॰ यथा
“कूटसाक्षी तथाऽसम्यक् पक्षपातेन यो वदेत्। यश्चान्य-दनृतं वक्ति स नरो याति रौरवम्। भ्रूणहा पुर-हर्त्ता च गोघ्नश्च मुनिसत्तमः!। यान्ति ते नरके रोधेयश्चोच्छ्वासनिरोधकः। सुरापो ब्रह्महा हर्त्ता सुवर्णस्य चशूकरे। प्रयाति नरके यश्च तैः संसर्गमुपैति वै। राजन्यवैश्यहा। तात! तथैव गुरुतल्पगः। तप्तकुम्भे स्वसृगामीहन्ति राजमटांश्च यः। माध्वीविक्रयकृद्बध्यपालःकेशरिविक्रयी। तप्तलौहे तु पच्यन्ते यश्च भक्तं परित्य-जेत्”। (केशरी अश्वः)
“स्नुषां सुताञ्चापि गत्वा महा-ज्वाले निपात्यते। अवमन्ता गुरूणां यो यश्चाक्रोष्टानराधमः। वेददूषयिता यश्च वेदविक्रायकश्च यः। अग-म्यागामी यश्च स्यात्ते यान्त्यसिवनं द्विज। चौरो वि-मोहे पतति मर्य्यादादूषकस्तथा। देवद्विजपितॄन् द्वेष्टारत्नदूषयिता च यः। स याति कृमिमक्षे वै कृमीशेच दुरिष्टकृत्। पितृदेवातिथीन् यस्तु पर्य्यश्नाति न-राधमः। लालाभक्षे स यात्युग्रे शरकर्त्ता च रोधके। (पर्य्यश्नाति परित्यज्य आदौ भुङ्क्ते)
“करोति कर्णिनो[Page3971-a+ 38] यस्तु यस्तु खङ्गादिकृन्नरः। प्रयान्ति ते विशसने नरकेभृशदारुणे। असत्प्रतिग्रहीतारो नरके यान्त्यधोमुखे। अयाज्ययाजकस्तत्र तथा नक्षत्रसूचकः। वेगी पूयवह-{??}को याति मिष्टान्नभुङ्नरः। (वेगी साहसकारी)(पुत्रादीन् वर्जयित्वा एक एव मिष्टान्नभुक)
“लाक्षामांसरसानाञ्च तिलानां लवणस्य च। विक्रेता व्राह्मणोयाति तमेव नरकं द्विज!। मार्जारकुक्कुटच्छागान् श्वव-राहविहङ्गमान्। पालयन्नरकं याति तमेव द्विज-सत्तम!। रङ्गोएजीवो कैवर्त्तः कुण्डाशी गरदस्तथा। सूची भाहिषिकश्चैव पर्वकारी च यो द्विजः”। (पत्यौजीवति जाराज्जातः कुण्डः तदन्नभोजी कुण्डाशीमाहिषिको महिषोपजीवी
“यद्वा महिषीत्युच्यतेभार्य्या भगेनीपार्जितं धनम्। उपजीवति यस्तस्याः स वैमाहिषिकः स्मृतः” इति स्मृतिः। पर्वकारी धनादिलोभेनपर्वसु अमावस्यादिक्रियाप्रवर्त्तकः)
“अगारदाही मित्रघ्नःशाकुनिर्ग्रामयाजकः। रुधिरार्द्रे पतत्येते सोभं विक्रीणतेच ये। मधुहा ग्रामहन्ता च याति वैतरणीं नरः। रेतःपानादिकर्त्तारो मर्य्यादाभेदिनश्च ये। ते कृष्णेयान्त्यशौचाश्च कुहकाजीविनश्च ये। असिपत्रवणंयाति वनच्छेदी वृथैव यः। औरभ्रिको मृगव्याधोवह्निज्वाले पतन्ति वै। यान्त्येते द्विज! तत्रैव यश्चापा-केषु वह्निदः। व्रतेषु लोपको यश्च स्वाश्रमाद्विच्युतश्चथः। सन्दंशयातनामध्ये पततस्तावुभावपि। दिवा-स्वप्नुषु स्कन्दन्ति ये नरा ब्रह्मचारिणः। पुत्रैरध्यापिताये च ते प्रतन्ति श्वभोजने। एते चान्ये च नरकाःशतशोऽथ सहस्रशः। येषु दुष्कृतकर्माणः पच्यन्तेयातनागताः। यथैव पापान्येतानि तथान्यानि सह-स्रशः। मुज्यन्ते यानि पुरुषैर्नरकान्तरगोचरैः। वर्णा-श्रमविरुद्धञ्च कर्म कुर्वन्ति ये नराः। कर्मणा मनसाबाचा निरयेषु पतन्ति ते। अधःशिरोभिर्दृश्यन्ते नार-कैर्दिवि देवताः। देवाश्चाधोमुखान् सर्वानधः पश्यन्तिनारकान्। स्थावराः कृमयोऽब्जाश्च पक्षिणः पशवो नराः। धार्मिकास्त्रिदशास्तद्वन्मोक्षिणश्च यथाक्रमम्। सहस्र-भागप्रथमा द्वितीयानुक्रमास्तथा। सर्वे ह्येते महाभाग!यावन्मुक्तिसमाश्रयाः। यावन्तो जन्तवः स्वर्गे तावन्तोनरकौकसः। पापकृद्याति नरकं प्रायश्चित्तपराङ्-मुखः” इति विष्णु पु॰ द्वितीयांशे

६ अ॰। तत्रैव
“कथ-यामि विचित्राणां कर्मणां विविधा गतीः। ताः शृणुष्व[Page3971-b+ 38] महाराज! याः श्रुत्वा मोक्षमाप्नुयात्। परवित्तं परा-पत्यं कलत्रं पारकञ्च यः। हरते बुद्धिमोहेन सोऽन्तेमृत्युवशङ्गतः। कालपाशेन सम्बद्धो यसदूतैर्महाबलैः। तामिस्रे पात्यते तावत् यावत् वर्षसहस्रकम्। तत्र ता-डनमुद्वृत्ताः कुर्वन्ति यमकिङ्कराः। पापभोगेन सम्मुक्त-स्ततो योनिन्तु शौकरीम्। तत्र भुक्त्वा महादुःखं मानु-षत्वं गमिष्यति। रोगादिचिह्नितं तत्र दुर्यशोज्ञापकंस्वकम्। भूतद्रोहं विधायैवं केवलं स्वकुटुम्बकम्। पुष्णाति पापनिरतः सोऽन्धतामिस्रके पतेत्। ये नराइह जन्तूनां बधं कुर्वन्तिवै मृषा। ते रौरवे निपात्यन्तेखाद्यन्ते रुरुभिर्यतः। यः स्वोदरार्थं भूतानां बधमा-चरति स्फुटम्। महारौरवसंज्ञे तु पात्यते स यमा-ज्ञया। यो वै निजन्तु जनकं ब्राह्मणं द्वेष्टि पापकृत्। कालसूत्रे महादुष्टे योजबायतविस्तृते। यावन्तिपशुरोमाणि गवां द्वेषं करोति यः। तावद्वर्षसह-स्राणि पच्यते यमकिङ्करैः। यो भूमौ भूपतिर्भूत्वा द-ण्डायोग्यन्तु दण्डयेत्। करोति ब्राह्मणस्यापि देहदण्डंविलोलुपः। स शूकरमुखैर्दुष्टैः पीड्यते यमकिङ्करैः। पश्चाद्दुष्टासु योनीषु जायते पापभुक्तये। व्राह्मणानांगवां ये तु द्रव्यं वित्तं तथाल्पकम्। वृत्तिं वा गृह्लतेमोहाल्लुम्पन्ति स्ववलान्नराः। ते परत्रान्धकूपे च पा-त्यन्ते च महार्द्दिताः। योऽर्थं स्वयमुपाहृत्य मधुकञ्चात्तिकीलुपः। न देवाय न सुहृदे ददाति रसनातुरः। स पतत्येव नरके कृमिभोजनसंज्ञके। अनापदि नरोयस्तु हिरण्यादीनपाहरेत्। ब्रह्मस्वं बा महादुष्टः स-न्दंशे नरके पचेत्। यः स्वदेहं प्रपुष्णाति नान्यं जानातिमूढधीः। मनसा कल्पितं द्रव्यं विदुषे यो ददाति न। स पुमान्नरकं याति यावदिन्द्राश्चतुर्दश। पश्चाद्दुष्टासुयोनीषु जायते बर्णसङ्करः। दानानि बाडवे दत्त्वा पुनःशुद्धो भविष्यति। वचोदत्तं मनोदत्तमिति साहं वदेत्यदि। कल्पन्ते पितरस्तस्य नरकाय समुत्सुकाः। वचोदत्तं मनोदत्तं दत्तं पाणिकुशोदकम्। एतद्दत्त-मदत्तं चेत् जिह्वामुत्पाटयेद् यमः। स यात्यते तैल-तप्ते कुम्भीपाकेऽतिदारुणे। ये नगम्यां स्त्रियं मोहाद्-योषिद्भावाच्च कामयेत्। तं तया किङ्कराः शूर्म्याः परि-बद्धञ्च कुर्वते। ये बलाद्वेदमर्य्यादां लुम्पन्ति स्वबलोद्धताः। ते वैतरण्यां पतिता मांसशोणितभक्षकाः। वृषलींयः स्त्रियं कृत्वा तया गार्हस्थ्यमाचरेत्। पूयोदे निप-[Page3972-a+ 38] तत्येव महादुःखसमन्वितः। ये दम्भानाश्रयन्ते वैधूर्त्ता लोकस्य वञ्चने। वैशसे नरके मूढाः पतन्ति यम-ताडिताः। ये सवर्णां स्त्रियं मूढाः पाययन्ति स्वरे-तसम्। रेतःकुल्यासु ते यात्या रेतःपानेषु तत्पराः। ये चौरा वह्निदा दुष्टा गरदा ग्रामलुण्ठकाः। सारमे-यादने ते वै यात्यन्ते पातकान्विताः। कूटसाक्ष्यं वद-त्यद्धा पुरुषः पापसम्भृतः। परकीयन्तु द्रव्यं योहरति प्रसभं बली। सोऽवीचिनरके पापे ह्यवाग्वक्त्रःपतत्यधः। तत्र दुःखं महद्भुक्त्वा पापिष्ठां योनिमाव्र-जेत्। यो नरो रसनास्वादात् सुरां पिबति मूढधीः। तम्पाययन्ति लोहस्य रसं धर्मस्य किङ्कराः। यो गुरू-नवमन्येत स्वविद्याचारदर्पितः। स मृतः पात्यते क्षारसंज्ञकेऽधोमुखः पुमान्। विश्वासघातं कुर्वन्ति ये नराधर्मनिष्कृताः। शूलप्रोते तु नरके पात्यन्ते बहुयातनाः। यैर्न श्रुता रामकथा न परोपकृतिः कृता। तेषां सर्वाणिदुःखानि भवन्ति नरकान्तरे। अग्रे यस्य सुखं भूयस्तस्यस्वर्ग इतीर्य्यते। ये दुःखिनो रोगयुता नरकादागतास्तु ते”

२ असुरभेदे पु॰ स च वराहेण रजस्वलायां पृथ्व्यामुत्पा-दितः सएव च वसिष्ठशापेन द्वापरयुगे स्वपित्रंशेनैवकृष्णेन निसूदितः। कालिकापुराणे

३६ अध्यायावधि

४१ अध्याये तत्कथा विस्तरेण दृश्या। कालिकापुराणशब्दे॰

२०

१५ पृ॰ संक्षेपतस्तत्कथा दर्शिता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नरक¦ mn. (-कः-कं) Hell, the infernal regions, including a number of places of torture of various descriptions. m. (-कः) The name of a Daitya or demon. E. नृ to guide or lead, affix वुन्, whither the wicked are conducted: It is sometimes read नारक |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नरकः [narakḥ] कम् [kam], कम् 1 Hell, infernal regions (corresponding to the realm of Pluto; there are said to be 21 different parts of these regions where different kinds of tortures are inflicted upon sinners तामिस्र, अन्धतामिस्र, महारौरव, रौरव, नरक, कालसूत्र, महानरक, संजीवन, माहवीचि, तपन, संप्रतापन, संहात, काकोल, कुड्मल, प्रतिमूर्तिक, लोहशङ्कु, ऋजीष, पन्था, शाल्मली, असितपत्रवन, लोहदारक are the 21 Narakas; cf. Ms.4. 88-9).

A liquor-vessel; नरकं मद्यभाजने Nm. -कः N. of a demon, king of Prāgjyotiṣa. [According to one account he carried off Aditi's ear-rings and Kṛiṣna at the request of the gods killed him in a single combat and recovered the jewels. According to another account, Naraka assumed the form of an elephant and carried off the daughter of Viśvakarman and outraged her. He also seized the daughters of Gandharvas, gods, men and the nymphs themselves, and collected more than 16 damsels in his harem. These, it is related, were transferred by Kṛiṣṇa to his own harem after he had slain Naraka. The demon was born of earth, and hence called 'Bhauma'] -Comp. -अन्तकः, -अरिः, -जित्, -रिपुः m. epithets of Kṛiṣṇa; नरकरिपुणा सार्धं तेषां सभीमकिरीटिनाम् Ve.3.24.

आमयः the soul after death.

a ghost, spirit. -आवासः an inhabitant of hell. -कुण्डम् a pit in hell where the wicked are tormented (86 such places are enumerated). -देवता 'the deity of hell', Nirṛiti (निर्ऋति). -रूपिन् a. hellish.-वासः the abode in hell. -स्या the Vaitariṇī river.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नरक mn. ( Nir. ; नरकTA1r. )hell , place of torment Mn. MBh. etc.

नरक mn. (distinguished from पातालSee. ; personified as a son of अनृतand निरृतिor निर्कृतिMa1rkP. ; there are many different hells , generally 21 Mn. iv , 88-90 Ya1jn5. Pur. etc. )

नरक m. N. of a demon (son of विष्णुand भूमिor the Earth , and therefore called भौम, haunting प्राग्-ज्योतिषand slain by कृष्ण) MBh. Pur. Ra1jat. etc.

नरक m. of a son of विप्र-चित्तिVP.

नरक m. = देव-रात्रिप्रभेद(?) L.

नरक mn. N. of a place of pilgrimage MBh. ( v.l. अनरक)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of अनृत; another name of Raurava. Br. II. 9. ६४; वा. १०. ३९.

--a nephew of हिरण्यकशिपु and son of the Earth and Vipracitti; lived in प्राग्ज्योतिष; फलकम्:F1: M. 6. २७; १६१. ७८; १६३. ८१-2; २४५. १२. Vi. I. २१. १२८; V. 1. २४; १२. २१.फलकम्:/F took away a [page२-207+ ४१] number of women belonging to sages and kings to his palace, robbed Mandara of its crest jewel, Aditi of her ear- rings and वरुण of his umbrella; demanded the ऐरावत from Indra; at Indra's request was cut in twain by कृष्ण in his own city प्राग्ज्योतिष; फलकम्:F2: Ib. V. २९. 8-२१.फलकम्:/F spoils distributed among his fol- lowers while all women were appropriated to कृष्ण's harem. फलकम्:F3: Ib. V. ३१. १४-15.फलकम्:/F Friend of वानर Dvivida who was killed by Baladeva. फलकम्:F4: Ib. V. ३६. 2-२१.फलकम्:/F

--a दानव with मनुष्य धर्म; फलकम्:F1: वा. ६८. १५.फलकम्:/F a Saimhi- keya; फलकम्:F2: Ib. ६८. १९.फलकम्:/F killed by कृष्ण. फलकम्:F3: Ib. ९८. १०२.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


NARAKA I : (NARAKĀSURA). A valiant Asura.

1) Birth. Once the Asura Hiraṇyākṣa was amusing himself by wading through the ocean and beating at the waves with his club. Varuṇa, the god of water, was alarmed at this and ran to Mahāviṣṇu and told him every thing. Hearing this Mahāviṣṇu got up to kill Hiraṇyākṣa. Hiraṇyākṣa who had assumed the form of a Boar carried the earth on his tusks and ran to Pātāla. As the goddess earth had come into contact with the tusks of Hiraṇyākṣa she became pregnant and gave birth to an asura infant of immense might and power. That infant was Narakāsura.

Taking the infant born from impurity the sad goddess Earth went to Mahāviṣṇu and requested him to save the child somehow. Mahāviṣṇu pitied him and gave him Nārāyaṇāstra (Nārāyaṇa's weapon) and said: “Naraka! So long as this weapon is with you, nobody but me could kill you.” Saying this he disappeared. (Bhāgavata, Skandha 10).

2) Administration. Narakāsura made Prāgjyotiṣa his capital and ruled over the asuras as their emperor for a long time, all the while terrifying the Devas. Once this asura raped Kaśerū the daughter of Tvaṣṭā. He brought sixteen thousand and one hundred maidens from the women of the earth and the world of gods. He made them captives at Audaka on the top of the mountain Maṇiparvata. He appointed four mighty and fearful asuras: Hayagrīva, Nisunda, Pañcanada and Mura as gate-keepers of Prāgjyotiṣa. As they stood blocking the way up to Devayāna, nobody dared to enter Prāgjyotiṣa. The ten sons of Narakāsura guarded the harem. At the boundary of the country Murāsura had tied six thousand ropes with a sword at the end of each. So enemies dared not come near the boundary. When Sugrīva gave instructions to the monkeys who were sent in search of Sītā, about the route they were to follow, he had mentioned about the city of Prāg- jyotiṣa. Mention is made in Vālmīki Rāmāyaṇa, Kiṣkindhā Kāṇḍa, Sarga 42 that Sugrīva had given them special instructions to search for Sītā in Prāg- jyotiṣa. (M.B. Viṣṇu Parva, Chapter 63).

3) Previous birth of Naraka. Long ago a king who was the father of Sixteen thousand daughters, ruled over a country. While the father and daughters were sitting in the palace Mahāviṣṇu came there as a hermit. The sixteen thousand damsels gathered round the hermit. Their father got angry and cursed them. The daughters shed tears and entreated their father for liberation from the curse. He gave them remission and said that in the next birth they would become wives of Mahāviṣṇu.

Another version of this story says that the damsels had requested Brahmā for liberation from the curse according to the advice of the hermit Nārada, and that Brahmā had given them liberation from the curse. In some versions it is stated that Nārada himself gave them liberation from the curse.

It was this King, who was the father of the sixteen thousand damsels, who took birth again as Narakāsura. Those sixteen thousand damels who had been born as princesses in different places were taken captives by Narakāsura and were kept in Audaka. (Bhāgavata, Skandha 10).

4) Death. Narakāsura who had been causing devast- ation and terror in the three worlds entered the world of the gods once. The gods were not able to withstand the fury of Naraka, who carried away the ear-rings of Aditi, the mother of Indra, and the large white royal umbrella of Indra to Prāgjyotiṣa. Indra went to Dvārakā and told Śrī Kṛṣṇa of the molestations he had received at the hands of Narakāsura. Śrī Kṛṣṇa rode on his Garuḍa with his wife Satyabhāmā to Prāgjyotiṣa. They flew over the city round and understood the lay-out of the city, and the precautions taken by Narakāsura. The battle began after this reconnaissance. Śrī Kṛṣṇa, Satyabhāmā and Garuḍa fought with the asuras. The might asuras such as Mura, Tāmra, Antarīkṣa, Śravaṇa, Vasu, Vibhāvasu, Nabhasvān, Aruṇa and others were killed. At last Narakāsura himself entered the battle- field. A fierce battle ensued in which Naraka was killed. The divine weapon Nārāyaṇāstra of Naraka was given to his son Bhagadatta. After the battle Śrī Kṛṣṇa and Satyabhāmā went to the world of the gods and returned the ear-rings to Aditi and the umbrella to Indra. (Bhāgavata, Skandha 10).


_______________________________
*3rd word in left half of page 531 (+offset) in original book.

NARAKA II : Mention is made about another Narakā- sura who was born to Prajāpati Kaśyapa by his wife Danu, in Mahābhārata, Ādi Parva, Chapter 65, Stanza 28. Once Indra defeated this Narakāsura. It is seen in Mahābhārata, Sabhā Parva, Chapter 9 that this asura after his death, stayed in the palace of Varuṇa worship- ping him.


_______________________________
*1st word in right half of page 531 (+offset) in original book.

NARAKA III : Bhagadatta the son of Narakāsura ruled over the part of Pātāla called Naraka, and being the ruler of Naraka, Bhagadatta seems to have been known by the name of Naraka also.


_______________________________
*2nd word in right half of page 531 (+offset) in original book.

NARAKA : IV. See under Kāla I.


_______________________________
*3rd word in right half of page 531 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=नरक&oldid=500553" इत्यस्माद् प्रतिप्राप्तम्