तत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ततम्, क्ली, (तनोति मनोऽनेनेति । तन + “तनि- मृङ्भ्यां किच्च ।” उणां । ७ । ८८ । इति तन् ।) वीणादिवाद्यम् । इत्यमरः । १ । ७ । ४ ॥

ततः, त्रि, (तन्यते स्म इति । तन् + क्तः ।) विस्तृतः । (यथा, महाभारते । ४ । ५ । १ । “ते वीरा बद्धनिस्त्रिंशास्ततायुधकलापिनः ॥”) व्याप्तः । (यथा, भगवद्गीतायाम् । ८ । २२ । “यस्यान्तःस्थानि भूतानि येन सर्व्वमिदं ततम् ॥”) वायौ, पुं । इति मेदिनी । ते, २० ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत नपुं।

वीणादिवाद्यम्

समानार्थक:तत

1।7।4।1।1

ततं वीणादिकं वाद्यमानद्धं मुरजादिकम्. वंशादिकं तु सुषिरं कांस्यतालादिकं घनम्.।

 : वीणा

पदार्थ-विभागः : उपकरणम्,वाद्योपकरणम्

तत वि।

लब्धप्रसरम्

समानार्थक:विसृत,विस्तृत,तत

3।1।86।1।6

ग्रन्थितं सन्दितं दृब्धं विसृतं विस्तृतं ततम्. अन्तर्गतं विस्मृतं स्यात्प्राप्तप्रणिहिते समे॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत¦ न॰ तन--क्त।

१ वीणादिवादो अमरः

२ विस्तारिते

३ व्याप्ते च त्रि॰।

४ वायौ पु॰ मेदि॰। भावे क्त।

५ विस्तारे

६ सन्ताने च न॰। तन्यते अन्वयोऽस्मात् तन-नाम्नि अपादाने कर्मणि वा क्त तक् वा।

८ पितरि

९ पुत्रेच पु॰।
“कारुरहं ततो भिषक्” ऋ॰

९ ।

११

२ ।

३ तत इतिसन्ताननाम तन्यतेऽस्मात् ततः पिता तन्यतेऽसौ ततःपुत्रो वा” भा॰ इमामृचमधिकृत्य। तत इति सन्तानस्यनाम पितुर्वा पुत्रस्य वा” निरु॰।
“सततमृषभहीनंमिन्नकीकृत्य षड्जम्” माघः।
“सततं वीणादिवाद्यसहितम्” मल्लि॰।
“सहोबाच पितरं तत! कस्मै मांदास्यसीति” कटो॰।
“हे तत! हे तात!” भा॰
“यस्यनिश्वसितं वेदा येन सर्वमिदं ततम्” माघवः। ततंविस्तारितं व्याप्तं वेत्यर्थः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत¦ mfn. (-तः-ता-तं)
1. Spread, diffused, expanded.
2. Stretched, extend- ed. m. (-तः) Air, wind. n. (-तं) Any stringe instrument. E. तन् to spread, &c. क्त affix, or Unadi aff. तन्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत [tata], See under तन्.

तत [tata], p. p. [तन्-क्त]

Extended, spread; तमीं तमोभिर- भिगम्य तताम् Śi.9.23;6.5; Ki.5.11.

Spreading or reaching over, extending to.

Covered over, concealed.

Protracted, continued.

Bent (as a bow); ततायुधकलापवान् Mb.1.49.25.

Spreading wide &c.; see तन्. -तः Ved.

A father; पितरं तत कस्मै मां दास्यसि Kaṭh.1.1.4.; Bhāg.1.18.37.

Wind, air.

Extent.

Offspring, a child (n. also).

A son.-तम् Any stringed musical instrument.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत m. (See. तात)chiefly Ved. a father (familiar expression corresponding to नना, mother) RV. viii , 91 , 5 f. ; ix , 112 , 3 AV. TS. iii TBr. etc. ( voc. [like तात] also term of affection addressed to a son AitBr. v , 14 , 3 ; vii , 14 , 8 ).

तत mfn. vi , 4 , 37 extended , stretched , spread , diffused , expanded RV. etc.

तत mfn. spreading over , extending to W.

तत mfn. covered over by( instr. or in comp. ) Laghuj. ii , 16 Kir. v , 11 S3is3. ix , 23

तत mfn. protracted W.

तत mfn. bent (a bow) MBh. i , 49 , 25 ; iv , 5 , 1

तत mfn. spreading , wide L.

तत mfn. composed (a tale) , i , 2455

तत mfn. performed (a ceremony) RV. etc.

तत m. wind L.

तत n. any stringed instrument L.

तत n. a metre of 4 x 1 2 syllables.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tata, ‘dada,’ is the pet name for ‘father’ in the Rigveda[१] and later.[२] Cf. Tāta and Pitṛ.

  1. viii. 91, 6;
    ix. 112, 3.
  2. Av. v. 24, 16;
    Taittirīya Saṃhitā, iii. 2, 5, 5;
    Taittirīya Brāhmaṇa, i. 6, 9, 7;
    in the vocative as a form of address, Av. viii. 4, 77;
    Aitareya Brāhmaṇa, v. 14;
    vii. 15;
    Aitareya Āraṇyaka, i. 3, 3.

    Cf. Delbrück, Die indogermanischen Verwandtschaftsnamen, 449.
"https://sa.wiktionary.org/w/index.php?title=तत&oldid=499844" इत्यस्माद् प्रतिप्राप्तम्