काष्ठ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काष्ठम्, क्ली, (काशते दीप्यते काशत्यनेन वा । काश + “हनिकुषीत्यादिना” उणां । २ । २ । क्थन् । व्रश्चेति षत्वम् तितुत्रेति नेट् ।) दारु । इत्यमरः । २ । ४ । १३ ॥ काठ् इति भाषा । (उक्तञ्च । “संसारमतिशुष्कं यत् मुष्टिमध्ये समेष्यति । तत्काष्ठं काष्ठमित्याहुः खदिरादिससुद्भवम्” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काष्ठ नपुं।

काष्ठम्

समानार्थक:काष्ठ,दारु

2।4।13।1।1

काष्ठं दार्विन्धनं त्वेध इध्ममेधः समित्स्त्रियाम्. निष्कुहः कोटरं वा ना वल्लरिर्मञ्जरिः स्त्रियौ॥

 : नौमध्यस्थरज्जुबन्धनकाष्ठम्, नौकापार्श्वद्वयबन्द्धचालनकाष्ठम्, नौपृष्ठस्थचालनकाष्ठम्, नौकाबन्धनार्थः_काष्ठकुद्दालः, द्वारस्तम्भाधःस्थितकाष्ठम्, कवाटबन्धनकाष्ठम्, अग्निसन्दीपनकाष्ठम्, यागादौ_हूयमानकाष्ठम्, लोष्टभेदनकाष्ठम्, लाङ्गलस्याधस्थलोहकाष्ठम्, हलयुगयोर्मध्यकाष्ठम्, प्रज्वलकाष्ठम्, अर्धदग्धकाष्ठम्, पशुबन्धनकाष्ठम्, मन्थदण्डदारककाष्ठम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काष्ठ¦ न॰ काशत्यनेन काश--क्थन् नेट् शस्य ष

१ अनलादेरि-न्धनार्थे दारुणि
“ससारमतिशुष्कं यत् मुष्टिमध्ये समे-ष्यति। तत् काष्ठं काष्ठमित्याहुः खदिरादिसमुद्भवम्इत्युक्तलक्षणयुक्ते

२ दारुभेदे च।
“काष्ठेन वा नखेन वाकण्डुयेत” शत॰, व्रा॰,

३ ,

२ ,

१ ,
“यथा काष्ठञ्च काष्ठञ्चसमेयातां महोदधौ। समेत्य च व्यपेयातां तद्वद्भू-तसमागमः” भा॰, शा॰,

८६

४ श्लो॰
“तथाश्मानस्तृणकाष्ठञ्चसर्व्वं दिष्टक्षये स्वां प्रकृतिं भजन्ति” भा॰, आ॰,

८९ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काष्ठ¦ n. (-ष्ठा-ष्ठं) Wood f.
1. A quarter or region of the world space. tract.
2. Place, site.
3. Limit, boundary.
4. A measure of, time the thirteenth part of a Kala, or eighteen twinkling. of the eye.
5. Excellence, superiority.
6. A plant, (Curcum zan- thorhiza, Rox.) E. काश् to shine, Unadi affix क्थन् changed to ष, and थ after ष becomes ठ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काष्ठम् [kāṣṭham], [काश्-क्थन् Uṇ2.2]

A piece of wood, especially one used as fuel; Ms.4.49,241;5.69.

Wood or timber, a piece or log of wood in general; यथा काष्ठं च काष्ठं च समेयातां महोदधौ H.4.69; Ms.4.4.

A stick; शोणितेन विना दुःखं कुर्वन् काष्ठादिभिर्नरः Y.2.218.

An instrument for measuring length. -Comp. -आगारः,

-रम् a wooden house or enclosure. -अधिरोहणम् ascending the funeral pile. -अम्बुवाहिनी a wooden bucket. -कदली the wild plantain (Mar. चवई). -कीटः a small insect found in decayed wood. -कुटः, -कूटः -भङ्गिन् a wood-pecker; Pt.1.332 (a worm generally found in wood). -कुद्दालः a kind of wooden shovel used for baling water out of a boat or for scraping and cleaning its bottom. -चिता a. funeral pile. -तक्ष्m., -तक्षकः a carpenter. -तन्तुः a small worm found in timber. -दारुः the Indian pine tree; also called देवदारु. -द्रुः the Palāśa tree. -पुत्तलिका a wooden statue or image. -पूलकः (कम्) a bundle of sticks or faggots; न हि अबद्धे काष्ठपूलके एकस्मिन्नाकृष्यमाणे काष्ठान्तराणि कृष्यन्ते । ŚB. on MS.9.1.26. -प्रदानम् piling up wood; forming a funeral pile. -भारः a particular weight of wood; Rām. 1.4.24. -भारिकः wood-carrier; काष्ठभारिकसंघाय सप्रश्रयम- दामहम् Ks.6.42. -मठी a funeral pile. -मल्लः a bier, a wooden frame on which dead bodies are carried,-लेखकः a small worm found in wood (= काष्ठकूट).-लोहिंन् m. a cudgel armed with iron. -वाटः, l-टम् a wall made of wood.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काष्ठ m. N. of one of कुबेर's attendants MBh. ii , 415

काष्ठ n. a piece of wood or timber , stick S3Br. Ka1tyS3r. Mn. etc.

काष्ठ n. wood or timber in general

काष्ठ n. an instrument for measuring lengths

काष्ठ n. a kind of measure SaddhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a measurement of length and capacity; ययाति versed in; फलकम्:F1: M. ३४. 9; १४२. 4.फलकम्:/F the intervening distance between two काष्ठस् and the distance between काष्ठ and लेख, north to south; both the outer and inner circumference in दक्षिणायन and उत्तरायण फलकम्:F2: वा. 1. ९३; ५०. १२७, १३२ and १३३.फलकम्:/F thirty form a कल। फलकम्:F3: वा. ३०. १३; Vi. I. 3. 8; II. 8. ५९; VI. 3. 6.फलकम्:/F Time equal to १५ निमेषस्। फलकम्:F4: Br. II. 7. १९; १३. १६; वा. ५०. १६९; ५७. 6; ७०. १५; ९३. ७२; १००. २१४; Vi. I. 3. 8.फलकम्:/F

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काष्ठ न.
(वाजपेय में किसी बाण के सत्रह प्रक्षेप पर ले जाया गया) उदम्बर की लकड़ी का एक टुकड़ा या खूँटी, मा.श्रौ.सू. 7.1.2.38; काष्ठ का एक टुकड़ा, का.श्रौ.सू. 15.4.31। काष्ठकलाप (काष्ठस्य कलापः) विद्यार्थी द्वारा अपने विद्यार्थित्व के समय प्रतिदिन अगिन् हेतु इकट्ठा किया गया लकड़ी का ढेर, हि.गृ.सू. i.8.2।

"https://sa.wiktionary.org/w/index.php?title=काष्ठ&oldid=496167" इत्यस्माद् प्रतिप्राप्तम्