विलास

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलासः, पुं, (वि + लस + घञ् ।) हावभेदः । इत्यमरः ॥ (यथा, कुमारे । ५ । १५ । “लतासु तन्वीषु विलासचेष्टितं विलोलदृष्टं हरिणाङ्गनासु च ॥”) लीला । इति मेदिनी ॥ (यथा, भागवते । ३ । २५ । ३५ । “तैर्दर्शनीयावयवैरुदार- विलासहासेक्षितवामसूक्तैः ॥”) “स्त्रीणां विलासादयः शृङ्गारभावजाः क्रिया हावशब्देनोच्यन्ते । प्रियसमीपगमने यः स्थाना- सनगमनविलोकनेषु विकारोऽकस्माच्च क्रोध- स्मितचमत्कारमुखविकूननं स विलासः । तथा च । ‘यो वल्लभां चानुगतो विकारो गत्यासनस्थानविलोकनेषु । तथा स्मृतं क्रोधचमत्कृती च विकूननञ्चास्यगतं विलासः ॥’ तथान्यत्र । ‘तात्कालिको विशेषस्तु विलासोऽङ्गक्रियादिषु ।’ तात्कालिको दयितालोकनादिभवः ।” इति भरतः ॥ * ॥ अपि च । “गतिस्थानासनादीनां मुखनेत्रादिकर्म्मणाम् । तात्कालिकन्तु वैशिष्ट्यं विलासः प्रियसङ्गजम् ॥” इत्युज्ज्वलनीलमणिः ॥ अन्यच्च । “यद्रूपं तदभेदेन स्वरूपेण विराजते । आकृत्यादिभिरन्यादृक् स तदेकात्मरूपकः । स विलासः स्वांश इति धत्ते भेदद्वयं पुनः ॥” तत्र विलासः । “स्वरूपमन्याकारं तत्तस्य भाति विलासतः । प्रायेणात्मसमं शक्त्या स विलासो निगद्यते ॥ परमव्योमनाथस्तु गोविन्दस्य यथा स्मृतम् । परमव्योमनाथस्य वासुदेवश्च यादृशः ॥” स्वांशः । “तादृशो न्यूनशक्तिं यो व्यनक्ति स्वांश ईरितः । सङ्कर्षणादिर्मत्स्यादिर्यथा तत्तत् स्वधामसु ॥” इति भागवतामृतम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलास पुं।

स्त्रीणाम्_श्रृङ्गारभावजाः_क्रिया

समानार्थक:विलास,बिब्बोक,विभ्रम,ललित,हेला,लीला,हाव

1।7।31।2।1

कौतूहलं कौतुकं च कुतुकं च कुतूहलम्. स्त्रीणां विलासबिब्बोकविभ्रमा ललितं तथा॥

वैशिष्ट्य : स्त्री

पदार्थ-विभागः : , क्रिया

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलास¦ m. (-सः)
1. One kind of feminine action, considered as proceed- ing from and indicative of amorous sentiments; change of place, posture, gait or look, on the approach of the lover, as hiding at his approach, assuming a look of dipleasure, &c.
2. Sport, pastime, play, especially amorous pastime, dalliance, wantonness.
3. Grace, elegance.
4. Ease, facility. E. वि before लस् to desire, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलासः [vilāsḥ], 1 Sport, play, pastime.

Amorous pastime, diversion, pleasure; as in विलासमेखला R.8.64; so विलासकाननम्, विलासमन्दिरम् &c.

Coquetry, dalliance, affectation, wantonness, graceful movement or play, any feminine gesture indicative of amorous sentiment; यातं यच्च नितम्बयोर्गुरुतया मन्दं विलासादिव Ś.2.2; कविकुलगुरुः कालि- दासो विलासः P. R.1.22; Śi.9.26.

Grace, beauty, elegance, charm; सहजविलासनिबन्धनं शरीरम् Māl.2.6.

Flash, gleam.

Liveliness, joviality (considered as a masculine virtue); शोभा विलासो माधुर्यं ...... पौरुषा गुणाः Daśarupaka 2.1.

Lust. -Comp. -काननम् a pleasure-grove. -गृहम्, -मन्दिरम् a pleasure house.-चेष्टितम् amorous movement; लतासु तन्वीषु विलासचेष्टितम् Ku.5.13. -भित्तिः a wall (only) in appearance.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विलास/ वि-लास m. ( ifc. f( आ). )shining forth , appearance , manifestation , R2it. Gi1t.

विलास/ वि-लास m. sport , play , pastime , pleasure , diversion ( esp. with women etc. ; but also applied to any playful action or gesture) MBh. Ka1v. etc. ( साय, " for sport ")

विलास/ वि-लास m. coquetry , affectation of coyness , wantonness (a form of feminine gesture considered as indicative of amorous sentiments) Hariv. Ka1v. Das3ar. Sa1h.

विलास/ वि-लास m. liveliness , joviality (considered as a masculine virtue) Das3ar. ii , 9

विलास/ वि-लास m. wantonness , lust Das3ar. Sa1h.

विलास/ वि-लास m. grace , charm , beauty BhP.

विलास/ वि-लास m. N. of a gram. wk.

विलास/ वि-लास m. (with आचार्य)of a preceptor Cat.

विलास/ वि-लास n. (and f( आ). )N. of a metre VarBr2S.

विलास/ वि-लास n. N. of various women Vas. Ka1d.

विलास/ वि-लास n. of a drama (quoted in Sa1h. )

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VILĀSA : A hermit who was the friend of Bhāsa. This hermit did penance in Paścimataṭa. It is mentioned in Yogavāsiṣṭha that Vilāsa and Bhāsa attained heaven by pure knowledge.


_______________________________
*1st word in left half of page 856 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=विलास&oldid=504472" इत्यस्माद् प्रतिप्राप्तम्