स्तौति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तौति m. (used as a N. for 1. स्तु, " to praise ") S3is3. xiv , 66.

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तुत्याम्
1.4.18
स्तौति स्तुते नुवति नौति पनायति ईट्टे ऋचति पणायति स्तवीति वन्दते अर्कयति ईडयति प्रशंसति दीप्यति मन्दते

सामभिःस्तुते
1.4.23
स्तौति

"https://sa.wiktionary.org/w/index.php?title=स्तौति&oldid=505835" इत्यस्माद् प्रतिप्राप्तम्