निदान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निदानम्, क्ली, (नि निश्चयं दीयतेऽनेनेति । नि + दा + करणे ल्युट् ।) आदिकारणम् । इत्य- मरः । १ । ४ । २८ ॥ (यथा, रघुः । ३ । १ । “निदानमिक्ष्वाकुकुलस्य सन्ततेः सुदक्षिणा दोर्हृदलक्षणं दधौ ॥”) कारणम् । वत्सदामादि । (यथा, ऋग्वेदे । ६ । ३२ । २ । “उदुश्रियाणामसृजन्निदानम् ॥” नि + दो छेदे + भावे ल्युट् ।) कारणक्षयः । इति मेदिनी । ने, ८३ ॥ (नि + दै प शोधने + भावे ल्युट् ।) शुद्धिः । तपःफलयाचनम् । अवसा- नम् । इति हेमचन्द्रः । ६ । १५० ॥ रोग- निर्णयः । इति विश्वः ॥ तत्पर्य्यायः । रोग- लक्षणम् २ आदानम् ३ रोगहेतुः ४ । इति राजनिर्घण्टः ॥ * ॥ “निदानं पूर्ब्बरूपाणि रूपाण्युपशयस्तथा । सम्प्राप्तिश्चेति विज्ञानं रोगाणां पञ्चधा स्मृतम् ॥ निमित्तहेत्वायतनप्रत्ययोत्थानकारणैः । निदानमाहुः पर्य्यायैः प्राग्रूपं येन लक्ष्यते ॥” इति माधवकरः ॥ (“सेति कर्त्तव्यताको रोगोत्पादकहेतुर्निदानम् ।” इति रुग्विनिश्चयव्याख्याने विजयेनोक्तम् ॥ “इह खलु हेतुर्निमित्तमायतनं कर्त्ता कारणं प्रत्ययः समुत्थानं निदानमित्यनर्थान्तरम् । तत्त्रि- विधं असात्म्येन्द्रियार्थसंयोगः प्रज्ञापराधः परि- णामश्चेत्यतस्त्रिविधविकल्पा व्याधयः प्रादुर्भव- न्त्याग्नेयसौम्यवायव्याः ।” इति निदानस्थाने प्रथमेऽध्याये चरकेणोक्तम् ॥ पैलमुनिकृत- चिकित्साग्रन्थविशेषः । यथा, ब्रह्मवैवर्त्ते । १ । १६ । २१ । “पैलो निदानं करथस्तन्त्रं सर्व्वधरं परम् । द्वैधनिर्णयतन्त्रञ्च चकार कुम्भसम्भवः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निदान नपुं।

मुख्यकारणम्

समानार्थक:निदान,आदिकारण

1।4।28।2।4

दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधिः। हेतुर्ना कारणं बीजं निदानं त्वादिकारणम्.।

अवयव : कारणम्

पदार्थ-विभागः : कारणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निदान¦ न॰ नितरामसाधारणतया दयते कार्यम् नि + देङ् पा-लने ल्यु।

१ आदिकारणे अमरः

२ कारणमात्रे

३ वत्स-दामनि निवृत्त दानम् प्रा॰ स॰

४ कारणक्षये च मेदि॰नि + दै शुद्धौ भावे ल्युट्।

५ शुद्धौ हेमच॰।

६ रोगनिर्णयेविश्वः

७ रोगहेतौ।
“निदानं पूर्वरूपाणि रूपाण्युप-शयस्तथा। सम्प्राप्तिश्चेति विज्ञानं रोगाणां पञ्चघास्मृतम्। निमित्त हेत्वायतनप्रत्ययोत्थानकारणैः। निदा-नमाहुः पर्य्यायैः प्राग्रूपं येन लक्ष्यते” इति माध-वकरः सुश्रुते निदानप्रकरणे तद्भेदादिकं दृश्यम्।
“नि-दानमिक्ष्वाकुकुलस्य सन्ततेः” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निदान¦ n. (-नं)
1. A first cause, a primary or remote cause.
2. Diappear- ance, cessation or removal of a first cause.
3. Purification purity, correctness.
4. Asking for the recompense or objects of austere devo- tion.
5. End, cessation.
6. A rope for tying a calf.
7. Ascertaining the causes of disease, study of symptoms with a view to trace the remote or proximate causes; hence this word is the name of a divi- sion of all works on medicine. E. नि always or certainly, देङ् to cherish affix पालने ल्युट्; by which all effects are produced.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निदानम् [nidānam], 1 A band, rope, halter; उदुस्रियाणामसृजन्नि- दानम् Rv.6.32.2.

A rope for tying up a calf; बालजेन निदानेन कांस्यं भवतु दोहनम् Mb.13.94.41.

A primary cause, the first or essential cause; निदानमिक्ष्वाकुकुलस्य सन्ततेः R.3.1; अथवा बलमारम्भो निदानं क्षयसम्पदः Śi.2.94.

A cause in general; मुञ्च मयि मानमनिदानम् Gīt.5.

(in medicine) Inquiry into the causes of a disease, pathology.

Diagnosis of a disease.

End, termination.

Purity, purification, correctness.

Claiming the reward of penitential acts. -Comp. -स्थानम् one of the departments of medical science, Pathology.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निदान mfn. reproached , ridiculed ib.

निदान/ नि- n. a band , rope , halter RV. vi , 32 , 6 MBh.

निदान/ नि- n. a first or primary cause(See. नि-बन्धन) RV. x , 114 , 2 Br. Ka1t2h.

निदान/ नि- n. original form or essence(608480 नेनind. originally , essentially , properly) Br.

निदान/ नि- n. (with Buddh. )a cause of existence (12 in number) MWB. 56 ; 103

निदान/ नि- n. any cause or motive DivyA7v.

निदान/ नि- n. the cause of a disease and enquiry into it , pathology (= निदान-स्थानSee. ) L.

निदान/ नि- n. = निदान-सूत्रCat.

निदान/ नि- n. cessation , end L.

निदान/ नि- n. purification , correctness L.

निदान/ नि- n. claiming the reward of penitential acts L.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निदान न.
(द्वि.व.) (नि+दा+ल्युट्) बन्धन-रज्जु, मा.श्रौ. 1.1.3.1०; आप.श्रौ.सू. 1.11.5 (दर्श में गाय के पिछले पैरों को उसके खुर के पास बाँधने के लिए प्रयुक्त), 15.5.2० (प्रर्वग्य); द्रष्टव्य-‘अभिधानी’। निदाय (नि+दा+ल्यप्) वत्स (बछड़े) को पाशबद्घ करके, भा.श्रौ.सू. 11.9.9 (प्रर्वग्य)।

"https://sa.wiktionary.org/w/index.php?title=निदान&oldid=478884" इत्यस्माद् प्रतिप्राप्तम्