विपत्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपत्तिः, स्त्री, (वि + पद + क्तिन् ।) आपत् । विपत् । इत्यमरः ॥ यातना । इति मेदिनी । ते, १५९ । यथा, -- भृगुरुवाच । “श्रुतं सर्व्वं सुरश्रेष्ठ मारोदीर्व्वचनं शृणु । न कातरो हि नीतिज्ञो विपत्तौ च कदाचन ॥ सम्पत्तिर्व्वा विपत्तिर्व्वा नश्वरा स्वप्नरूपिणी । पूर्ब्बस्वकर्म्मायत्ता च स्वयं कर्त्ता तयोरपि ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ३४ अध्यायः ॥ विनाशः । यथा, -- “यस्मिन् राशिगते भानौ विपत्तिं यान्ति मानवाः । तेषां तत्रैव कर्त्तव्या पिण्डदानोदकक्रिया ॥” इति मलमासतत्त्वम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपत्ति स्त्री।

आपत्

समानार्थक:विपत्ति,विपद्,आपद्

2।8।82।1।4

सम्पत्तिः श्रीश्च लक्ष्मीश्च विपत्त्यां विपदापदौ। आयुधं तु प्रहरणं शस्त्रमस्त्रमथास्त्रियौ॥

पदार्थ-विभागः : , गुणः, अदृष्टम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपत्ति¦ स्त्री वि + पद--क्तिन्। आपदि अमरः।

२ नाशे

३ यातनायाञ्च मेदि॰।
“यस्मिन् राशौ गते भानौ विपत्तिंयान्ति मानवाः” म॰ त॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपत्ति¦ f. (-त्तिः)
1. Adversity, calamity, misfortune.
2. Pain, agony.
3. Death, dying. m. (-त्तिः) A distinguished foot-soldier. E. वि im- plying reverse, पद् to go, aff. क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपत्तिः [vipattiḥ], f.

A calamity, misfortune, disaster, mishap, adversity; संपत्तौ च विपत्तौ च महतामेकरूपता Śubhāṣ.

Death, destruction; अतिरभसकृतानां कर्मणामाविपत्तेर्भवति हृदयदाही शल्यतुल्यो विपाकः Bh.2.99; R.19.56; Ve. 4.6; हिमसेकविपत्तिः नलिनी R.8.45.

Agony, torment (यातना).

Cessation, end. -त्तिः (m.) An excellent or distinguished footsoldier; स्यन्दना नो च तुरगाः सुरेभा वा विपत्तयः Ki.15.16. -Comp. -कालः season of adversity.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपत्ति/ वि-पत्ति f. going wrongly , adversity , misfortune , failure , disaster ( opp. to सम्-पत्ति) MBh. Ka1v. etc.

विपत्ति/ वि-पत्ति f. unfavourableness (of time) Ka1m.

विपत्ति/ वि-पत्ति f. ruin , destruction , death MBh. R. etc.

विपत्ति/ वि-पत्ति f. cessation , end MBh. xii , 9140

विपत्ति/ वि-पत्ति f. agony , torment(= यातना) L.

"https://sa.wiktionary.org/w/index.php?title=विपत्ति&oldid=504393" इत्यस्माद् प्रतिप्राप्तम्