नामन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नामन् नपुं।

नाम

समानार्थक:आह्वय,आख्या,आह्वा,अभिधान,नामधेय,नामन्,संज्ञा,अभिख्या,गोत्र,प्रादुस्

1।6।8।1।5

आख्याह्वे अभिधानं च नामधेयं च नाम च। हूतिकारणाह्वानं संहूतिर्बहुभिः कृता॥

पदार्थ-विभागः : नाम

नामन् अव्य।

कोपः

समानार्थक:कोप,क्रोध,अमर्ष,रोष,प्रतिघ,रुट्,क्रुध्,मन्यु,उत्सव,आस्तु,नामन्

3।3।252।2।1

तूष्णीमर्थे सुखे जोषं किं पृच्छायां जुगुप्सने। नाम प्राकाश्यसम्भाव्यक्रोधोपगमकुत्सने॥

वैशिष्ट्य : कोपनस्त्री#क्रोधशीलः

पदार्थ-विभागः : , गुणः, मानसिकभावः

नामन् अव्य।

कुत्सनम्

समानार्थक:नामन्

3।3।252।2।1

तूष्णीमर्थे सुखे जोषं किं पृच्छायां जुगुप्सने। नाम प्राकाश्यसम्भाव्यक्रोधोपगमकुत्सने॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

नामन् अव्य।

प्राकाश्यः

समानार्थक:नामन्,प्रादुस्

3।3।252।2।1

तूष्णीमर्थे सुखे जोषं किं पृच्छायां जुगुप्सने। नाम प्राकाश्यसम्भाव्यक्रोधोपगमकुत्सने॥

पदार्थ-विभागः : , सामान्यम्, अवस्था

नामन् अव्य।

सम्भाव्यः

समानार्थक:नामन्,किल

3।3।252।2।1

तूष्णीमर्थे सुखे जोषं किं पृच्छायां जुगुप्सने। नाम प्राकाश्यसम्भाव्यक्रोधोपगमकुत्सने॥

पदार्थ-विभागः : , शेषः

नामन् अव्य।

उपगमः

समानार्थक:नामन्

3।3।252।2।1

तूष्णीमर्थे सुखे जोषं किं पृच्छायां जुगुप्सने। नाम प्राकाश्यसम्भाव्यक्रोधोपगमकुत्सने॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नामन्¦ न॰ म्रायते अभ्यस्यते नभ्यतेऽभिधीयतेऽर्थोऽनेन वाम्ना--नम--वा।
“नामन्सीमनित्यादिना” नि॰।

१ वा-चकशब्दे

२ संज्ञाशब्दे च। बमति आख्यातार्थंप्रति स्वार्थविशेषणत्वेन नम--नि॰। क्रियां प्रति विशेषण-तापन्नार्थके प्रातिपदिकरूपे

३ शब्दभेदे
“चत्वारि पदजा-तानि नामाख्याते चोपसर्गनिपाताश्च तानीमानि भवन्तितत्रैतन्नामाख्यातयोर्लक्षणं प्रदिशन्ति भावप्रधानमा-ख्यातं सत्वप्रधानानि नामानि” निरु॰

१ ।

१ एतल्लक्षणभेदादिकं शब्दश॰ प्र॰ उक्तं यथा
“निरुक्ताप्रकृतिर्द्वेधा नामधातुप्रभेदतः। यत् प्रातिपदिकं प्रोक्तंनन्नाम्लो नातिरुच्यते”
“रूढञ्च लक्षकञ्चैव योगरूढञ्चयौगिकम्। तच्चतुर्द्धा परैरूढयौगिकं मन्यतेऽधिकम्। रूढं सङ्केतवन्नाम सैव संज्ञेति कीर्त्त्यते। नैमित्तिकीपारिभाषिक्यौपाधिक्यपि तद्भिदा। जातिद्रव्यगुणस्प-न्दैर्धर्भैः सङ्केतवत्तया। जातिशब्दादिभेदेन चातुर्विध्यंपरे जगुः। जात्यवच्छिन्नसङ्केतवती नैमित्तिकी मता। जातिमात्रे हि सङ्केताद्व्यक्तेर्भानं सुदुष्करम्। उभया-वृत्तिधर्मेण संज्ञा स्यात् पारिभाषिकी। औपाधिकीत्वनुगतोपाधिना या प्रवर्त्तते। यद्वाधुनिकसङ्केतशा-लित्वात् पारिभाषिकम्। जात्या नैमित्तिक शक्तमौ-पाधिकमुपाधिना”। प्रकारान्तरेण तञ्च पञ्चविधं यथा
“उणाद्यन्तं कृदन्तञ्च तद्धितान्त समासजम्। शन्दा-मुकरणञ्चैव नाम् पञ्चविधं स्मृतम्”।
“सर्वाण्ये-तानि नामानि परस्थ ब्रह्मणोऽनथ!। सर्वान्कामानवाप्नोति समाराध्य जगद्गुरुम्। तन्मयत्वेनगोविन्दमित्येतद्दाल्भ्य! नात्यथा। तन्मयो वाञ्छि-तान् कामान् यदवाप्नोति मानवः” विष्णुधर्मवचनम्।{??} परमेश्वरनामकीर्चनादेव श्रेयःप्राप्तिः
“हरेर्नाम[Page4040-b+ 38] हरेर्नाम हरेर्नामैव केवलम्। कलौ नास्त्येव नास्त्येवनास्त्येव गतिरम्यथा” अधिकं कलिशब्दे

१७

९७ पृ॰उक्तम्। हरेरित्युपलक्षणं देवीभागवते

६ स्कन्धे

११ अ॰देव्यानाम्नः कीर्त्तनस्यापि कलौ श्रेयस्करत्वाभिधानात्यथा
“न सन्त्यधानि तावन्ति यावती शक्तिरस्ति हि। नाम्नि देव्याः पापदाहे तस्माद्भीतिः कुतो नृप!। अव-शेनापि यन्नाम लीलयोच्चारितं यदि। किं किं ददातितज्ज्ञातुं समर्था न हरादयः। प्रायश्चित्तन्तु पापानांश्रीदेवीनामसंस्मृतिः। तस्मात् कलिभयाद्राजन् पुण्य-क्षेत्रे वसन्नरः। निरन्तरं पराम्बाया नामसंस्मरर्णचरेत्”।
“उपस्थितेयं कल्याणी नाम्नि कीर्त्तित एवयत्” रघुः।

४ उदके निघण्टुः। चैत्रमैत्रादिसंज्ञायाःसर्वत्र शतपदचक्रानुसारेण कृतायाः जन्मनामता प्रसि-द्धनाम तु ततोऽन्यदेव तत्र मन्त्रग्रहणादौ नाम्नो यथाग्रहणं तन्निरूपितं तन्त्रसारे यथातामग्रहणप्रकारमाह पिङ्गलामते
“प्रसिद्धं यद्भवेन्नामकिं वास्य जन्म नामयत्। यतीनां पुष्पपातेन गुरुणा यत्कृतं भवेत्। लोकप्रसिद्धमथ वा मात्रा पित्रा च यत् कृ-तम्” यामले।
“सुप्तो जागर्त्ति येनासौ दूरस्थश्च प्रभाषते। वदत्यन्यमनस्कोऽपि तन्नाम ग्राह्यमत्र तु”। सनत्कुमारी-ये
“पितृमातृकृतं नाम त्यक्त्वा शर्मादिदेवकान्। श्रीवर्णञ्चततो विद्वान् चक्रेषु योजयेत् क्रमात्”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नामन्¦ n. (म) A name, an appellation. E. म्रा to be minded or remember- ed, मनिन् Una4di affix, deriv. irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नामन् [nāman], n. [म्नायते अभ्यस्यते नम्यते अभिधीयते अर्थो$ नेन वा]

A name, appellation, personal name (opp. गोत्र); किं नु नामैतदस्याः Mu.1.1; नाम ग्रह् 'to address or call upon by name,' नामग्राहमरोदीत् सा Bk.5,5; नाम कृ or दा, नाम्ना or नामतः कृ 'to give a name, call, name'; चकार नाम्ना रघु- मात्मसंभवम् R.3.31;5.36; तौ कुशलवौ चकार किल नामतः 15.32; चन्द्रापीड इति नाम चक्रे K.74; मातरं नामतः पृच्छेयम् Ś.7.

The mere name; संतप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते Bh.2.67 'not even the name, i. e. no trace or mark is seen' &c.; Pt.1.25.

(In gram.) A noun, substantive (opp. आख्यात); तन्नाम येनाभिदधाति सत्त्वम्; सत्त्व- प्रधानानि नामानि Nir.

A word, name, synonymous word; इति वृक्षनामानि.

Substance (opp. गुण).

Water.

Ved. Mark, sign, token.

Form, mode, manner. -Comp. -अङ्क a. marked with a name; नामाङ्करावणशराङ्कितकेतुयष्टिम् (रथम्) R.12.13.

अनुशास नम्, अभिधानम् declaring one's name.

a dictionary, lexicon. -अपराधः abusing (a respectable man) by name, calling names. -आख्यातिक a. relating to nouns and verbs. -आवली a list of names (of a god).-करणम्, -कर्मन् n.

the ceremony of naming a child after birth.

a nominal affix. -ग्रहः, -ग्रहणम् addressing or mentioning by name, utterance of the name, calling to mind the name; पुण्यानि नामग्रहणान्यपि महामुनी- नाम् K.43; Ms.8.271; R.7.41;6.67. -ग्राहम् ind. by naming, by mentioning the name; नामग्राहमरोदीत् सा भ्रातरौ रावणान्तिके Bk.5.5. -त्यागः abandonment of name; स्वनामत्यागं करोमि Pt.1 'I shall forego my name'.-द्वादशी a kind of religious ceremony, the worship of Durgā daily under one of her 12 names, i. e. गौरी, काली, उमा, भद्रा, दुर्गा, कान्ति, सरस्वती, मङ्गला, वैष्णवी, लक्ष्मी, शिवा and नारायणी. -धातुः a nominal verb, denominative base (as पार्थायते, वृषस्यति &c.). -धारक, -धारिन् a. bearing only the name, in name only, nominal; (तथा) अर्थेन विहीनो$त्र पुरुषो नामधारकः Pt.2.84.

धेयम् a name, appellation; वनज्योत्स्नेति कृतनामधेया Ś.1; किं नामधेया सा M.4; R.1.45;1.67;11.8; नामधेयस्य ये केचिदभिवादं न जानते Ms.2.123.

the ceremony of naming a child. ˚शब्दः a word or an expression which forms the name of a thing or an act; चोदकाच्च नामधेयशब्दो बलवत्तरः । ŚB. on MS.12.1.14. -नाभिकः an epithet of Viṣṇu. -निर्देशः indication by name. -मात्र a. having only the name, nominal, in name; काचे मणिर्मणौ काचो येषां बुद्धिः प्रवर्तते । न तेषां सन्निधौ भृत्यो नाममात्रो$पि तिष्ठति ॥ Pt.1.77;2.86. (-त्रम्) the mere name or mention (of a thing); नाममात्रप्रस्तावो मे विषादाय कल्पते Ś.7; Pt.3.81; H.1.128; नाममात्रावशेषिताः शत्रवः Rām. -माला, -संग्रहः a list of names, glossary (of nouns). -मुद्रा a seal-ring, signetring; उभे नाममुद्राक्षराण्यनुवाच्य परस्परमवलोकयतः Ś.1. -लिङ्गम् gender of nouns. ˚अनुशासनम् rules on the gender of nouns. -वर्जित a.

nameless.

stupid, foolish.-वाचक a. expressing a name. (-कम्) a proper name.-शेष a. having only the name left, remaining in name only, dead, deceased; त्वां नामशेषामपि दृश्यमानः U.2.6.-षः death.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नामन् n. (prob. neither fr. ज्ञाnor fr. म्ना[See. Ur2t. iv , 150 ] ; ifc. f. either = m. or म्नी)a characteristic mark or sign , form , nature , kind , manner RV. VS. AV.

नामन् n. name , appellation RV. etc.

नामन् n. personal name (as opp. to गोत्रे, family -nname ; See. नम-गोत्रabove ) Ka1s3. on Pa1n2. 8-2 , 23 (often ifc. = named , called e.g. विष्णु-शर्म-नामा पण्डितह्, a sage named -V विष्णु)

नामन् n. merely the -nname (as opp. to reality ; See. नाम-धारक, -मात्र, -शेषetc. ) , a noun (as opp. to a verb) Nir. Pra1t.

नामन् n. substance , essence (in the मीमांसाphil. opp. to गुण, accidental quality)

नामन् n. a good or great name , renown , fame (only ifc. ; See. श्व-, सुमन्तु-)

नामन् n. water Naigh. i , 11

नामन् n. with कृ( Ka1v. ) or वि-धा( Katha1s. )to call by a name

नामन् n. नाम(See. )with ग्रभ्( ग्रह्)to mention or address by -nname RV. etc.

नामन् n. with भृ, to bear or have a -nname ib.

नामन् n. with कृ( Br. Mn. etc. ) , दाor धा( Gr2S. ) , to give a -nname call. [ cf. Zd. na1man ; Gk. ? ; Lat. no1men ; Goth. namo1 ; Germ. namo etc. ; Eng. name.]

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nāman, ‘name,’ is a common word from the Rigveda onwards. The Gṛhya Sūtras[१] give elaborate rules for the formation of the names of children, but more important is the distinction between the secret (guhya) and the ordinary name, though the rules as to the secret name are not at all consistent. The secret name is already recognized in the Rigveda,[२] and is referred to in the Brāhmaṇas,[३] one secret name, that of Arjuna for Indra, being given in the Śatapatha Brāhmaṇa.[४] It is to be noted that the rule as to giving the designation of a Nakṣatra (lunar asterism) as the secret name or otherwise is not illustrated by a single recorded name of a teacher in the Brāhmaṇas.[५]

The Śatapatha Brāhmaṇa[६] several times mentions the adoption of a second name with a view to securing success, and also refers to the adoption of another name for purposes of distinction.[७]

In actual practice two names are usually found in the Brāhmaṇas, the second being a patronymic or a metronymic, as in Kakṣīvant Auśija[८] (if the story of the slave woman Uśij as his mother is correct), or Bṛhaduktha Vāmneya,[९] ‘son of Vāmnī,’ though the relationship may, of course, be not direct parentage, but more remote descent.[१०] Three names are less common--for example, Kūśāmba <a class="pada_vei" href="स्वायव">Svāyava Lātavya»,[११] ‘son of Svāyu, of the Lātavya (son of Latu) family,’ or Devataras <a class="pada_vei" href="श्यावसायन">Śyāvasāyana Kāśyapa»,[१२] where the patronymic and the Gotra name are both found. In other cases the names probably have a local reference--e.g., Kauśāmbeya and Gāṅgya. Frequently the patronymic only is given, as Bhārgava, Maudgalya, etc., or two patronymics are used. The simple name is often used for the patronymic--e.g., Trasadasyu.[१३] In a few cases the name of the wife is formed from the husband's name,[१४] as Uśīnarāṇī, Purukutsānī, Mudgalānī.

  1. Weber, Naxatra, 2, 316 et seq.;
    Hillebrandt, Rituallitteratur, 46, 47;
    Jolly, Recht und Sitte, 152.
  2. Cf. x. 55, 2;
    71, 1, as explained in Aitareya Āraṇyaka, i. 3, 3.
  3. Śatapatha Brāhmaṇa, vi. 1, 3, 9 (the name is given to a child at birth);
    Bṛhadāraṇyaka Upaniṣad, vi. 4, 25.
  4. ii. 1, 2, 11;
    v. 4, 3, 7;
    Weber, 2, 317, n. 3.
  5. Weber, 2, 318, 319. See Aṣāḍha, Rauhiṇa, Rauhiṇāyana.
  6. iii. 6, 2, 24;
    v. 3, 3, 14;
    ix. 4, 3, 3, which directs that the name should be derived from a feast performed by the person in question. See also Kāṭhaka Saṃhitā, xxvi. 4;
    Taittirīya Brāhmaṇa, ii. 7, 17.
  7. Śatapatha Brāhmaṇa, ii. 4, 4, 4. Cf. vi. 1, 3, 9.
  8. Pañcaviṃśa Brāhmaṇa, xiv. 11, 17.
  9. Ibid., xiv. 9, 38.
  10. Pargiter, Journal of the Royal Asiatic Society, 1910, 14;
    Hopkins, Transactions of the Connecticut Academy of Arts and Sciences, 15, 55, n. 2.
  11. Pañcaviṃśa Brāhmaṇa, viii. 6, 8.
  12. Jaiminīya Upaniṣad Brāhmaṇa, iii. 40, 2.
  13. Śatapatha Brāhmaṇa, vi. 1, 2, 13;
    Hopkins, Religions of India, 201, n. 2.
  14. Cf. Macdonell, Vedic Grammar, p. 135.

    Cf. Weber, op. cit., 2, 316-320;
    Hopkins, loc. cit.
"https://sa.wiktionary.org/w/index.php?title=नामन्&oldid=500612" इत्यस्माद् प्रतिप्राप्तम्