सुगन्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुगन्धम्, क्ली, (शोभनो गन्धो यस्य ।) क्षुद्र- जीरकम् । गन्धतृणम् । इति रत्नमाला ॥ (भूतृणम् । तत्पर्य्यायो यथा, -- “गुह्यबीजन्तु भूतीकं सुगन्धं जम्बुरुप्रियम् । भूतृणन्तु भवेच्छत्रा मालातृणकमित्यपि ॥” इति भावप्रकाशस्य पूव्वखण्डे प्रथमे भागे ॥) नीलोत्पलम् । चन्दनम् । इति राजनिर्घण्टः ॥ ग्रन्थिपर्णम् । इति भावप्रकाशः ॥

सुगन्धः, पुं, (शोभनो गन्धो यस्य ।) रक्त्वशिग्रुः । गन्धकः । चणकः । भूतृणम् । इति राज- निर्घण्टः ॥ (भूपलाशः । तत्पर्य्यायो यथा, -- “आस्फातकः सुगन्धश्च भूपलाशो विशल्यकृत् ॥” इति वैद्यकरत्नमालायाम् ॥ कुन्दुरुः । सुगन्धद्रव्यशल्लकीनिर्य्यासः । तत्- पर्य्यायो यथा, -- “कुन्दुरुस्तु मुकुन्दः स्यात् सुगन्धः कुन्द इत्यपि ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥ क्रिमिभेदः । यथा, -- “अन्त्रादा उदरावेष्टा हृदयादा महागुदाः । चुरवो दर्भकुसुमाः सुगन्धास्ते च कुर्व्वते ॥” इति वैद्यकरुग्विनिश्चयसंग्रहे क्रिम्यधिकारे ॥) समवायातिरिक्तसम्बन्धेन सद्गन्धविशिष्टे, त्रि ॥ (यथा, भट्टिः । २ सर्गे । “आघ्रायिवान गन्धवहः सुगन्धः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुगन्ध¦ पु॰ सुष्ठु गन्धोऽस्य न इत्।

१ गन्धतृणे

२ क्षुद्रजीरकेरत्नमा॰

३ नीसोत्पले

४ चन्दमे राजनि॰ भावप्र॰।

५ ग्रन्धिपर्णे

६ रक्तशिग्रौ

७ गन्घके

८ चणके

९ भूतृणे च पु॰राजनि॰।

१० सद्गन्धद्रव्ययुक्ते आपणादौ त्रि॰।
“गन्ध-स्येत्त्वं तदेवान्तग्रहणात्” उक्तेःसमवायेनैव गन्धवत्त्वे इत्आपणस्य च गन्धयुक्तद्रव्याधारत्वात् तत्र न इत्” सि॰ कौ॰।

सुगन्ध¦ स्त्री सुष्ठु गन्धोऽस्त्यस्याः अच्।

१ रास्नायां अमरः

२ शठ्यां शब्दर॰

३ बन्ध्याकर्कोट्याम्

४ रुद्रजटायां

५ ना-कुल्यां

६ शतपुष्पायां

७ नवमालिकायां

८ स्वर्णयूथिकायां

९ पृक्कायां

१० सल्लक्यां गन्धपत्त्र्याम्

१२ माधव्यां राजनि॰

१३ अनन्तायां

१४ तुलस्यां

१५ मातुलङ्गके च रत्नमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुगन्ध¦ mfn. (-न्धः-न्धा-न्धं) Fragrant, sweet-smelling. n. (-न्धं)
1. Small [Page790-b+ 60] cummin seed.
2. A fragrant grass; also कुत्तृण।
3. The blue lotus.
4. Sandal. m. (-न्धः)
1. Fragrance, ordour.
2. Sulphur.
3. A sort of Morinda.
4. A trader, a dealer. f. (-न्धा)
1. The ichneumon plant.
2. Zedoary, (Curcuma zerumbet.)
3. A fragrant grass.
4. A sort of lime.
5. Holy basil, (Ocymum sanctum.)
6. Jasmine, (of vari- ous sorts.) E. सु good, and गन्ध smell.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुगन्ध/ सु--गन्ध m. a fragrant smell , fragrance R.

सुगन्ध/ सु--गन्ध m. a perfume Ya1jn5. VarBr2. etc.

सुगन्ध/ सु--गन्ध mf( आ)n. fragrant MBh. etc.

सुगन्ध/ सु--गन्ध m. sulphur L.

सुगन्ध/ सु--गन्ध m. the chick-pea ib.

सुगन्ध/ सु--गन्ध m. Andropogon Schoenanthus ib.

सुगन्ध/ सु--गन्ध m. marjoram ib.

सुगन्ध/ सु--गन्ध m. a red-blossomed Moringa ib.

सुगन्ध/ सु--गन्ध m. = तुम्बुरुib.

सुगन्ध/ सु--गन्ध m. a fragrant ointment (made of various substances) L.

सुगन्ध/ सु--गन्ध m. N. of a mountain Gol.

सुगन्ध/ सु--गन्ध m. a trader , dealer MW.

सुगन्ध/ सु--गन्ध n. small cumin seed L.

सुगन्ध/ सु--गन्ध n. the blue lotus ib.

सुगन्ध/ सु--गन्ध n. sandal ib.

सुगन्ध/ सु--गन्ध n. the ग्रन्थि-पर्णplant ib.

सुगन्ध/ सु--गन्ध n. = कत्-तृणib.

सुगन्ध/ सु--गन्ध n. = पत्त्रा-ङ्गib.

सुगन्ध/ सु--गन्ध n. = गन्ध-तृणib.

सुगन्ध/ सु--गन्ध n. civet ib.

सुगन्ध/ सु--गन्ध n. N. of a तीर्थMBh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of देवजनी and an यक्ष. Br. III. 7. १३०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SUGANDHA : A giant. It is stated in Padma Purāṇa, Sṛṣṭi Khaṇḍa, Chapter 75, that this giant was one of the seven, who were killed by Agni (Fire) in the battle between Hiraṇyākṣa and the gods.


_______________________________
*9th word in right half of page 755 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सुगन्ध&oldid=505640" इत्यस्माद् प्रतिप्राप्तम्