message

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : सन्देश: । वस्तुमूलकविधिलेखने कस्यचित् वस्तुन: रीतिं प्रवर्तयितुं वस्तुने सन्देश: प्रेष्यते । इदं प्राचीनविधिभाषासु उपविधे: आह्वानम् इव भवति परन्तु वस्तुमूलकविधिलेखने, का रीति: प्रवर्तनीया इति निश्चय: अनुष्ठानकाले एव वस्तुन: वर्गम् अवलम्ब्य क्रियते इति भेद: । In object-oriented programming sending a message to an object (to invoke a method ) is equivalent to calling a procedure in traditional programming languages, except that the actual code executed may only be selected at run time depending on the class of the object.

"https://sa.wiktionary.org/w/index.php?title=message&oldid=483234" इत्यस्माद् प्रतिप्राप्तम्