पक्षपात

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षपातः, पुं, (पक्षे अन्याय्यसाहाय्ये पातः अभि- निवेशः । स्नेहसम्बन्धाद्यनुरोधत एकस्मिन्नेव वर्गे आनुकूल्यप्रयोगचिकीर्षेतिभावः ।) अन्याय्य- साहाय्यकरणम् । (यथा गोः रामायणे २ । १०९ । ५७ । “क्वच्चिद्विवदतोऽर्थेषु बलिनो दुर्ब्बलस्य च । अपक्षपातात् पश्यन्ति कार्य्येष्वधिकृता नराः” ॥) गणताकरणम् । यथा । “ईश्वरत्वविषये विप- श्चितां पक्षपातकरणे न कारणम्” । इत्युत्तर- मीमांसायां संक्षेपशारीरम् ॥ (पक्षाणां गरुतां पातः पतनं यत्र ।) पक्षिणां ज्वरः । यदुक्तं “पक्षपातः पतङ्गानाम् । इति विजयरक्षितः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षपात¦ पु॰ पक्षे अन्याय्यसाहाय्ये पातः अमिनिवेशः।

१ अन्याय्यसाहाय्ये
“पक्षपातः पतङ्गानामिति” विजयर-क्षितोक्ते खगानां

२ ज्वरभेदे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षपात¦ m. (-तः)
1. Adopting a side or an argument whether right or wrong, partisanship.
2. A partisan, an adherent, who or what sides with.
3. The moulting of birds condered to proceed from fever. E. पक्ष, and पात who cause to go, or पक्ष a wing, and पात falling.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षपात/ पक्ष--पात m. " falling of the feathers " , the moulting of birds L.

पक्षपात/ पक्ष--पात m. flying , soaring Ratna7v. ii , 7

पक्षपात/ पक्ष--पात m. adopting a side or argument , siding with , partiality or inclination for( loc. gen. acc. with प्रति, or comp. ) MBh. Ka1v. etc. (also Ratna7v. ii , 7 )

पक्षपात/ पक्ष--पात m. a partisan , adherent W.

"https://sa.wiktionary.org/w/index.php?title=पक्षपात&oldid=405380" इत्यस्माद् प्रतिप्राप्तम्