कम्बल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्बलम्, क्ली, (कम्यते । इति कमु कान्तौ + कमेवुक् चेति कलः । कम्बगतौ वृषादित्वात् कलच् वा ।) जलम् । इति शब्दरत्नावली ॥

कम्बलः, पु, (कंकुत्सितं शिरो वा कं सलिलं वा बलते बल संवरणे सञ्चारणे च अच् । यद्वा कम्ब + गतौ इति धातोः वृषादित्वात् कलच् ।) स्वनामख्यातमेषादिलोमरचितवस्त्रासनादि । तत् पर्य्यायः । रल्लकः २ । इत्यमरः । २ । ६ । ११६ ॥ वेशकः ३ रोमयोनिः ४ रेणुका ५ । इति शब्द- रत्नावली ॥ प्रावारः ६ । इति जटाधर ॥ (यथा महाभारते ३ । ३ । ५१ । “न तथा सुखयत्यग्निर्न प्रावारा न कम्बलाः । शीतवातार्दितं लोकं यथा तव मरीचयः” ॥) नागराजः । सास्ना । प्रावारः । कृमिः । इत्यमरः । ३ । ३ । १९३ । मेदिनी च ॥ उत्तरासङ्गः । इति मेदिनी ॥ मृगविशेषः । इति जटाधरः ॥ (नागभेदौ । अनयोरेकः अधस्तात् पाताले वासुकि प्रमुखो निवसति अपरस्तु वरुणदेवसभास्थः । यथाक्रमं उदाहरणे द्रष्टव्ये । यथा, भागवते ५ । २४ । ३१ । “ततोऽधास्तात् पाताले नागलोकपतयो वासु- किप्रमुखाः शङ्खकुलिकमहाशङ्खश्वेतधनञ्जयधृत- राष्ट्र शङ्खचूडकम्बलाश्वतरदेवदत्तादयो महाभो- गिनो महामर्षा निवसन्ति” ॥ यथा महाभारते । २ । ९ । ९ । “कम्बलाश्वतरौ नागौ धृतराष्ट्रवलाहकौ” ॥ कम्बलाद्यधिष्टितप्रयागान्तर्वर्त्तितीर्थविशेषः । यथा, महाभारते । ३ । तीर्थयात्रापर्व्वणि ८५ । ७५ । “प्रयागं सप्रतिष्टानं कम्बलाश्वतरौ तथा । तीर्थं भोगवती चैव वेदिरेषा प्रजापतेः” ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्बल पुं।

कम्बलः

समानार्थक:रल्लक,कम्बल,मेषकम्बल,ऊर्णायु

2।6।116।2।4

सुचेलकः पटोऽस्त्री स्याद्वराशिः स्थूलशाटकः। निचोलः प्रच्छदपटः समौ रल्लककम्बलौ॥

 : गजपृष्टवर्ती_चित्रकम्बलः

पदार्थ-विभागः : वस्त्रम्

कम्बल पुं।

प्रावारः

समानार्थक:कम्बल

3।3।195।1।2

स्यात्कुरङ्गेऽपि कमलः प्रावारेऽपि च कम्बलः। करोपहारयोः पुंसि बलिः प्राण्यङ्गजे स्त्रियाम्.।

पदार्थ-विभागः : , शेषः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्बल¦ पु॰ कम्ब--कलच् कं, कुत्सितं शिरोऽम्बु वा बलति बलसंबरे अच् बा।

१ सर्पभेदे

२ गवादेर्गलस्थरोमरूपसास्नायां,

३ प्रावारे,

४ कृमौ च।

५ स्वनामख्याते मषलोमनिर्म्मितेवस्त्रासनादौ,

६ जले न॰

७ उत्तरासङ्गे च मेदि॰।

८ मृग-भेदे पुं स्त्री॰ जटा॰ स्त्रियां ङीष्।
“त तथा सुखयत्यग्निर्न प्रा-वारान कम्बलाः” रामा॰।
“कम्बलवन्तं न बाधते शीतम्”। विदग्धमु॰। कम्बलनागश्च नागलोकपतिः
“ततोऽधस्तात्पाताले नागलोकपतयो वासुकिप्रमुखाः शङ्खकलिकम-हाशङ्खश्वेतधनञ्जयधृतराष्ट्रशङ्खचूडकम्बलाश्चतदत्तादयोमहाभोगिनो महामर्षानिवसन्ति” भाग॰

५ ,

२४ ,

४२ ।
“कम्बलाश्वतरौ चापि नागः कालीयकस्तथा” भा॰ आ॰

३५ , नागनामकीर्त्तने। अयञ्च वरुणसभास्थः
“कम्बलाश्वतरौ[Page1684-a+ 38] नागौ धृतराष्ट्रबलाहकौ” भा॰ स॰

९ अ॰ वरुणसभ्यकथने। तदधिष्ठिते प्रयागस्थे

९ तीर्थभेदे च।
“प्रयागं सुप्रतिष्ठानंकम्बलाश्वतरौ तथा। तीर्थं भोगवती चैव वेदिरेषा प्र-जापतेः” भा॰ व॰

८५ अ॰। प्रयागस्थतीर्थकथने।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्बल¦ m. (-लः)
1. A blanket.
2. A chief of the Nagas or serpents.
3. A small worm.
4. A dew-lap.
5. An upper cloth or garment.
6. A sort of deer. n. (-लं) Water. E. कम् to desire, कल Unadi affix, and ब inserted; or कम् the head, water, &c. and बल् to be strong, affix अच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्बलः [kambalḥ], [Uṇ.1.16]

A blanket (of wool); कम्बलवन्तं न बाधते शीतम् Subhāṣ.; कम्बलावृतेन तेन H.3; Rām.7.1.3.

A dew-lap.

A sort of deer.

An upper garment of wool.

A wall.

A small worm.

N. of a serpent-king.

Covering of an elephant. cf. कम्बलो नागराजे च सास्नायां मृगरोमजे । गज- प्रावरणे चैव ...... Nm. -लम् Water. -Comp. -वाह्यकम् a kind of carriage covered with a coarse blanket, and drawn by oxen.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्बल mn. ( कम्Comm. on Un2. i , 108 ), a woollen blanket or cloth or upper garment AV. xiv , 2 , 66 ; 67 MBh. Hit. etc.

कम्बल m. a dewlap VarBr2S. Hcat.

कम्बल m. a small worm or insect L.

कम्बल m. a sort of deer with a shaggy hairy coat L.

कम्बल m. N. of a teacher

कम्बल m. of a man

कम्बल m. of a नागMBh. Ma1rkP. etc.

कम्बल n. water(See. कमल)

कम्बल n. N. of a वर्षin कुश-द्वीपMBh. vi , 454.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a chief of नागस् in पाताल, presides over the month of इष। फलकम्:F1:  भा. V. २४. ३१; XII. ११. ४३; M. 6. ३९; वा. ५०. २३; ६९. ७०.फलकम्:/F According to the ब्रह्माङ्द and वायु पुराणस्, he was the resident of Sutalam; फलकम्:F2:  Br. II. २०. २३; III. 7. ३३.फलकम्:/F in the प्रजापति- क्षेत्र; used in the chariot of त्रिपुरारी. फलकम्:F3:  M. १०४. 5; १०६. २७; ११०. 8; १३३. २०.फलकम्:/F काद्रवेय Na1ga residing in the sun's chariot in the month of माघ; फलकम्:F4:  Vi. I. २१. २१; II. १०. १६.फलकम्:/F in the month of तप and तपस्य। फलकम्:F5:  Br. II. २३. २१.फलकम्:/F
(II)--heard the विष्णु पुराण from अश्वतर and narrated it to एलापुत्र. Vi. VI. 8. ४७.
(III)--an यक्ष. वा. ६९. १२.
(IV)--(Mt.) a Kulaparvata of the केतुमाल. वा. ४४. 4.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kambala : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 9, 1.

Son of Surasā an Kaśyapa 5. 101. 4, 17; description 5. 10. 5-7; name occurs also among the sons of Kadrū listed by Sūta at the request of Śaunaka 1. 31. 10, 2; waits without feeling fatigue on Varuṇa in his sabhā 2. 9. 9, 11; always mentioned with serpent Aśvatara (kambalāśvatarau); marked with banner (patākin) and round spots (maṇḍalin), hooded (phaṇavant) 2. 9. 10.


_______________________________
*3rd word in right half of page p10_mci (+offset) in original book.

Kambala : nt.: Name of a tīrtha.

The tīrthas Prayāga, Pratiṣṭhāna, Kambala, Aśvatara and Bhogavatī form the Vedī of Prajāpati; there the Vedas and the sacrifices, in bodily form (mūrtimantaḥ), and the sages wait upon Prajāpati; gods and Cakracaras offer sacrifices there 3. 83. 72-73.


_______________________________
*4th word in right half of page p305_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kambala : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 9, 1.

Son of Surasā an Kaśyapa 5. 101. 4, 17; description 5. 10. 5-7; name occurs also among the sons of Kadrū listed by Sūta at the request of Śaunaka 1. 31. 10, 2; waits without feeling fatigue on Varuṇa in his sabhā 2. 9. 9, 11; always mentioned with serpent Aśvatara (kambalāśvatarau); marked with banner (patākin) and round spots (maṇḍalin), hooded (phaṇavant) 2. 9. 10.


_______________________________
*3rd word in right half of page p10_mci (+offset) in original book.

Kambala : nt.: Name of a tīrtha.

The tīrthas Prayāga, Pratiṣṭhāna, Kambala, Aśvatara and Bhogavatī form the Vedī of Prajāpati; there the Vedas and the sacrifices, in bodily form (mūrtimantaḥ), and the sages wait upon Prajāpati; gods and Cakracaras offer sacrifices there 3. 83. 72-73.


_______________________________
*4th word in right half of page p305_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kambala denotes in the Atharvaveda[१] a ‘woollen coverlet’ or ‘blanket.’

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्बल पु.
ऊनी कम्बल, वस्त्र अथवा उपरिवस्त्र, जै.श्रौ.सू. कारिका 195; बौ.श्रौ.सू. 26.32.28 (व्रात्यस्तोम)।

  1. xiv. 2, 66. 67. Cf. Nirukta, ii. 2.
"https://sa.wiktionary.org/w/index.php?title=कम्बल&oldid=494924" इत्यस्माद् प्रतिप्राप्तम्