रक्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तम्, क्ली, (रज्यत अङ्गमनेनेति । रन्ज् + क्तः ।) कुङ्कुमम् । ताम्रम् । (अस्य पर्य्यायो यथा, -- “रक्तंवरिष्ठं म्लेच्छाख्यं ताम्रं शुल्वमुडुम्बरम् ॥” इति वैद्यकरत्नमालायाम् ॥) प्राचीनामलकम् । इति मेदिनी । ते, ४८ ॥ पद्मकम् । (अस्य पर्य्यायो यथा, -- संयुक्तं काञ्जिकाभं विशेषतो दुर्गन्धि च सन्नि- पातदुष्टम् । पित्तवद्रक्तेनातिकृष्णञ्च । द्विदोष- लिङ्गं संसृष्टम् ॥” “इन्द्रगोपप्रतीकाशमसंहतमविवर्णञ्च प्रकृतिस्थं जानीयात् ॥” “त्वग्दोषा ग्रन्थयः शोफाः रोगाः शोणित- जाश्च ये । रक्तमोक्षणशीलानां न भवन्ति कदाचन ॥” “देहस्य रुधिरं मूलं रुधिरेणैव धार्य्यते । तस्माद्यत्नेन संरक्ष्यं रक्तं जीव इति स्थितिः ॥ इति सुश्रुते सूत्रस्थाने चतुर्द्दशेऽध्याये ॥ * ॥ “शीतोष्णस्निग्धरुक्षद्यैरुपक्रान्ताश्च ये गदाः । सम्यक्साध्या न सिद्धन्ति रक्तजांस्तान् विभा- वयेत् ॥” अरुणाभं भवेद्बातात् फेणिलं विषदं तनु । पित्तात्पीतासितं रक्तं सौष्ण्यात्स्त्यायति वै चिरात् ॥ ईषत् पाण्डुकफाद्दुष्टं पिच्छिलं तन्तुमद्घनम् । द्विदोषलिङ्गं संसर्गात्त्रिलिङ्गं सान्निपातिकम् ॥” “नात्युष्णशीतं लघुदीपनीयं रक्तेऽपनीते हितमन्नपानम् । तदा शरीरं ह्यनवस्थितासृ- गग्निर्व्विशेषेण च रक्षितव्यः ॥ प्रसन्नवर्णेन्द्रियमिन्द्रियार्था निच्छन्तमव्याहतपक्तिवेगम् । सुखान्वितं पुष्टिबलोपपन्नं विशुद्बरक्तं पुरुषं वदन्ति ॥” इति चरके सूत्रस्थाने २४ अध्यायः ॥)

रक्तः, पुं, लोहितवर्णः । इत्यमरः । १ । ५ । १५ ॥ कुसुम्भः । हिज्जलः । इति राजनिर्घण्टः ॥ (बन्धूकः ॥ तत्पर्य्यायो यथा, -- “बन्धूको बन्धुजीवश्च रक्तो माध्याह्निकोऽपि च ॥” इति भावप्रकाशष्य पूर्ब्बखण्डे प्रथभे भागे ॥)

रक्तः, त्रि, अनुरक्तः । नील्यादिरञ्जितः । लोहितः । इति मेदिनी । ते, ४८ ॥ क्रीडारतः । इति धरणिः ॥ * ॥ रक्तवर्णवस्तुनि यथा, -- “शोणानि भौमतीक्ष्णांशुताम्रकुङ्कुमतक्षकाः । गुञ्जेन्द्रगोपखद्योतविद्युत्कुञ्जरबिन्दवः ॥ दृगन्ताधरजिह्वासृङ्मांससिन्दूरधातवः । हिङ्गुलं कुक्कुटशिखा तेजः सारसमस्तकम् ॥ माणिक्यं हंसचञ्च्वङ्घ्री शुकमर्कटयोर्मुखम् । चकोरकोकिलपारावतनेत्रनखाग्नयः ॥ कुसुम्भकिंशुकाशोकजवाबन्धूकपाटलाः । कमलं दाडिमीपुष्पं विम्बकिम्पाकपल्लवौ ॥ ताम्बूलरागो मञ्जिष्ठालक्तकं रक्तचन्दनम् । त्रेता नखक्षतक्षेत्रधर्म्मरौद्ररसादयः ॥” * ॥ रक्तनीलवाचकानि यथा, -- “लोहितनीलौ पुष्करहरिविद्रुमकमलकृष्ण- रत्नानि । सिन्दूरभूषणोत्पलधनञ्जयाम्भोजिनीदलानि ॥” यथा । पुष्करं पद्माकाशयोः । हरिः सूर्य्य- कृष्णयोः । विद्रुमः प्रवालविशिष्टवृक्षयोः । कमलं पद्मपाणीयामलयोः कृष्णरत्नं कौस्तु- भेन्द्रनीलयोः । सिन्दूरभूषणं सिन्दूरालङ्कार- गजयोः । उत्पलमुत्कृष्टमांसेन्दीवरयोः । धन- ञ्जयोऽग्निपार्थयोः । अम्भोजिनीदलं पद्मपत्रपु- टकिन्योः । “कमलाधिपपद्मेशौ नागजित्कान्तसूर्य्यभूः । रत्नाकरवरश्रीकः सदाधिकमलद्युतिः ॥” कमलाधिपपद्मेशौ सूर्य्यकृष्णौ । नागजित् गरुडो नागस्पर्द्धी च । कान्तः कमनीयः कं जलं तस्यान्तश्च । सूर्य्यभूः सूर्य्योद्भवो यमश्च । “सदा सिन्दूरमुज्जेता कलयन् कमलश्रियम् । स्फुटशोभनताम्रश्रीर्व्वराहस्वामिदीधितिः ॥ एवं सुसम्पन्नखप्रभः विदूरमणिदीधितिः । प्रबालप्रबलच्छायः कलभानुमितच्छविः ॥” * ॥ रक्तश्वेतवाचकानि यथा, -- “रक्तश्वेतौ हरिशुचिपुष्करशतपत्रसूर्य्यका- न्ताब्जः । नवहंसमहापद्मार्कसोदराः कमलकीलाले ॥” हरिञ्चन्द्रसूर्य्ययोः । शुचिः श्वेतवैश्वानरयोः । पुष्करं जलपद्मयोः । शतपत्रं हंसपद्मयोः । सूर्य्य- कान्तः स्फटिके सूर्य्यवत्कान्ते च । अब्जः शङ्खाम्बु- जयोः । नवहंसः नवहंसे प्रत्यग्रसूर्य्ये च । महा- पद्मः श्वेतनागे पद्मे च । अर्कः स्फटिकसूर्य्ययोः । कमलं जलाम्बुजयोः । कीलालं जलरक्तयोः । “सुहृद्रत्नादिभिर्भानो रत्नेनाग्ने रदांशुकैः । जलेभ्यो जन्मशोभाभिः सरोजकुमुदारिभिः ॥” भानोः परस्मात् सुहृद्रत्नादिभिः ॥ * ॥ सितरक्तौ यथा । रविमित्रं चन्द्रः रवितुल्यश्च । भानुरत्नं सूर्य्यकान्तः रविपद्मरागौ च । अग्नि- रत्नं सूर्य्यकान्तोऽग्निपद्मरागौ च । रदांशुकं दन्तवस्त्रे अधरश्च । जलजशोभा जलजा चासौ शोभा चेति पक्षे पद्मकान्तिः । एवं सरोजारि- शोभा सरोजस्पर्द्धिशोभा पक्षे सरोजारिश्चन्द्रः । कुमुदारिशोभा कुमुदस्पर्द्धिशोभा पक्षे कुमु- दारिरादित्यः । इति कविकल्पलतायाम् २ श्लेषस्तवके उद्दिष्टवर्णनं नाम १ कुसुमम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्त पुं।

रक्तवर्णः

समानार्थक:लोहित,रोहित,रक्त

1।5।15।1।3

लोहितो रोहितो रक्तः शोणः कोकनदच्छविः। अव्यक्तरागस्त्वरुणः श्वेतरक्तस्तु पाटलः॥

 : अधिकरक्तवर्णः, ईषद्रक्तवर्णः, श्वेतरक्तवर्णः

पदार्थ-विभागः : , गुणः, रूपम्

रक्त नपुं।

रक्तम्

समानार्थक:रुधिर,असृज्,लोहित,अस्र,रक्त,क्षतज,शोणित,कीलाल

2।6।64।1।5

रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितम्. बुक्काग्रमांसं हृदयं हृन्मेदस्तु वपा वसा॥

पदार्थ-विभागः : अवयवः

रक्त नपुं।

कुङ्कुमम्

समानार्थक:कुङ्कुम,काश्मीरजन्मन्,अग्निशिख,वर,बाह्लीक,पीतन,रक्त,सङ्कोच,पिशुन,धीरन्,लोहितचन्दन

2।6।124।2।1

काश्मीरजन्माग्निशिखं वरं वाह्लीकपीतने। रक्तसंकोचपिशुनं धीरं लोहितचन्दनम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

रक्त वि।

नील्यादिरागिः

समानार्थक:रक्त

3।3।80।1।2

त्रिष्वितो जगदिङ्गेऽपि रक्तं नील्यादि रागि च। अवदातः सिते पीते शुद्धे बद्धार्जुनौ सितौ॥

पदार्थ-विभागः : वस्त्रम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्त¦ न॰ रन्ज--करणे क्त।

१ कुङ्कुमे

२ ताम्रे

३ प्राचीनामलकेमेदि॰।

४ सिन्दूरे

५ हिङ्गुले

६ पद्मके राजनि॰।

७ शरी-रस्थे रसपाकजन्ये मांसहेतौ रुधिराख्ये धातुभेदेअमरः।

८ कुसुम्भे

९ हिज्जले

१० रोहितवर्णे च पु॰

११ तद्वति त्रि॰ अमरः।

१२ परागे कर्त्तरि क्त।

१३ अनु-रक्ते मेदि॰

१४ क्रीडारते च गरणिः। कर्मणि क्त।

१५ नील्यादिभीरञ्जिते त्रि॰। करणे क्त।

१६ मञ्जिष्ठायां

१७ लाक्षायां

१९ गुञ्जायाञ्च स्त्री राजनि॰ टाप्। भावे क्त।

२० रागे न॰। धातुभेदरक्तस्वरूपादिकं भावप्र॰ उक्तं यथा
“यदा रसो यकृद्याति तत्र रञ्जकपित्ततः। रागं पाकंश संप्राप्य स भवेद्रक्तसंज्ञकः। रक्तं सर्वशरीरस्थंजीवस्याधारमुत्तमम्। स्निग्धं गुरु चसं स्वादु विदग्धंपित्तवद्भवेत्”। जीवस्याधारनुत्तममिति, यत आह।
“जीवो वसति सर्वस्मिन्देहे तत्र विशेषतः। वीर्य्ये रक्तेमले यस्मिन् क्षीणे याति क्षयं क्षणादिति”। वीर्य्येरक्ते मले च शरीरारम्भके वाग्भटोक्तपरिमाणमितेशुद्धे जीवो वसति न तु दुष्टे प्रवृद्धे रक्तस्रावणोप-देशस्य वैयर्थ्यप्रसङ्गात्। पित्तवद्भवेत् अम्लवद्भवेदित्यर्थः। अथ रक्तस्य स्थानमाह
“यकृत् प्लीहा च रक्तस्य मुख्य-स्थानन्तयोः स्थितम्। अन्यत्र संस्थितवतां रक्तानांपोषकं भवेत्”। असृक्करशब्दे

५५

९ पृ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्त¦ mfn. (-क्तः-क्ता-क्तं)
1. Dyed, tinged, coloured, stained.
2. Red, of a red colour.
3. Fond of, attached to, affected with love or interest towards any object.
4. Pure, purified.
5. Sporting, engaging in play or pastime. m. (-क्तः) Red, the colour. n. (-क्तं)
1. Blood.
2. Saffron.
3. Copper.
4. Minium.
5. Vermilion.
6. The fruit of the Flacourtia cataphracta. f. (-क्ता)
1. Passionate, attached.
2. Pleasant, charming.
3. The Gu4nja4 plant, (Abrus precatorious.)
4. Lac.
5. Bengal madder. E. रञ्ज् to colour or dye, &c., aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्त [rakta], p. p. [रञ्ज्-करणे क्तः]

Coloured, dyed, tinged, painted; आभाति बालातपरक्तसानुः R.6.6.

Red, crimson, blood-red; सान्ध्यं तेजः प्रतिनवजपापुष्परक्तं दधानः Me.36; so रक्ताशोक, रक्तांशुक &c.

Enamoured, impassioned, attached, affected with love; यावद् वित्तौपार्जनसक्तस्तावन्निजपरिवारो रक्तः Charpaṭa-Pañjarikā 3; अयमैन्द्रीमुखं पश्य रक्तश्चुम्बति चन्द्रमाः Chandr.5.58 (where it has sense 2 also).

Dear, liked, beloved.

Lovely, charming, sweet, pleasant; श्रोत्रेषु संमूर्छति रक्तमासां गीतानुगं वारिमृदङ्गवाद्यम् R.16.64; रक्तं च नाम मधुरं च समं स्फुटं च Mk. 3.4.

Fond of play, sporting, playful.

Nasalized (said of a vowel).

क्तः Red colour.

Safflower. yours; यौष्माकीणे समन्तात् प्रसरति नितरां दिक्षु कीर्तेर्विताने Sūkti.5.86.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्त mf( आ)n. coloured , dyed , painted Br. Gr2S3rS. Mn. etc. (See. Pa1n2. 4-2 , 1 )

रक्त mf( आ)n. reddened , red , crimson S3a1n3khGr2. MBh. Ka1v. etc. (said of 5 or 7 parts of the body which ought to be red MBh. iv , 253 VarBr2S. lxviii , 84 )

रक्त mf( आ)n. " coloured or modified by nasalization " , nasalized (said of a vowel) RPra1t. (See. रङ्ग)

रक्त mf( आ)n. excited , affected with passion or love , impassioned , enamoured , charmed with( instr. ) , attached or devoted to , fond of( loc. gen. or comp. ) Mn. MBh. etc.

रक्त mf( आ)n. beloved , dear , lovely , pleasant , sweet Ka1v.

रक्त mf( आ)n. fond of play , engaging in pastime , sporting L.

रक्त m. red colour L.

रक्त m. safflower L.

रक्त m. Barringtonia Acutangula L.

रक्त m. N. of शिवMBh.

रक्त m. of the planet Mars VarBr2S. Sch.

रक्त m. Abrus Precatorius (or its seeds as a measure or weight , = रक्तिका) Car.

रक्त m. Rubia Munjista L.

रक्त m. Echinops Echinatus L.

रक्त m. N. of one of the 7 tongues of fire L.

रक्त m. (in music) N. of a श्रुतिSam2gi1t.

रक्त n. blood Mn. Hariv. etc.

रक्त n. a partic. disease of the eyes , Hcat.

रक्त n. the menstrual fluid L.

रक्त n. copper L.

रक्त n. vermilion L.

रक्त n. cinnabar L.

रक्त n. saffron L.

रक्त n. the fruit of Flacourtia Cataphracta L.

रक्त n. = पद्मकL.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the thirtieth Kalpa; ब्रह्मा got a son red in colour, dress and eyes; finding him to be महादेव, ब्रह्मा bowed to him and contemplated upon वामदेव; शर्व appeared to him and made अट्टहास when were born four sons beginning with Viraja. वा. २२. २१-30.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


RAKTA : A son of Mahiṣāsura. He had two sons called Bala and Atibala. He had also a number of mighty army generals like Dhūmrākṣa and thousand akṣauhiṇīs under each general. (Skanda Purāṇa, 7. 1. 119).


_______________________________
*5th word in right half of page 629 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=रक्त&oldid=503696" इत्यस्माद् प्रतिप्राप्तम्