rollback

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : प्रत्याधानम् । प्रतिनिवर्तनम् । प्रत्यावर्तनम् । दोषकारणात् अथवा क्रियाया: सहसा अवसाने, दत्तनिधौ परिवर्तितस्य दत्तांशस्य पूर्वावस्थायां आनयनम् । Reverting data in a database to an earlier state, usually in response to an error or aborted operation.

"https://sa.wiktionary.org/w/index.php?title=rollback&oldid=483394" इत्यस्माद् प्रतिप्राप्तम्