ऐक्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐक्यम्, क्ली, (एक + भावे ष्यञ् ।) एकस्य भावः । एकता । एकत्वम् । एकीभावः । यथा । शारदा- याम् । “गुरोर्ल्लब्ध्वा पुनर्व्विद्यामष्टकृत्वो जपेत् सुधीः । गुरुविद्यादेवतानामैक्यं सम्भावयन् धिया ॥ प्रणमेद्दण्डवद्भूमौ गुरुं तं देवतात्मकम्” । इति दीक्षातत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐक्य¦ न॰ एकस्य भावः ष्यञ्।

१ एकत्वे

२ अभिन्नत्वे

३ एकार्थीभावे च
“दैक्यं सोऽन्वये” मुग्ध॰
“ऐक्यसंयोगनानात्वसमवायविशारदः” भा॰ स॰

५ अ॰।

४ ऐकमत्ये सौहार्दे च
“तेषां द्वयोर्द्वयोरैक्य बिभेदे न कथञ्चन” रघुः। एकस्या-[Page1545-a+ 38] पत्यं गर्गा॰ यञ्। एकापत्ये पुंस्त्री॰ स्त्रियां ङीप् यलोप ऐकी।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐक्य¦ n. (-क्यं)
1. Unity, oneness.
2. A whole of various parts, an aggre- gate, a total. E. एक, and ष्यञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐक्यम् [aikyam], 1 Oneness, unity, harmony; तेषां द्वयोर्द्वयोरैक्यं बिभिदे न कदाचन R.1.82; U.6.33.

Unanimity.

Identity, sameness.

Especially, the identity of the human soul or of the universe with the Deity.

An aggregate, whole.

(In alg.) The product of the length and depth of the portions or little excavations differing in depth (Colebrooke). -Comp. -आरोपः Equalization; Kuval.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐक्य n. (fr. एक) , oneness , unity , harmony , sameness , identity MBh. Ragh. Sarvad. etc.

ऐक्य n. identity of the human soul or of the universe with the Deity MW.

ऐक्य n. an aggregate , sum Su1ryas.

ऐक्य n. (in math. ) the product of the length and depth of excavations differing in depth.

"https://sa.wiktionary.org/w/index.php?title=ऐक्य&oldid=494077" इत्यस्माद् प्रतिप्राप्तम्