hypertext

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : परिपाठ्यम् । अयं परिसन्धिभि: युक्त:, लेखानां समुच्चय: भवति । गवेषकविधे: प्रयोगसमये, एतान् परिसन्धीन् उपयुज्य लेखात् लेखं सुगमतया सञ्चरितुं शक्यते । A term for a collection of documents (or "nodes") containing cross-references or "links" which, with the aid of an interactive browser program, allow the reader to move easily from one document to another.

"https://sa.wiktionary.org/w/index.php?title=hypertext&oldid=483163" इत्यस्माद् प्रतिप्राप्तम्