उत्तेजना

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तेजना, स्त्री, (उत् + तिज् + णिच् + युच् ।) प्रे- रणा । व्यग्रकरणम् ॥ (तीक्ष्णीकरणम् । यथा, “व्याघट्टनोत्तेजनया मणीनाम्” । इति माघे ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तेजना¦ स्त्री उद् + तिज--णिच् युच्।

१ प्रेरणायाम्,

२ व्यग्रताकरणे,

३ उद्दीपने,

४ तीक्ष्णीकरणे च।
“व्याघ-ट्टनोत्तेजनया मणीनाम्” माघः ल्युट्। तत्रैव न॰।

"https://sa.wiktionary.org/w/index.php?title=उत्तेजना&oldid=492374" इत्यस्माद् प्रतिप्राप्तम्