अष्टन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्टन्¦ त्रि॰ ब॰ व॰ अश--व्याप्तौ कनिन् तुट् च। (आट)


“संख्या-भेदे द्व्येकयोर्द्विवचनैकवचने” पा॰ निर्द्देशेन संख्यावाचक-मात्रस्य संख्यापरत्वनिर्ण्णयात्।

२ तत्संख्यान्विते च।
“अष्टौतान्यव्रतघ्नानि आपोमूलं फलं पयः। हविर्ब्राह्मणकाम्या चगुरोर्वचनमौषधम्” स्कृतिः
“निन्द्यास्वष्टासु चान्यासुस्त्रियोरात्रिषु वर्जयेत्” मनुः
“अष्टानां लोकपालानांवपुर्धारयते नृपः”।
“अष्टाविमान् समासेन स्त्रीविवाहान्निबोधत” इति च मनुः। दशविंशतिशब्दयोः परतःसमासे आदन्तादेश अष्टादशः। अष्टाविंशतिः त्रिंशदादौवा अष्टत्रिंशत् अष्टात्रिंशत् अष्ट(ष्टा) चत्वारिंशत् अष्ट(ष्टा)पञ्चाशत् अष्ट(ष्टा)षष्ठिः अष्ट(ष्टा)सप्ततिः अष्टाशीतिःअष्ट(ष्टा)नवतिः संख्याव्ययपूर्ब्बकात् ततः बहुव्रीहौ डच्।
“निरष्टे अश्वशते” शत॰ ब्रा॰ सप्ताष्टानि अहानि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्टन्¦ mfn. plu. only (अष्ट or अष्टौ) Eight. E. असू to pervade, कनिन् Una4di affix, and तुद् inserted.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्टन् [aṣṭan], num. a. [अश-व्याप्तौ कनिन् तुट् च Uṇ.1.154.] (nom., acc. अष्ट-ष्टौ) Eight. It often occurs in comp. as अष्टा with numerals and some other nouns; as अष्टादशन्, अष्टाविंशतिः, अष्टापद &c. [cf. L. octo; Gr. okto; Zendastani Pers. hasht.]. -Comp. -अक्षर a. consisting of eight letters or parts; अष्टाक्षरं ह वा एकं गायत्र्यै पदम् Bṛi. Up.5.14.1. (-रः) N. of a metre. -अङ्ग a. consisting of eight parts or members.

(ङ्गम्) the eight parts of the body with which a very low obeisance is performed; ˚पातः, -प्रणामः, साष्टाङ्गनमस्कारः a respectful obeisance made by the prostration of the eight limbs of the body; साष्टाङ्गपातं प्रणनाम fell prostrate on the ground in reverence; (जानुभ्यां च तथा पद्भ्यां पाणिभ्यामुरसा धिया । शिरसा वचसा दृष्टया प्रणामो$- ष्टाङ्ग ईरितः). cf. also उरसा शिरसा दृष्टया वचसा मनसा तथा । पद्भ्यां कराभ्यां जानुभ्यां प्रणामो$ष्टाङ्ग उच्यते ॥ The eight limbs of the body in नमस्कार.

the 8 parts of yoga or concentration; यमो नियमश्चासनं च प्राणायामस्ततः परम् । प्रत्याहारो धारणा च घ्यानं सार्धं समाधिना । अष्टाङ्गान्याहुरेतानि योगिनां योगसिद्धये ॥

materials of worship taken collectively, namely, water, milk, ghee, curds, दर्भ, rice, barley, mustard seed.

the eight parts of every medical science; (they are: शल्यम्, शालाक्यम्, कायचिकित्सा, भूतविद्या, कौमारभृत्यम्, अगदतन्त्रम्, रसायनतन्त्रम्, and वाजीकरणतन्त्रम्.)

the eight parts of a court; 1 the law, 2 the judge, 3 assessors, 4 scribe, 5 astrologer, 6 gold, 7 fire, and 8 water.

any whole consisting of eight parts.

a die, dice.

The eight functions of intellect (बुद्धि) are शुश्रूषा, श्रवण, ग्रहण, धारणा, चिन्तन, ऊहापोह, अर्थविज्ञान and तत्त्वज्ञान; बुद्धया ह्यष्टाङ्गया युक्तं त्वमेवार्हसि भाषितुम् Rām.6.113.24. ˚अर्घ्यम् an offering of eight articles. ˚धूपः a sort of medical incense removing fever. ˚मैथुनम् sexual enjoyment of 8 kinds'; the eight stages in the progress of a love suit; स्मरणं कीर्तनं केलिः प्रेक्षणं गुह्यभाषणम् । संकल्पो$ध्यवसायश्च क्रियानिष्पत्तिरेव च ॥˚वैद्यकम् It is constituted of द्रव्याभिधान, गदनिश्चय, काय- सौख्य, शल्यादि, भूतनिग्रह, विषनिग्रह, बालवैद्यक, and रसायन. ˚हृदयम् N. of a medical work. -अधिकाराः जलाधिकारः, स्थलाधिकारः, ग्रामाधिकारः, कुललेखनम्, ब्रह्मासनम्, दण़्डविनि- योगः, पौरोहित्यम्. -अध्यायी N. of Pāṇinī's grammatical work consisting of 8 Adhyāyas or chapters.-अन्नानि The eight types of food भोज्य, पेय, चोष्य, लेह्य, खाद्य, चर्व्य, निःपेय, भक्ष्य. -अर a. having a wheel with 8 spokes. -अस्रम् an octagon. -अस्रः A kind of single-storeyed building octangular in plan. -अस्रियa. octangular. -अह् (न्) a. lasting for 8 days.-आदिशाब्दिकाः the first eight expounders of the science of words (grammar); इन्द्रश्चन्द्रः काशकृत्स्नापिशली शाकटायनः । पाणिन्यमरजैनेन्द्रा जयन्त्यष्टादिशाब्दिकाः ॥ -आपाद्य Multiplied by eight. अष्टापाद्यं तु शूद्रस्य स्तेये भवति किल्बिषम् । Ms.8.337. -उपद्वीपानि स्वर्णप्रस्थ, चन्द्राशुक्ल, आवर्तन, रमणक, मन्दरहरिण, पाञ्चजन्य, सिंहल, and लङ्का. -कपाल a. (˚ष्टा˚) prepared or offered in 'eight' pans. (-लः) a sacrifice in which ghee is offered in eight pans.-कर्ण a. one who has the number eight as a mark burnt in his ears (P.VI.3.115). (-र्णः) eighteared, an epithet of Brahmā. (-कर्मन् m.), -गतिकः a king who has 8 duties to perform; (they are: आदाने च विसर्गे च तथा प्रैषनिषेधयोः । पञ्चमे चार्थवचने व्यवहारस्य चेक्षणे ॥ दण्डशुद्धयोः सदा रक्तस्तेनाष्टगतिको नृपः । -कुलम् (Probably) Village jury. (Bh. List No. 1267).-कुलाचलाः Eight principal mountains; नील, निषध, विन्ध्याचल, माल्यवान्, मलय, गंधमादन, हेमकूट, and हिमालय. (-मर्यादागिरयः) हिमालय, हेमकूट, निषध, गन्धमादन, नील, श्वेत, शृङ्गवार and माल्यवान्. -कृत्वस् ind. eight times. चतु- र्नमो अष्टकृत्वो भवाय Av.11.2.9.

कोणः an octagon.

a kind of machine. -खण्डः a title of a collection of several sections of the Ṛigveda. -गन्धाः Eight fragrant substances (Mar. चन्दन, अगरु, देवदार, कोळिंजन, कुसुम, शैलज, जटामांसी, सुर-गोरोचन). -गवम् [अष्टानां गवां समाहारः] a flock of 8 cows. -गाढ् m.

a fabulous animal supposed to have eight legs.

a spider. -गुण a. eightfold; अन्नादष्टगुणं चूर्णम्; दाप्यो$ष्टगुणमत्ययम् Ms.8.4. (-णम्) the eight qualities which a Brāhmaṇa should possess; दया सर्वभूतेषु, क्षान्तिः, अनसूया, शौचम्, अनायासः, मङ्गलम्, अकार्पण्यम्, अस्पृहा चेति ॥ Gautamasūtra. ˚आश्रय a. endowed with these eight qualities. -ष्ट (˚ष्टा˚) चत्वारिंशत् a. forty-eight. -तय a. eight-fold.-तारिणी the eight forms of the goddess तारिणी; तारा- चोग्रा महोग्रा च वज्रा काली सरस्वती । कावेश्वरी च चामुण्डा इत्यष्टौ तारिण्यो मताः ॥. -तालम् A kind of sculptural measurement in which the whole height of an idol is generally eight times that of the face. -त्रिंशत् -(˚ष्टा˚)a. thirty-eight. -त्रिकम् [अष्टावृत्तम् त्रिकम्] the number 24.

दलम् a lotus having eight petals.

an octagon. -दशन् (˚ष्टा˚) see above after अष्टातय.-दिश् f. [कर्म˚ स. संज्ञात्वान्न द्विगुः दिक् सङ्ख्ये संज्ञायाम् P.II.1.5.] the eight cardinal points; पूर्वाग्नेयी दक्षिणा च नैर्ऋती पश्चिमा तथा । वायवी चोत्तरैशानी दिशा अष्टाविमाः स्मृताः ॥. ˚करिण्यः the eight female elephants living in the eight points; करिण्यो$भ्रमुकपिलापिङ्गलानुपमाः क्रमात् । ताम्रकर्णी शुभ्रदन्ती चाङ्गना चाञ्जनावती ॥ Ak. ˚पालाः the eight regents of the cardinal points; इन्द्रो वह्निः पितृपतिः (यमः) नैर्ऋतो वरुणो मरुत् (वायुः) । कुबेरे ईशः पतयः पूर्वादीनां दिशां क्रमात् ॥ Ak. ˚गजाः the eight elephants guarding the 8 quarters; ऐरावतः पुण्डरीको वामनः कुमुदो$ञ्जनः । पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः ॥ Ak. -देहाः (पिण्डब्रह्माण्डात्मकाः) Gross and subtle bodies; स्थूल, सूक्ष्म, कारण, महाकारण, विराट्, हिरण्य, अव्याकृत, मूलप्रकृति. -द्रव्यम् the eight materials of a sacrifice; अश्वत्थोदुम्बुरप्लक्षन्यग्रोधसमिधस्तिलाः । सिद्धार्थपायसाज्यानि द्रव्याण्यष्टौ विदुर्बुधाः ॥ -धातुः the eight metals taken collectively; स्वर्णं रूप्यं च ताम्रं च रङ्गं यशदमेव च । शीसं लौहं रसश्चेति धातवो$ष्टौ प्रकीर्किताः ॥ -नागाः (Serpents) अनन्त, वासुकि, तक्षक, कर्कोटक, शङ्ख, कुलिक, पद्म, and महापद्म. -नायिकाः (of श्रीकृष्ण) रुक्मिणी, सत्यभामा, जाम्बवती, कालिन्दी, मित्रवृन्दा, याज्ञजिती, भद्रा, and लक्ष्मणा. (of इन्द्र) उर्वशी, मेनका, रम्भा, पूर्वचिती, स्वयंप्रभा, भिन्नकेशी जनवल्लभा and घृताची (तिलोत्तमा). (In Erotics) वासकसज्जा, विरहोत्कण्ठिता, स्वाधीनभर्तृका, कलहान्तरिता, खण्डिता, विप्रलब्धा, प्रोषितभर्तृका, and अभिसारिका. -पक्ष a. Having eight sidepillars; अष्टपक्षां दशपक्षां शालाम् Av.9.3.21. -पद, -द् (˚ष्ट˚ or ˚ष्टा˚) a.

eight-footed.

a term for a pregnant animal. -पदः (˚ष्ट˚)

a spider.

a fabulous animal called Śarabha.

a worm.

a wild sort of jasmin.

a pin or bolt.

the mountain Kailāsa (the abode of Kubera). (-दः, -दम्) [अष्टसु धातुषु पदं प्रतिष्ठा यस्य Malli.]

gold; आवर्जिताष्टापदकुम्भतोयैः Ku.7.1; Śi.3.28.

a kind of chequered cloth or a board for drafts, dice-board (Mar. पट); ˚परिचयचतुराभिः K.196. ˚पत्रम् a sheet of gold. -प (पा)दिका N. of a plant. -पदी (˚ष्ट-ष्टा˚)

wild sort of jasmin (Mar. वेलमोगरी); श्यामान्वारणपुष्पांश्च तथा$- ष्टपदिका लताः Mb.13.54.6.

a variety of metre, often used in Jayadeva's Gītagovinda. -पलम् a kind of medicinal preparation of ghee. -पाद्य a. (˚ष्टा˚) eight-fold. -पुत्र a. Having eight sons; अष्टयोनिरदितिरष्ट- पुत्रा Av.8.9.21. -(देह)-प्रकृतयः पञ्चमहाभूतानि, मनः, बुद्धिः and अहङ्कारः. -प्रधानाः, वैद्य, उपाध्याय, सचिव, मन्त्री, प्रतिनिधि, राजाध्यक्ष, प्रधान and अमात्य. (of शिवाजी) प्रधान, अमात्य, सचिव, मन्त्री, डबीर, न्यायाधीश, न्यायशास्त्री and सेनापति. -भावाः (a) स्तम्भ, स्वेद, रोमाञ्च, वैस्वर्य, कम्प, वैवर्ण्य, अश्रुपात, and प्रलय (b) कम्प, रोमाञ्च, स्फुरण, प्रेमाश्रु, स्वेद, हास्य, लास्य, and गायन. -भैरवाः (शिवगणाः) असिताङ्ग, संहार, रुरु, काल, क्रोध, ताम्रचूड, चन्द्रचूड and महाभैरव, (इतरे- कपाल, रुद्र, भीषण उन्मत्त, कुपित इत्यादयः). -भोगाः अन्न, उदक, ताम्बूल, पुष्प, चन्दन, वसन, शय्या, and अलंकार. -मङ्गलः a horse with a white face, tail, mane, breast and hoofs. (-लम्) [अष्ट- गुणितं मङ्गलं शा. क. त.] a collection of eight lucky things; according to some they are: मृगराजो वृषो नागः कलशो व्यञ्जनं तथा । वैजयन्ती तथा भेरी दीप इत्यष्टमङ्गलम् ॥ according to others लोके$स्मिन्मङ्गलान्यष्टौ ब्राह्मणो गौर्हुताशनः । हिरण्यं सर्पि- रादित्य आपो राजा तथाष्टमः ॥ -मङ्गलघृत Ghee mixed with Orris-root (Mar. वेखंड), Costus Arabicus (कोष्ट), ब्राह्मी Siphonanthus Indica, mustard, सैन्धव, पिप्पली, and (Mar. उपळसरी). -मधु Eight Kinds of honey माक्षिक, भ्रामर, क्षौद्र, पोतिका, छात्रक, अर्घ्य, औदाल, दाल. -महारसाः Eight रसs in Āyurveda, namely वैक्रान्तमणि, हिंगूळ, पारा, हलाहल, कान्तलोह, अभ्रक, स्वर्णमाक्षी, रौप्यमाक्षी. -महारोगाः वातव्याधि, अश्मरी, कुष्ट, मेह, उदक, भगन्दर, अर्श, and संग्रहणी.-महासिद्धयः (n.) अणिमा, महिमा, लघिमा, प्राप्ति, प्राकाश्य, ईशिता, वशिता, and प्राकाम्य. (b) अणिमा, महिमा, मघिमा, गरिमा, प्राप्ति, प्राकाम्य, ईशिता and वशिता. -मातृकाः ब्राह्मी, माहेश्वरी, कौमारी, वैष्णवी, वाराही, इन्द्राणी, कौबेरी, and चामुण्डा.-मुद्राः सुरभी, चक्र, ध्यान, योनि, कूर्म, पङ्कज, लिङ्ग and निर्याण.-मानम् one kuḍava. -मासिक a. occurring once in 8 months. -मुष्टिः a. measure called कुञ्चि; अष्टमुष्टिर्भवेत् कुञ्चिः कुञ्चयो$ष्टौ च पुष्कलः । हेमाद्रिः -मूत्राणि Urines of a cow, a sheep, a goat, a buffallo, a horse, an elephant, a camel, an ass. -मूर्तिः the 'eight-formed', an epithet of Śiva; the 8 forms being, the 5 elements (earth, water, fire, air and ether), the Sun and the Moon and the sacrificing priest; cf. Ś.1.1 -या सृष्टिः स्रष्टुराद्या वहति विधिहुतं या हविर्या च होत्री । ये द्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् । यामाहुः सर्वभूत- प्रकृतिरिति यया प्राणिनः प्राणवन्तः । प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः ॥; or briefly expressed, the names in Sanskrit (in the above order) are: जलं वह्निस्तथा यष्टा सूर्याचन्द्रमसौ तथा । आकाशं वायुरवनी मूर्तयो$ष्टौ पिनाकिनः ॥. ˚धरः 'having 8 forms', Śiva. -मूर्तयः Eight kinds of idols शैली, दारुमयी, लौही, लेप्या, लेख्या, सैकती, मनोमयी, and मणिमयी-योगिन्यः (Friends of पार्वती) (a) मङ्गला, पिङ्गला, धन्या, भ्रामरी, भद्रिका, उल्का, सिद्धा, and सङ्कटा. (b) मार्जनी, कर्पूर- तिलका, मलयगन्धिनी, कौमुदिका, भेरुण्डा, मातालि, नायकी and जया (शुभाचारा) (sometimes सुलक्षणा and सुनन्दा). -रत्नम् the eight jewels taken collectively; the title of a collection of 8 Ślokas on morality. -रसाः the 8 sentiments in dramas &c.; शृङ्गारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाटये रसाः स्मृताः ॥ K. P.4 (to which is sometimes added a 9th Rasa called शान्त; निर्वेदस्थायिभावो$स्ति शान्तो$पि नवमो रसः ibid.); ˚आश्रय a. embodying or representing the eight sentiments; V.2.18. -लवणानि अजमोदा, आम्लवेतस, एलची (cardamom), Black salt (Mar. पादेलोण), Garcinia Mangostona (Mar. आमसोल), Cinnamomum aromaticum (Mar. दालचिनी), Black peppar (Mar. मिरीं). -लोहकम् a class of 8 metals; सुवर्णं रजतं ताम्रं सीसकं कान्तिकं तथा । वङ्गं लौहं तीक्ष्णलौहं लौहान्यष्टाविमानि तु ॥

वर्गः a sort of diagram (चक्र) showing the good or bad stars of a person.

the 8 classes of letters; (अवर्ग, क˚, च˚, ट˚, त˚, प˚, य˚, श˚,).

a class of three principal medicaments, Namely ऋषभ, जीवक, मेद, महामेद, ऋद्धि, वृद्धि, काकोली, and क्षीरकाकोली cf. जीवकर्षभकौ मेदौ काकोल्यावृद्धिवृद्धिकी. -वक्रः (ष्टा) See below. -वर्ष a. Eight years old; त्र्यष्टवर्षो$ष्टवर्षां वा धर्मे सीदति सत्वरः Ms.9.94.-वसु The eight वसुs in the present मन्वन्तर are (a) धर, ध्रुव, सोम, आप, अनिल, अनल, प्रत्यूष, प्रभास. (b) द्रोण, प्राण, ध्रुव, अर्क, अग्नि, दोष, वसु, विभावसु. -वायनानि हरिद्रा, पूगीफल, दक्षिणा, शूर्प, कङ्कण, काचमणि, धान्य, वस्त्र (Mar. खण). -विना- यकाः The eight Gaṇapatis at मोरगांव (Dist. Poona), पाली (Dist. कुलाबा), भढ (near Karjat, dist. कुलाब), थेऊर (near लोणी, dist. Poona), जुन्नर (dist. Poona), ओझर (near जुन्नर, Dist. Poona). रांजणगांव (PoonaNagar Road). सिद्धटेक (near दौंड, Dist. Ahmednagar).-विवाहाः बाह्य, दैव, आर्ष, गान्धर्व, राक्षस, प्राजापत्य, आसुर, पैशाच.-विध a. [अष्टाविधाः प्रकाराः अस्य] eight-fold, of eight kinds.-विंशतिः f. (˚ष्टा˚) [अष्टाधिका विंशतिः शाक. त.] the number twentyeight.

शतम् One hundred and eight.

eight hundred. -श्रवणः, -श्रवस् N. of Brahmā (having 8 ears or four heads.) -समाधयः यम, नियम, आसन, प्राणायाम, प्रत्याहार, धारणा, ध्यान, and समाधि. -सिद्धयः (See महा- सिद्धयः).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्टन् अष्टौ([ RV. AV. etc. ]) or अष्टा([ RV. viii , 2 , 41 ]) or अष्ट([ RV. x , 27 , 15 AV. etc. ]) pl. eight (other forms are: gen. अष्टानाम्Mn. etc. ; instr. अष्टभिस्RV. ii , 18 , 4 S3Br. etc. ; loc. अष्टासुS3Br. etc. ) ; ([ Lat. octo ; Gk. ?. Goth. ahtau ; Mod. Germ. acht ; Eng. eight ; Lith. asztuni ; Slav. osmj.])

"https://sa.wiktionary.org/w/index.php?title=अष्टन्&oldid=489686" इत्यस्माद् प्रतिप्राप्तम्