असत्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असत्य¦ न॰ विरोधे न॰ त॰। सत्यभिन्ने

१ मिथ्याभूते।

२ मृषार्थके वाक्यादौ
“अपात्रीकरणं ज्ञेयमसत्यस्य च भाष-णम्” मनुः। असत्यवादी असत्यभाषी असत्यवचनः।

३ तत्प्रयोक्तरि मिथ्याभूते

४ वस्तुनि च त्रि॰।
“असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्” इति गोता। [Page0539-b+ 38] असत्यत्वं वस्तुस्वभावविरोधिधर्मभेदः वाक्यस्य तु तथाभूत-पदार्थप्रतिपादकत्वेन यथा इदं रजतमितिवाक्यं शुक्ति-कायां रजततादात्म्यं प्रतिपादयत् असत्यं भवति एवमन्य-दपि। सत्यत्वञ्च त्रैकालिकबाधशून्यत्वम् तच्छून्यमसत्यत्वम्। शंयुप्रजापतेः

५ भार्य्याभेदे, स्त्री
“शंयोरप्रतिमा भार्य्यासत्याऽसत्याथ धर्मजा” भा॰ व॰ प॰

२१

९ अध्या॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असत्य¦ mfn. (-त्यः-त्या-त्यं)
1. False, untrue.
2. Lying, a liar. n. (-त्यं) Un- truth. E. अ neg. सत्य true.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असत्य [asatya], a.

Untrue, false; पापासः सन्तो अनृता असत्याः Rv.4.5.5; असत्यमप्रतिष्ठम् Bg.16.8.

Imaginary, unreal, असत्यकण्ठार्पितबाहुबन्धना Ku.5.27.

of uncertain result; असत्यानि च युद्धानि संशयो मे न रोचते Rām.5.3.35.-त्यः A liar. -त्यम् Falsehood, untruth. -Comp. -वादिन् a. speaking falsely, liar. -सन्ध a. not true to one's promise, false, perfidious, treacherous; ˚धे जने सखी पदं कारिता Ś.4. -सन्निभ a. improbable, unlikely.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असत्य/ अ-सत्य mfn. untrue , false , lying. RV. iv , 5 , 5 MBh. etc.

असत्य/ अ-सत्य n. untruth , falsehood Mn. etc.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ANṚTAṀ (ASATYA) : Hiṁsā, the wife of Adharma, gave birth to daughters, Anṛta and Nikṛti, and from them were born Bhaya, Naraka, Māyā and Vedanā. And, Māyā begot Mṛtyu, the killer of all living beings. From Vedanā was born sorrow. And from Mṛtyu were born disease (vyādhi), Jarā (wrinkles), Śoka (grief), Tṛṣṇā (desire) and Krodha (anger). (Agni Purāṇa, Chapter 20).


_______________________________
*2nd word in left half of page 44 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=असत्य&oldid=489805" इत्यस्माद् प्रतिप्राप्तम्