विनाश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनाशः, पुं, (विनशनमिति । वि + नश + घञ् ।) विनशनम् । (यथा, गीतायाम् । २ । १७ । “अविनाशि तु तद्विद्धि येन सर्व्वमिदं ततम् । विनाशमव्ययस्थास्य न कश्चित् कर्त्तुमर्हति ॥”) तत्पर्य्यायः । अदर्शनम् २ । इत्यमरः ॥ छञ्छट् ३ । यथा, श्रीभागवते । “एषा षोरतमा सन्ध्या लोकछञ्छट्करी विभो ॥” छञ्छडित्यव्ययं विनाशे वर्त्तते । इति श्रीधर- स्वामी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनाश पुं।

तिरोधानम्

समानार्थक:विनाश,अदर्शन,नाश

3।2।22।2।3

विस्तारो विग्रहो व्यासः स च शब्दस्य विस्तरः। संवाहनं मर्दनं स्याद्विनाशः स्याददर्शनम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनाश¦ पु॰ वि + नश अञ्।

१ ध्वंसे

२ अदर्शने च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनाश¦ m. (-शः)
1. Disappearance, destruction, loss, annihilation, ruin, decay.
2. Removal. E. वि before, नश् to perish, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनाशः [vināśḥ], 1 Destruction, ruin, utter loss, decay.

Removal.

Death.

The perishable world; संभूतिं च विनाशं च यस्तद्वेदोभयं सह Īśop.14 (it is called कार्यब्रह्म).-Comp. -उन्मुख a. about to perish, ripe to meet one's doom; विनाशोन्मुखं दृष्ट्वा तत्प्रयुक्तं कार्यं कुर्वन्ति Kaumudī.-धर्मन्, -धर्मिन् a. subject to decay, perishable, transient; विषयेषु विनाशधर्मसु त्रिदिवस्थेष्वपि निःस्पृहो$भवत् R.8. 1. -हेतु a. being the cause of death.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनाश/ वि-नाश m. utter loss , annihilation , perdition , destruction , decay , death , removal TPra1t. Up. MBh. etc.

विनाश/ वि-नाश mfn. ending in death ib.

"https://sa.wiktionary.org/w/index.php?title=विनाश&oldid=504380" इत्यस्माद् प्रतिप्राप्तम्