शिशिर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिशिरः, पुं, (शशति इतस्ततो गच्छतीति । शश + किरच् प्रत्ययेन साधुः ।) हिमः । इति मेदिनी ॥ (विष्णुः । यथा, महाभारते । १३ । १४९ । ११० । “शब्दातिगः शब्दसहः शिशिरः शर्व्वरीकरः ॥”)

शिशिरः, पुं, क्ली, (शशति गच्छति वृक्षादिशोभा यस्मात् । शश + “अजिरशिशिरशिथिलेति ।” उणा ०१ । ५४ । इति किरच्प्रत्ययेन साधुः ।) ऋतुविशेषः । इत्यमरः ॥ स तु माघफाल्गुन- मासद्वयात्मकः । तत्पर्य्यायः । कम्पनः २ शीतः ३ हिमकूटः ४ कोटनः ५ । कचित् पुस्तके कोटनस्थाने कोडव इति पाठः । इति राज- निर्घण्टः ॥ तत्कालीनजलगुणा जलशब्द द्रष्टव्याः ॥ * ॥ तत्र जातफलम् ॥ “मिष्टान्नभोगी मधुरप्रणादी कलत्रपृत्त्रादियुतः क्षुधार्त्तः । क्रोधी सुधीश्चारुकलेवरश्च यस्य प्रसूतिः शिशिराभिधाने ॥” इति कोष्ठीप्रदीपः ॥ * ॥ तत्र वर्णनीयानि । करीयधूपः कुन्दः पद्मनाहः शिशिरोत्कर्षश्च । इति कविकल्पलता ॥ * ॥ अस्य गुणाः ! “शिशिरं शीतलं वृष्यं शीतं वातप्रकोपणम् ।” इति राजवल्लभः ॥ अपि च । “शिशिरः शीतलोऽतीवरूक्षो वाताग्नि- वर्द्धनः ।” इति भावप्रकाशः ॥

शिशिरः, त्रि, (शश प्लुतगतौ + किरच्प्रत्ययेन साधुः ।) शीतगुणयुक्तः । यथाह अमरः । “शीतं गुणे तद्वदर्थाः सुषीमः शिशिरो जडः । तुषारः शीतलः शीतो हिमः सप्तान्य- लिङ्गकाः ॥” (यथा, रघुः । १४ । ३ । “आनन्दजः शोकजमश्रु वाष्प- स्तयोरशीतं शिशिरो बिभेद ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिशिर वि।

शीतलद्रव्यम्

समानार्थक:सुषीम,शिशिर,जड,तुषार,शीतल,शीत,हिम

1।3।19।1।3

शीतं गुणे तद्वदर्थाः सुषीमः शिशिरो जडः। तुषारः शीतलः शीतो हिमः सप्तान्यलिङ्गकाः॥

 : हिमम्

पदार्थ-विभागः : , द्रव्यम्, जलम्

शिशिर पुं-नपुं।

माघफाल्गुनाभ्यां_निष्पन्नः_ऋतुः

समानार्थक:शिशिर

1।4।18।1।5

बाहुलोर्जौ कार्तिकिको हेमन्तः शिशिरोऽस्त्रियाम्. वसन्ते पुष्पसमयः सुरभिर्ग्रीष्म ऊष्मकः॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिशिर¦ न॰ शश--किरच् नि॰।

१ हिमे माघफाल्गुनमास-द्वयात्मके

२ ऋतुभेदे अमरः। तत्र ऋतौ वर्ण्यादिवस्तूनि
“करीषः धूमः कुन्दः पद्मदाहः शिशिरोत्कर्षः” कविक॰ ल॰

३ शीतले स्पर्शे च न॰

३ तद्वति त्रि॰ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिशिर¦ mfn. (-रः-रा-रं) Cold, frigid, chilly, freezing. m. (-रः) Frost. mn. (-रः-रं) The cold season, comprising two months from about the middle of January to that of March. n. (-रं)
1. Coolness.
2. Dew, hoar-frost.
3. The cool season. E. शश् to go, (the sun, north of the equator,) किरच् Una4di aff. and the radical vowel changed to इ |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिशिर [śiśira], a. [शश्-किरच् न. Uṇ.1.52]

Cool, cold, chill, frigid; कुरु यदुनन्दनचन्दनशिशिरतरेण करेण पयोधरे Gīt.12; R.14.3;16.49.

Cooling, removing heat; नवनलिनदलायमानशिशिरतारारुणायतनयनरुचिरः Bhāg.5.5.31.

Relating or belonging to शिशिर; एवं तेषां ययौ मासो द्वितीयः शिशिरः सुखम् Rām.7.39.29.

रः, रम् Dew, hoar-frost; पद्मानां शिशिराद्भयम्; जातां मन्ये शिशिरमथितां पद्मिनीं वान्यरूपाम् Me.85.

The cold season (comprising the two months Māgha and Phālguna); कण्ठेषु स्खलितं गते$पि शिशिरे पुंस्कोकिलानां रुतम् Ś.6.3; अमृतं शिशिरे वह्निः Pt.1.128.

Coldness, frigidity. -Comp. -अंशुः, -करः, -किरणः, -दीधितिः, -रश्मिः the moon; बुध इव शिशिरांशोः V.5.21; शिशिरकिरणकान्तं वासरान्ते$भिसार्य Śi.11.21; शिशिरदीधितिना रजन्यः Ṛs.3.2. -अत्ययः, -अपगमः 'the close of the cold season', the spring season; स्वहस्तलूनः शिशिरात्ययस्य (पुष्पोच्चयः) Ku.3.61; उपहितं शिशिरापगमश्रिया R.9.31.-उपचारः a refrigerator. -कालः, -समयः the cold season. -घ्नः an epithet of Agni. -मथित a. pinched by cold.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिशिर mf( आ)n. (prob. connected with श्यै, शीतetc. ) cool , chilly , cold , frigid , freezing R. VarBr2S. etc.

शिशिर m. n. cold , coolness , hoarfrost , dew MBh. Ka1v. etc.

शिशिर m. the cool or dewy season (comprising two months , माघand फाल्गुन, or from about the middle of January to that of March ; See. ऋतु) AV. etc.

शिशिर m. N. of the seventh month of the year( accord. to one reckoning)

शिशिर m. of a mountain R. Hariv. Pur.

शिशिर m. of a son of धरand मनोहराMBh. Hariv.

शिशिर m. of a son of मेधा-तिथिMa1rkP.

शिशिर m. of a teacher (a pupil or descendant of शाकल्यवेदमित्र) Cat.

शिशिर m. a kind of Cyperus L.

शिशिर n. the root of Andropogon Muricatus L.

शिशिर n. a partic. mythical weapon R. Hariv.

शिशिर n. N. of a वर्षin प्लक्ष-द्वीपMa1rkP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--Mt. on the base of Meru, and on the south of the मानस. भा. V. १६. २६; Br. II. १४. ३८; १९. १५; वा. ३६. २२; ३८. 2; Vi. II. 2. २८.
(II)--a pupil of शाकल्य. भा. XII. 6. ५७.
(III)--a son of मेधातिथि and the founder of the शिशिरम् kingdom in प्लक्षद्वीप. Br. II. १४. ३६-8; वा. ३३. ३२; Vi. II. 4. 3, 5.
(IV)--a क्षत्रिय who became a dvija. Br. III. ६६. ८८.
(V)--son of अरिष्टिसेन. Br. III. ६७. 6.
(VI)--a son of Dhara. M. 5. २४.
(VII)--a कौशिक Brahmis2t2ha. M. १४५. ११३.
(VIII)--a mind-born son of ब्रह्मा in the १६थ् Kalpa. वा. २१. ३५. [page३-431+ २६]
(IX)--the winter; the first of ऋतुस्. वा. ५३. २६, ११३.
(X)--a son of Dharma (Vasu). Vi. I. १५. ११३.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚIŚIRA : Son of Soma the Vasu, of his wife Manoharā. To the couple were born four sons called Varcas, Prāṇa, Ramaṇa and Śiśira. (Ādi Parva, Chapter 66, Verse 22).


_______________________________
*8th word in left half of page 719 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śiśira. See Ṛtu.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=शिशिर&oldid=504934" इत्यस्माद् प्रतिप्राप्तम्