वदन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वदनम्, क्ली, (वदन्त्यनेनेति । वद् + करणे ल्युट् ।) मुखम् । इत्यमरः ॥ (यथा, आर्य्यासप्तशत्याम् । २७६ । “दर्शनविनीतमाना गृहिणी हर्षोल्लसत्कपोल- तलम् । चुम्बननिषेधमिषतो वदनं पिदधाति पाणि- भ्याम् ॥” लक्षणया अग्रभागः । यथा, सुश्रुते । १ । ७ । “त्रीण्यन्यानि (यन्त्राणि) जाम्बववदनानि त्रीण्यङ्कुशवदनानि षडवाग्निकर्म्मस्वभिप्रेतानि ॥” वद + भावे ल्युट् । कथनम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वदन नपुं।

वदनम्

समानार्थक:वक्त्र,आस्य,वदन,तुण्ड,आनन,लपन,मुख

2।6।89।1।3

वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम्. क्लीबे घ्राणं गन्धवहा घोणा नासा च नासिका॥

अवयव : ग्रीवा,नासिका,अधरोष्ठमात्रम्,ओष्ठाधोभागः,कपोलः,दन्तः,तालुः,जिह्वा,ओष्ठप्रान्तः,भालः,नेत्रोपरिभागस्थरोमराजिः,भ्रूमध्यम्,नेत्रम्,अधोजिह्विका

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वदन¦ न॰ उद्यतेऽनेन वद--करणे ल्युट्।

१ मुखे अमरः।

२ वचनेन्द्रिये भावे ल्युट्।

२ कथने न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वदन¦ n. (-नं)
1. The mouth, the face.
2. The front.
3. Look, appearance.
4. The summit or apex of a triangle. E. वद् to speak, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वदनम् [vadanam], [उद्यते$नेन वद् करणे ल्युट्]

The face; आसीद्वि- वृत्तवदना च विमोचयन्ती Ś.2.13; so सुवदना, कमलवदना &c.

The mouth; वदने विनिवेशिता भुजङ्गी पिशुनानां रसनामिषेण धात्रा Bv.1.111.

Aspect, look, appearance.

The front point.

First term (in a series).

The summit or apex of a triangle. -Comp. -आसवः saliva. -उदरम् the jaws. -कञ्जम्, पङ्कजम् a lotus-face. -पवनः breath.

मालिन्यम् a troubled face.

shame-faced appearance.

श्यामिका blackness of the face.

a kind of disease.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वदन n. ( ifc. f( आ). )the act of speaking , talking , sounding S3Br. S3rS.

वदन n. the mouth , face , countenance MBh. Ka1v. etc. ( नंकृ, to make a face or grimace , नी-भू, to become a face)

वदन n. the front , point R. Sus3r.

वदन n. (in alg. ) the first term , initial quantity or term of a progression Col.

वदन n. (in geom. ) the side opposite to the base , the summit or apex of a triangle A1ryabh.

"https://sa.wiktionary.org/w/index.php?title=वदन&oldid=504079" इत्यस्माद् प्रतिप्राप्तम्