कारक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारकम्, क्ली, (क्रियाभिरन्वितं इति । भाष्यमते तु करोति क्रियां निर्वर्त्तयतीति । कृ + कर्त्तरि ण्वुल् ।) क्रियानिमित्तं लोकतः सिद्धम् । इति दुर्गसिंहः ॥ फणिभाष्यमते पुं, यथा भवितुः स प्रयोजकः कारकः । तत्तु षड्विधम् । कर्म्म १ यथा रामं नमति । करणम् २ यथा नेत्रैः शिवो दृष्टः । कर्त्ता ३ यथा जनैः शिवो दृष्टः । सम्प्रदानम् ४ यथा हरिः सद्भ्यः सुखं ददातु । अपादानम् ५ यथा विभीषणः पदाद्भ्रष्ठः । अधिकरणम् ६ यथा रेमे शरदि गोविन्दः । इति वोपदेवः ॥ वर्षोप- लोद्भवं जलम् । इति राजनिर्घण्टः ॥

कारकः, त्रि, (करोति कर्म्मादिकम् । कृ + “ण्वुल्तृ- चौ” । ३ । १ । १३३ । इति ण्वुल् ।) कर्त्ता । इति मेदिनी ॥ (यथा मनुः ७ । २०४ । “आदानमप्रियकरं दानञ्च प्रियकारकम्” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारक¦ न॰ करोति कर्त्तृत्वादिव्यपदेशान् कृ--ण्वुल्।

१ कर्त्तृ-त्वादिसंज्ञाप्रयोजके कर्म्मणि--क्रियायाम्।
“कारके” पा॰। कर्त्तृत्वादिव्यवदेशकारिण्यां क्रियायामित्यर्थः। करोति क्रियां निष्पादयति कृ--ण्वुल्।

२ क्रियानिष्पा-दकेषु कर्त्तृकर्मादिषु कारकसंज्ञान्वितेषु न॰ तेषाञ्चक्रियायामेवान्वयः
“सम्बोधनान्तं कृत्वोर्थाः कारकं प्रथमो-वतिः। धातुसम्बन्धाधिकारविहितमसमस्तनञ्। तथा यस्यच मावेन, षष्ठी चेत्युदितं द्वयम्। सम्बन्धश्चाष्टकस्यास्यक्रिययैवावधार्य्यताम्” इति हर्युक्तेः। वैयाकरणभूषणकार-मते कारकलक्षणादिकं शब्दार्थरत्नेऽस्मामिर्दर्शितं यथा
“तत्र कारकत्वं नाम क्रियाजनकशक्तिसत्त्वं करोति क्रियां[Page1937-a+ 38] निवर्त्तयतीति महाभाष्येव्युत्पादनात् साधकं क्रियानिष्पादकंकारकसंज्ञं भवतीति वार्त्तिकोक्तेश्च। द्रव्यस्य स्वतस्तधात्वाभा-वेऽपि शक्त्याविष्टस्यैव तस्य तथात्वम्। ततश्चान्वयव्यतिरेकसत्त्वात् शक्तिरेव कारकमिति मतान्तरं तदुक्तं हरिणा
“स्वाश्रयेसमवेतानां तद्वदेवाश्रयान्तरे। क्रियाणामभिनिष्पत्तौ सामर्थ्यंसाधनं विदुरिति”। शक्तिशक्तिमतोरभेदाच्च द्रव्यं कारकमि-ति व्यवहारैत्यवधेयम्, एवञ्च क्रियाजनकत्वेन सर्व्वेषांकर्त्तृत्वेऽपि स्वस्वावान्तरव्यापारविवक्षयैव करणत्वादिकं यथो-क्तं हरिणा”
“निष्पत्तिमात्रे कर्त्तृत्वं सर्वत्रैवास्ति कारके। व्यापारभेदापेक्षायां करणत्वादिसम्भवः” इति। तद्भेदश्च मञ्जू-षायां दर्शितोयथा--
“कर्त्तुः कारकान्तरप्रवर्त्तनव्यापारः,करणस्य क्रियाजनकाव्यवहितव्यापारः, क्रियाफलेनोद्दे-श्यत्वरूपव्यापारश्च कर्म्मणः, कर्त्तृकर्म्मव्यवहितक्रियाधारण-{??}पारोऽधिकरणस्य, प्रेरणानुमत्यादिव्यापारः सम्प्रदानस्य,अवधिभावोपगमव्यापारोऽपादानस्येति” तत्र करणा-धारकर्म्मकर्त्तॄणांक्रियाजनकत्वंसुव्यक्तं तैर्व्विना क्रिया-नुत्पत्तेः फलरूपक्रियाजनकत्वेन विशिष्टक्रियाजनकत्वाच्चकर्म्मणस्तथात्वं घटं स्मरति कटं करोतीत्यादौ च बुद्धिस्थ-घटादेरपि पूर्व्वकालत्वेन स्मरणादिहेतुत्वात्तथात्वम् अतएवतेषु कर्त्तृत्वविवक्षया काष्ठं पचति, स्थाली पचति, ओदनःपच्यते इत्यादि प्रयोगः। अपादानस्य अवधिभावोपगमेनहेतुत्वात् सम्प्रदानस्य च दातृबुद्धिस्थतया पूर्व्वकालत्वेनहेतुत्वाच्च क्रियानिर्वाहकत्वेऽपि न कर्त्तृत्वविवक्षा अनभि-धानात् तदुक्तं महाभाष्ये
“पर्य्याप्तं करणाधिकरणकर्म्मणामेवकर्त्तृत्वं निदर्शितमपादानादीनां कर्त्तृत्वानिदर्शनायेति”। ( तच्च कारकं षड्विधम् अपादनसम्प्रदानकरणाधिकरण-कर्म्मकर्त्तृभेदात्। एतेषाञ्च एकस्या क्रियायामुभयप्राप्तौ
“विप्रतिषेधे परं कार्य्यम्” इत्युक्ते रुत्तरोत्तरप्राबल्यं तदुक्तंहरिणा--
“अपानानसम्प्रदानकरणाधारकर्म्मणाम्। कर्त्तुश्चोभयसम्प्राप्तौ परमेव प्रवर्त्तते” इति। गुण-प्रधानक्रिययोरेकस्मिन् द्रव्ये उभयशक्तिप्रसङ्गे तु
“प्रधा-नेन व्यपदेशा भवन्तीति” न्यायात् कार्य्यस्य प्रधानानु-णोधित्वात् प्रधानशक्तिबोधिकैव विभक्तिर्ज्जायते गुण-क्रियाशक्तिस्तु तात्पर्य्यवशादेव तत्र प्रतीयते तदुक्तंहरिणा
“प्रधानेतरयोर्यत्र द्रव्यस्य क्रिययोः पृथक्। शक्तिर्गुणाश्रया तत्र प्र्धानमनुरुध्यति। प्रधानविषयाशक्तिः प्रत्ययेनाभिधीयते। यथा गुणेतथा तद्वदनुक्तापिप्रतीयते” इति अतः स्थित्वाश्वेन गच्छतीत्येव प्रयोगः। [Page1937-b+ 38]( न्यायमते घात्वर्थे प्रकारतया भासमाने

३ सुबर्थे तन्मतेहि सुबर्थस्यैव कारकत्वं मुख्यम्। तदर्थान्वयित्वाच्च पदार्थस्यतत्त्वंगौणम्। तथाच विभक्त्यर्थद्वारा क्रियान्वयित्वं कारक-त्वम् इति तेनापादानादेः क्रियानिष्पादकत्वाऽभावे-ऽपि न क्षतिः स्वान्वयिविभक्त्यर्थद्वारा क्रियान्वयित्वात्। यथा च तस्यन्वयः तथा शब्द॰ प्रका॰ तथा दर्शितं यथा(
“कारकार्थेतरार्थे च सुप् द्विधा च विभज्यते। धात्व-र्थांशे प्रकारो यः सुबर्थः सोऽत्र कारकम्। वृत्त्या कार-कस्य बोधिका तदन्यस्य चेत्येबं द्विविधोऽपि सुपो विभाग-स्तत्र यद्धातूपस्थाप्ययादृशार्थेऽन्वये प्रकारीभूय भासते यःसुबर्थः स तद्धातूपस्थाप्यतादृशक्रियायां कारकम्। वृक्षात्पतति, व्याघ्राद्बिभेति इत्यादौ, ब्राह्मणाय ददाति, पुत्रायक्रुध्यतीत्यादौ, दात्रेण छिनत्ति घटत्वेन जानातीत्यादौस्थाल्यां पचति, शुक्तौ भासत इत्यादौ, ग्रामं गच्छति घटुंपश्यतीत्यादौ चैत्रेण पच्यते घटेन भूयत इत्यादौ च पत-प्रभृतिधात्वर्थे पतनादौ पञ्चम्याद्युपस्थितो विभागादिःप्रकारीभूय भासते इति तत्तद्धातूपस्थापिततत्तत्क्रियायांविभागादिकं प्रकृते कारकमतो धात्वर्थे स्वार्थबोधकतयातत्रत्यपञ्चम्यादिः कारकविभक्तिरुच्यते। यादृशेन नामार्थे-नावच्छिन्नस्य सुबर्थस्य यादृशधात्वर्थेऽन्वयः स एव तादृशधात्वर्थेकारकतया व्यपदिश्यते, तेन वृक्षात् पततीत्यादौ-वृक्षादेरपि पतनादिक्रियायामपादानादिकारकत्वव्यव-हारः। स्तोकं पचतीत्यादौ क्रियाया प्रकारीभूतोऽपिस्तोकादिर्न कारकं सुपानुपस्थापनात्, द्वितीया तु तत्रक्लीवलिङ्गत्ववदानुशासनिक्येव स्तोकपाचकैत्यादिकस्तुतत्पुरुषो गिरिकाण इत्यादिवद्विशेषविधेरेव। षष्ठ्यर्थस्तुसम्बन्धो न धात्वर्थे प्रकारीभूय भासते, तण्डुलस्यपचतीद्यप्रयोगात् इत्यतः सम्बन्धो न कारकं, न वातदर्थिकापि षष्ठ्यादिः कारकविभक्तिः। अतएव
“क्रिया-प्रकारीभूतोऽर्थः कारकं तच्च षड्विधम्। कर्तृकर्मादि-भेदेन, शेषः सम्बन्ध इष्यत” इति शाब्दिकाः स्मरन्ति”।
“कारकव्यपदिष्टे च श्रूयमाणक्रिये पुनः”
“कारकं प्रथमो-वतिः” इति च भर्त्तृहरिः।

४ कर्त्तृमात्रे त्रि॰ मेदि॰।
“दोषैरेतैः कुलघ्नानां वर्ण्णसङ्करकारकैः” गीता। जगतांकारकः कृष्णः” वोपदेवः तुमर्थे ण्वुल्।

५ कर्त्तुमित्यर्थे। तद्योगे कर्म्मणि न षष्ठी अतोघटं कारको व्रजत्येवप्रयोगः।
“धातुसम्बन्धे प्रत्ययाः” पा॰ इत्यधिकारे तस्यविधानेनतदर्थस्य क्रियायामेवान्वयः प्रागुक्तहरिवाक्यात्। [Page1938-a+ 38] करकायाइदं तत्र भवं वा अण्।

६ करकासम्बन्धिनि त्रि॰।

७ तन्निष्यन्दिजले न॰ राजनि॰

८ अप्सु स्त्री ङीप्। तल्लक्षणगुणादि भावप्र॰ उक्तं यथा
“दिव्यवाय्वग्नि-संयोगात् संहताः खात् पतन्ति याः। पाषाणखण्ड-वच्चापस्ताः कारक्योऽमृतोपमाः। करकाजं जलंरूक्षं विशदं गुरु च स्थिरम्। दारुणं शीतलम् सान्द्रंपित्तहृत् कफवातकृत्”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारक¦ mfn. (-रकः-रिका-रकं) An agent, acting, doing, who or what does, acts, makes, &c. m. (-कः) A noun of action. n. (-कं)
1. Action, especially in grammar.
2. That part of grammar comprising all nouns which imply the agent, object, instrument, &c. or anything except the simple and radical idea; it also includes the use and government of the cases or syntax. E. कृञ् to do, and ण्वुल् affix of agency.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारक [kāraka], a. (-रिका f.) [कृ-ण्वुल्] (Usually at the end of comp.)

Making, acting, doing, performing, creating, doer &c. स्वप्नस्य कारकः Y.3.15;2.156; वर्णसंकर- कारकैः Bg.1.42; Ms.7.24; Pt.5.36. कारका मित्रकार्याणि सीतालाभाय सो$ब्रवीत् Bk.7.29.

An agent.

Intending to act or do.

कम् (In Gram.) The relation subsisting between a noun and a verb in a sentence, (or between a noun and other words governing it); there are six such Kārakas, belonging to the first seven cases, except the genitive: (1) कर्त; (2) कर्मन्; (3) करण; (4) संप्रदान; (5) अपादान; (6) अधिकरण.

That part of grammar which treats of these relations;i. e. syntax.

Water produced from hail.

An organ (इन्द्रिय); जगाद जीमूतगभीरया गिरा बद्धाञ्जलीन्संवृतसर्व- कारकान् Bhāg.8.6.16. -Comp. -गुप्तिः f. a. sentence with a hidden meaning. -Comp. -दीपकम् (in Rhet.) Case illuminator, a figure of speech in which the same Kāraka is connected with several verbs in succession;e. g. रिवद्यति कूणति वेल्लति विचलति निमिषति विलोकयति तिर्यक् । अन्तर्नन्दति चुम्बितुमिच्छति नवपरिणया वधूः शयने ॥ K. P.1. -हेतुः the active or efficient cause (opp. ज्ञापकहेतु).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारक mf( इका)n. (generally ifc. )making , doing , acting , who or what does or produces or creates MBh. etc. (See. सिंह-क्, कृत्स्न-क्, शिल्प-क्)

कारक mf( इका)n. intending to act or do Pa1n2. 2-3 , 70 Sch.

कारक n. " instrumental in bringing about the action denoted by a verb(= क्रिया-हेतुor -निमित्त)" , the notion of a case (but not co-extensive with the term case ; there are six such relations accord. to Pa1n2. , viz. कर्मन्, करण, कर्तृ, सम्प्रदान, अपा-दान, अधिकरण, qq. vv. The idea of the genitive case is not considered a कारक, because it ordinarily expresses the relation of two nouns to each other , but not the relation of a noun and verb).

कारक n. hail-water L.

"https://sa.wiktionary.org/w/index.php?title=कारक&oldid=495880" इत्यस्माद् प्रतिप्राप्तम्