चित्रकार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्रकारः, पुं, (चित्रं करोतीति । कृ + “कर्म्म- ण्यण् ।” ३ । २ । १ । इत्यण् ।) चित्रकरः । (यथा, महाभारते । १ । १२८ । ४० । “संमार्ज्जितं सौधकारैश्चित्रकारैश्च चित्रितम् ॥”) अस्य उत्पत्तिविवृतिर्यथा, पराशरपद्ध्वतौ । “स्थपतेरपि गान्धिक्यां चित्रकारो व्यजायत ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्रकार¦ त्रि॰ चित्रंकरोति कृ--अण् उप॰ स॰।

१ चित्रक-र्म्मकारके।
“स्थपतेरपि गान्धिक्यां चित्रकारोव्यवजा-यत” पराशरोक्ते

२ सङ्कीर्णजातिभेदे पु॰ स्त्री॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्रकार¦ m. (-रः) A painter. E. चित्र, and कार who makes. चित्रं करोति कृ-अण्-उप-स० |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्रकार/ चित्र--कार m. = -करMBh. v , 5025 R. (G) ii , 90 , 18 Sa1h.

चित्रकार/ चित्र--कार m. " wonder " , astonishment Lalit. xviii , 134.

"https://sa.wiktionary.org/w/index.php?title=चित्रकार&oldid=499564" इत्यस्माद् प्रतिप्राप्तम्