उपाय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपायः, पुं, (उपाय्यतेऽनेन । उप + अय + घञ् ।) राजादीनां शत्रुवशीकरणहेतुचतुष्टयम् । यथा । साम १ दानम् २ भेदः ३ दण्डः । इत्यमरः ॥ उप- गतिः । इति मेदिनी ॥ स्वार्थसम्पादकः । साध- नम् । यथा, -- “उपायतः समारम्भाः सर्व्वे सिद्ध्यन्त्युपक्रमाः । उपायं पश्य येन त्वं धारयेथाः प्रजा नृप” ॥ इति वह्निपुराणे पृथूपाख्याननामाध्यायः ॥ (“उपायेन हि यच्छक्यं न तच्छक्यं पराक्रमैः” । इति हितोपदेशे । तथा, माघः २ । ५४ । “चतुर्थोपायसाध्ये तु रिपौ सान्त्वमपक्रिया” । “सर्व्वोपायैस्तथा कुर्य्यात् नीतिज्ञः पृथिवीपतिः” । इति मनुः ७ । १७७ । चेष्टा । यन्त्नः । “यैर्यैरुपायैरर्थं स्वं प्राप्नुयादुत्तमर्णिकः” । इति मनुः ८ । ४८ । “अध्ययनमध्यापनं तद्विद्यासम्भाषेत्युपायाः” । “उपायः पुनः कारणादीनां सौष्ठवमभिधानं च सम्यक् कार्य्याकार्य्यफलानुबन्धवर्ज्ज्यानां कार्य्या- णामभिनिर्वर्त्तकः इत्यतोऽभ्युपायः कृतेनोपायार्थो- ऽस्ति न च विद्यते तदात्वे कृताच्चोत्तरकालं फलं फलञ्चानुबन्ध इति जातं दशविधम्” । इति चरके विमानस्थाने ८ अध्यायः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपाय¦ पु॰ उप + अय--भावे घञ्।

१ उपगमे। उपाय्यतेऽ-र्थोऽनेन करणे घञ्।

२ साधने, स च द्विविधःलौकिकोऽलौकिकश्च तत्र घटादिकं प्रति दण्डादिर्लौकिकउपायः स्वर्गं प्रति यागादिरलौकिक उपायः।
“उपायेनच यच्छक्यं तच्छक्यं न पराक्रमे” हितो॰।
“पुंसो-नेष्टाभ्युपायत्वात्” कुसु॰।

३ राज्ञां रिपुनिराकरणहेतुषुसामादिषु च।
“चतुर्थोपायसाध्ये तु रिपौ सान्त्व-मपक्रिया”।
“उपायमास्थितस्यापि नश्यन्त्यर्थाःप्रमाद्यतः” माघः।
“सर्व्वोपायैस्तथा कुर्य्यान्नीतिज्ञःपृथिवीपतिः” मनुः। राज्ञां विजयोपायाश्च सामादयश्च-त्वारः
“साम भेदश्च दण्डश्च दानञ्चैव चतुष्टयम्। उ-पायाः कथि ताराज्ञां स्वार्थसम्पत्तयेध्रुवम्” इत्युक्तेः एतेषांलक्षणानि तत्तच्छब्दे वक्ष्यन्ते। क्वचित् सप्तोपायाः पठ्य-न्ते।
“साम दानञ्च भेदश्च दण्डश्चेति चतुष्टयम्। मायो-पेक्षेन्द्रजालञ्च सप्तोपायाः प्रकीर्त्तिताः” शृङ्गारोपायौ चद्वौ
“शृङ्गारे तु पुराविद्भिरुपायौ द्वौ प्रकीर्त्तितौ। उपायौद्वौ प्रयोक्तव्यौ कान्तासु सुविचक्षणैः। सामद्राने इति प्राहुःशृङ्गाररसकोविदाः। भेदे प्रयुज्ममाने हि रसाभासस्तुजायते। निग्रहे रसभङ्गः स्यात्तस्मात्तौ दूषितौ बुधैः” इत्यालङ्कारिकोक्तेः।

४ प्रयुक्तधनप्राप्तिसाधगे उत्तमर्ण-व्यापारभेदे च
“यैर्यैरुपायैरर्थं स्वं प्राप्नुयादुत्तमर्ण्णिकः। तैस्तैरुपायैः संगृह्य दाप्रयेदधमर्ण्णिकम्” मनुः। ते चो-पायाः मनुना दर्शिता यथा
“धर्म्मेण व्यवहारेण,छलेनाचरितेन च। प्रयुक्तं साधयेदर्थं पञ्चमेन वलेन च”। तत्र धर्म्म उक्तो वृहस्पतिना
“सुहृत्सम्बन्धिसन्दिष्टैःसाम्ना चानुगमेन च। प्रायेण वा ऋणी दाप्योधर्मएषउदाहृतः” छलादीनि त्रीण्युक्तानि तेनैव
“छद्मनायाचितञ्चार्थमानीय ऋणिकाद्धनी। अन्याहृतानि वाहृत्यदाप्यते यत्र सोपधिः। दारपुत्रपशून् हृत्वा कृत्वा द्वारो-पवेशनम्। यत्रार्थी दाप्यतेऽह्यर्थं तदाचरितमुच्यते। बद्ध्वास्वगृहमानीय ताडनाट्यैरुपक्रमैः। ऋणिकोदाप्यते यत्रबलात्त्कारः स कीर्त्तितः” व्यवहारस्तु मनुना स्वयंदर्शितः।
“अर्थेऽपवदमानं तु कारणेन विभावितम्। दापयेद्धनिकस्यार्थं दण्डलेशञ्च शक्तितः”। तेन राजा-वेदनरूपोव्यवहारः” कुल्लू॰ (नालिश)। मेधातिथिस्तुनिःस्वो व्यवहारेण दापयितव्यः अन्यत् कर्मोपकरणं धनंदत्त्वा, कृषिवाणिज्यादि तेन कारयित्वा तत्रोत्पन्न धनतस्माद्गृह्णीयादित्याह”।

५ उपक्रमे च। [Page1356-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपाय¦ m. (-यः)
1. A means, an expedient, a way.
2. A means of success against an enemy; four are usually enumerated, as, sowing dissension, chastisement, conciliation and gifts.
3. Approaching, approach. E. उप and आङ् before इण् to go, affix घञ्। [Page132-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपायः [upāyḥ] उपायन [upāyana], उपायन See under उपे.

उपायः [upāyḥ], 1 (a) Means, an expedient, remedy; शक्यो- वाप्तुमुपायतः Bg.6.36. उपायं चिन्तयेत्प्राज्ञस्तथापायं च चिन्तयेत् Pt.1.46; मयि क्षीणोपाये प्रणिपतनमात्रैकशरणे Amaru.25; Bhāg.1.48.2; Ms.8.48,7.177. (b) A plan, contrivance; ˚निलया Mu.1.5. (c) A mode, way, stratagem. उपायेन तु यच्छक्यं न तच्छक्यं पराक्रमैः । H.

A fact, circumstance; U.7.

Beginning, commencement.

Effort, exertion; वश्यात्मना तु यतता शक्यो$वाप्तुमुपायतः (योगः) Bg.6.36; Ms.9.248;1.2.

A means of success against an enemy; (these are four: सामन् conciliation or negotiation, दानम् bribery; भेदः sowing dissensions; and दण्डः punishment (open attack); some authorities add three more: माया deceit; उपेक्षा trick, deceit or neglect; इन्द्रजाल conjuring, thus making the total number 7); चतुर्थोपायसाध्ये तु रिपौ सान्त्वमपक्रिया Śi.2.54; सामादीना- मुपायानां चतुर्णामपि पण्डिताः Ms.7.19.

Joining (as in singing).

Approach.

Initiation, thread ceremony (= उपनयन); अपि वा वेदतुल्यत्वाद् उपायेन प्रवर्तेरन् MS.6.2.22 (where शबर explains उपायेन प्रवर्तेरन् as उप- नयनेन सह प्रवर्तेरन् ।). -Comp. -आक्षेपः (In Rhet.) Deprecatory speech making mention of the remedy; Kāv..2.151. -चतुष्टयम् the four expedients against an enemy; see above (5). -चिन्ता devising an expedient or scheme. -ज्ञ a. fertile in expedients. -तुरीयः the 4th expedient, i. e. दण्ड or punishment. -योगः application of means or remedy; एतैरुपाययोगैस्तु शक्यास्ताः परिरक्षितुम् Ms.9.1. -विकल्पः Alternative strategic means; Kau. A.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपाय/ उपा etc. See. p. 215 , col. 2.

उपाय/ उपा m. coming near , approach , arrival Bhartr2.

उपाय/ उपा m. that by which one reaches one's aim , a means or expedient (of any kind) , way , stratagem , craft , artifice MBh. Mn. Ya1jn5. Pan5cat. etc.

उपाय/ उपा m. ( esp. ) a means of success against an enemy (four are usually enumerated , sowing dissension , negotiation , bribery , and open assault)

उपाय/ उपा m. joining in or accompanying (in singing) S3a1n3khS3r.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


UPĀYA (S) : See under Caturupāya.


_______________________________
*2nd word in left half of page 810 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपाय पु.
गायन में ‘वा’ की अभिव्यञ्जना, ला.श्रौ.सू. 7.6.19; 7.8.19। उपांशुदेवता उपाय 178

"https://sa.wiktionary.org/w/index.php?title=उपाय&oldid=493339" इत्यस्माद् प्रतिप्राप्तम्