दृश्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृक्, [श्] स्त्री, (पश्यत्यनेनेति । दृश् + करणे क्विप् ।) चक्षुः । इत्यमरः । २ । ६ । ९४ । (यथा, साहित्यदर्पणे । “दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः । विरूपाक्षस्य जयिनीस्ताः स्तुमो वामलोचनाः ॥” भावे क्विप् ।) दर्शनम् । बुद्धिः । इति मेदिनी । शे, ८ ॥ (यथा, भागवते । २ । ९ । ५ । “तां नाध्यगच्छद्दृशमत्र सम्मतां प्रपञ्चनिर्म्माणविधिर्यया भवेत् ॥”)

दृक्, [श्] त्रि, (पश्यतीति । दृश + कर्त्तरि क्विन् ।) वीक्षकः । इति मेदिनी । शे, ८ ॥ (यथा, भाग- वते । ४ । २२ । ९ । “यथा सर्व्वदृशं सर्व्व आत्मानं येऽस्य हेतवः ॥” ज्ञाता । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृश् स्त्री।

नेत्रम्

समानार्थक:लोचन,नयन,नेत्र,ईक्षण,चक्षुस्,अक्षि,दृश्,दृष्टि,गो

2।6।93।2।1

लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी। दृग्दृष्टी चास्रु नेत्राम्बु रोदनं चास्रमश्रु च॥

अवयव : नेत्रमलम्,नेत्रकनीनिका,अश्रुः,अक्षिलोमन्,नेत्रच्छदः

सम्बन्धि2 : अश्रुः,नेत्रप्रान्तः

पदार्थ-विभागः : अवयवः

दृश् स्त्री।

ज्ञानम्

समानार्थक:दृष्टि,संविद्,प्रत्यय,दृश्

3।3।217।2।2

दशावस्थानेकविधाप्याशा तृष्णापि चायता। वशा स्त्री करिणी च स्यात्दृग्ज्ञाने ज्ञातरि त्रिषु॥

वैशिष्ट्य : ज्ञानशीलः

 : संशयज्ञानम्, अतस्मित्तज्ज्ञानम्, आद्यज्ञानम्, प्रकृतिपुरुषभेदज्ञानम्, इन्द्रियज्ञानम्, प्रमाज्ञानम्, अर्थादिदर्पाज्ञानम्

पदार्थ-विभागः : , गुणः, बुद्धिः

दृश् वि।

ज्ञानशीलः

समानार्थक:ज्ञातृ,विदुर,विन्दु,दृश्

3।3।217।2।2

दशावस्थानेकविधाप्याशा तृष्णापि चायता। वशा स्त्री करिणी च स्यात्दृग्ज्ञाने ज्ञातरि त्रिषु॥

वैशिष्ट्यवत् : ज्ञानम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृश्¦ mfn. (दृक्)
1. A seer, a looker.
2. Wise, possessed of knowledge f. (-दृक्)
1. The eye.
2. Sight, seeing. E. दृश् to see, affix क्विप्ः also दृशा and दृशि, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृश् [dṛś], 1 P. (पश्यति, ददर्श, अदर्शत्, अद्राक्षीत्, द्रक्ष्यति, दृष्टुम्, दृष्ट)

To see, look at, observe, view, behold, perceive; द्रक्ष्यसि भ्रातृजायाम् Me.1,19; R.3.42.

To look upon, regard, consider; आत्मवत्सर्वभूतेषु यः पश्यति स पण्डितः Chāṇ 5; Pt.1.58.

To visit, wait or call upon; प्रत्युद्ययौ मुनिं द्रष्टुं ब्रह्माणमिव वासवः Rām.

To perceive with the mind, learn, know, understand; एवमाचरतो दृष्ट्वा धर्मस्य मुनयो गतिम् Ms.1.11;12.23.

To inspect, discover.

To search, investigate, examine, decide; कृतरक्षः समुत्थाय पश्येदायव्ययौ स्वयम् Y.1.327;2.35.

To see by divine intuition; ऋषिर्दर्शनात्स्तोमान् ददर्श Nir.

To look helplessly on (without power to prevent what is taking place). -Pass. (दृश्यते)

To be seen or perceived, become visible or manifested; तव तच्चारु वपुर्न दृश्यते Ku.4.18,3; R.3.4; Bk.3.19; दृष्टः स्वप्ने कितव रमयन्कामपि त्वं मयेति Me.113.

To appear or look like, seem, look; तथापि नीचैर्विनयाददृश्यत R.3.34.

To be found or seen, occur (as in a book &c.); द्वितीयाम्रेडितान्तेषु ततो$न्यत्रापि दृश्यते Sk.; इति प्रयोगो भाष्ये दृश्यते.

To be considered or regarded; सामान्यप्रतिपत्ति- पूर्वकमियं दारेषु दृश्या त्वया Ś.4.17. -Caus. (दर्शयति-ते)

To cause any one (acc., dat. or gen.) to see anything (acc.), to show, point out; दर्शय तं चौरसिंहम् Pt.1; दर्शयति भक्तान् हरिम् Sk.; प्रत्यभिज्ञानरत्नं च रामायादर्शयत्कृती R.12.64;1.47;13.24; Ms.4.59.

To prove, demonstrate; वीर्यं मा न ददर्शस्त्वम् Bk.15.12.

To exhibit, display, make visible; तदेव मे दर्शय देव रूपम् Bg.11.45.

To produce (as in a court of justice); Ms.8.158.

To adduce (as evidence); अत्र श्रुतिं दर्शयति.

(Ā.) To show oneself, appear, show oneself or anything belonging to oneself; भवो भक्तान् दर्शयते Sk. (i. e. स्वयमेव); स्वां गृहे$पि वनितां कथमास्यं ह्रीनिमीलि खलु दर्शयिताहे N.5.71; स संततं दर्शयते गतस्मयः कृताधिपत्यामिव साधु बन्धुताम् Ki.1.1; Ku.4.25. -Desid. (दिदृक्षते) To wish or desire to see.

दृश् [dṛś], a. (At the end of comp.)

Seeing, superintending, surveying, viewing.

Discerning, knowing.

Looking like, appearing. (-f.)

Seeing, viewing, perceiving.

The eye, sight; स दधे दृशमुदग्रतारकाम् R.11.69.

Knowledge.

The number 'two'.

The aspect of a planet. -Comp. -अञ्चलः a side-long glance. -अध्यक्षः the sun. -कर्णः a snake. -कर्मन् n. an operation by which any planet of a certain latitude is referred to the ecliptic. -क्षयः decay or loss of sight, becoming dimsighted. -क्षेपः the sine of the zenith distance of the highest or central point of the ecliptic at a given time; cf. दृगज्या. -गविः the cosine of the zenith distance.-गोचर a. visible. (-रः) the range of sight. -छत्रम् an eye-lid; Rāj. T.8. -जलम् tears. -ज्या the sine of the zenith-distance. -तुल्य a. coincident with observation, or an observed place (in Astr.). -निमीलनम् a kind of game in which children play hide and seek (Mar. आंधळी कोशिंबीर) -पथः the range of sight. -पातः a look, glance. -प्रसादा a blue stone used for a collyrium. -प्रिया beauty, splendour. -भक्तिः f. a look of love, an amorous glance. -रुध a. obstructing the sight; Śi.19.76. -लम्बनम् vertical parallax. -विषः a snake. -वृत्तम् a vertical circle. -शक्तिः f. the faculty of perception. -श्रुतिः a snake, serpent. -संगमः the sight of and meeting with; यासां नाम्नापि कामः स्यात्संगमं दर्शनं विना । तासां दृक्संगमं प्राप्य यन्न द्रवति कौतुकम् ॥ Pt.4.33.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृश् (Pres. forms supplied by पश्See. ; pf. P. ददर्शRV. etc. [2. sg. ददर्शिथand दद्रष्ठPa1n2. 7-2 , 65 ] ; A1. ददृशेAV. [ ददृशे, 3 pl. दृश्रेRV. ; श्रिरेTBr. ] ; p. P. ददृश्वस्RV. ; सिवस्Up. ; दर्शिवस्See. Page491,2 ; A1. ददृशानRV. ; fut. P. -द्रक्ष्यतिBr. etc. ; A1. ष्यतेand fut. 2. द्रष्टाMBh. ; aor. P. अदर्शम्, शस्, शत्, 3 pl. शुर्Br. ; 1 pl. अदर्श्मTS. ; अदृश्मJaimBr. ; Subj. दर्शम्, शत्, शथस्RV. AV. ; A1. 3 pl. अदृश्रन्VS. AV. Br. ; श्रम्RV. ; p. दृशानor दृशान[ cf. s.v. ] RV. ; P. दृशन्, 3 pl. अदृशन्Br. ; Pot. दृशेयम्RV. ; शेमAV. ; P. अद्राक्षित्and अद्राक्Br. ; A1. 3 pl. अदृक्षत; Subj. 2 sg. दृक्षसेRV. ; inf. दृशेand द्रिशयेRV. ; द्रष्टुम्AV. etc. ; ind.p. दृष्ट्वाAV. etc. [ MBh. also दृश्य] , ट्वायRV. ; -दृश्यRV. ; -दर्शम्Das3. )to see , behold , look at , regard , consider RV. AV. S3Br. MBh. etc. ; to see i.e. wait on , visit MBh. R. ; to see with the mind , learn , understand MBh. Ka1v. etc. ; to notice , care for , look into , try , examine Ya1jn5. Pan5c. ; to see by divine intuition , think or find out , compose , contrive (hymns , rites , etc. ) Br. Nir. ii , 11 : Pass. दृश्यते( ep. also ति) aor. अदर्शिRV. etc. to be seen , become visible , appear RV. AV. S3Br. MBh. etc. ; to be shown or manifested , appear as( इव) , prove Mn. MBh. Ka1v. etc. : Caus. P. A1. दर्शयति, तेAV. etc. ; aor. अदीदृशत्Br. ; अददर्शत्Pa1n2. 7-4 , 7 , to cause to see or be seen , to show a thing ( A1. esp. of something belonging to one's self) or person( P. and A1. with or scil. आत्मानम्, also one's self) , to( acc. AV. iv , 20 , 6 S3Br. etc. ; gen. Mn. iv , 59 MBh. etc. ; dat. R. ii , 31 , 33 Ragh. etc. ; instr. after A1. refl. Pa1n2. 1-4 , 53 Ka1s3. ); to show = prove , demonstrate Mn. MBh. Ka1v. etc. ; to produce (money) i.e. pay Mn. viii , 155 ; (a witness) , 158 : Desid. A1. दीदृक्षते( ep. also ति)to wish to see , long for( acc. ) RV. iii , 30 , 13 S3Br. MBh. etc. : Desid. of Caus. दिदर्शयिषति, to wish to show S3am2k. ; अदिदर्शयिषीत्Nid. : Intens. दरीदृश्यते, to be always visible Bhojapr. ; दरीदर्ष्टिor दर्द्Pa1n2. 7-4 , 90 ; 91. [ cf. Gk. ? , ? , ? ; Goth. tarhjan.]

दृश् m. ( nom. क्, Ved. ङ्Pa1n2. 7-1 , 83 )seeing , viewing , looking at

दृश् m. knowing , discerning Ya1jn5. MBh. etc. ( ifc. See. आयुर्वेद-द्, दिष्ट-द्, पृथग्-द्, मन्त्र-द्, सम-द्, सर्व-द्, सूर्यद्)

दृश् f. sight , view( dat. दृशेas inf. See. 1 दृश्)

दृश् f. look , appearance (in ई-द्, की-द्, ता-द्)

दृश् f. the eye R. Var. etc. (also n. BhP. iv , 4 , 24 )

दृश् f. theory , doctrine Vcar.

दृश् f. ( astrol. ) the aspect of a planet or the observed spot. [ cf. Gk. ? for ? in ?.]

"https://sa.wiktionary.org/w/index.php?title=दृश्&oldid=500324" इत्यस्माद् प्रतिप्राप्तम्