श्री

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्री, ञ ग पाके । इति कविकल्पद्रुमः ॥ [क्र्या०- उभ०-सक०-सेट् ।) ञ ग श्रीणाति श्रीणीते । इति दुर्गादासः ॥

श्रीः, स्त्री, (श्रयतीति । श्रि + “क्विप्वचिप्रच्छीति ।” उणा० २ । ५७ । इति क्विप् दीर्घश्च ।) लक्ष्मीः (यथा, विष्णुपुराणे । १ । ८ । १३ । “श्रियञ्च देवदेवस्य पत्नी नारायणस्य च या ॥” लवङ्गम् । इत्यमरः ॥ वेशरचना । शोभा । (यथा, रामायणे । २ । ९४ । १० । एवमादिभिराकीर्णः श्रियं पुष्यत्रयं गिरिः ॥”) सरस्वती । सरलवृक्षः । त्रिवर्गः । सम्पत्तिः । (यथा, -- “न दातुं नोपभोक्तुं वा शक्नोति कृपणः श्रियम् ॥”) विधा । डपकरणम् । विभूतिः । मतिः । इति मेदिनी ॥ अधिकारः । प्रभा । कीर्त्तिः । इति धरणिः ॥ वृद्धिः । सिद्धिः । इति शब्दरत्नावली ॥ वृत्तार्हन्माता । इति हेमचन्द्रः ॥ कमलम् । विल्ववृक्षः । वृद्धिनामौषधम् । इति राज- निर्घण्टः ॥ * ॥ देवादिनाम्नः पूर्व्वं श्रीशब्द- प्रयोगः कर्त्तव्यः । यथा, -- “देवं गुरुं गुरुस्थानं क्षेत्रं क्षेत्राधिदेवताम् । सिद्धं सिद्धाधिकारांश्च श्रीपूर्व्वं समुदीरयेत् ॥” इति राघवभट्टधृतप्रयोगसारदर्शनात् स्वर्ग- गामित्वादिना सिद्धोऽधिकारो येषां नराणां इत्यनेन जीवतां श्रीशब्दादित्वं नाम्रः । न तु मृतानां तथेति शिष्टाचारः । इति संस्कार- तत्त्वम् ॥ * ॥ पत्रपृष्ठे श्रीशब्ददानप्रमाणं पत्र- शब्दे द्रष्टव्यम् ॥ (एकाक्षरच्छन्दोविशेषः । यथा छन्दोमञ्जर्य्याम् । “ग्श्रीः ।” उदा- हरणम् । “श्रीस्ते । [सास्ताम् ॥”)

श्रीः, पुं, (श्रि + क्विप् दीर्घश्च ।) रागविशेषः । स तु हनुमन्मते षड्रागान्तर्गतपञ्चमरागः । पृथिव्या नाभितो निर्गतः । अस्य जातिः सम्पू र्णा । तस्य स्वरावलिः । ष ऋ ग म प ध नि अस्य गृहं षड्जस्वरः । हेमन्तर्त्तौ अप- राह्णे गानसमयः । रागमालायां अस्याकारः । सुन्दरपुरुषः । शुक्लवस्त्रपरीधानः । मतान्तरे रक्तवस्त्रपरीधानः । स्फाटिकपद्मरागमणि- मालागलः । पद्मपुष्पहस्तः । विचित्रसिंहा- सनारूढः । अस्य संमुखे गायन्ति गायकाः ॥ हनुमन्मते अस्य भार्य्याः पञ्च । यथा । प्रथमा मालश्रोः । [तस्याः सम्पूर्णजातिः । अस्याः स्वरावलिः । ष ऋ ग म प ध नि । अस्या गृहं षड्जस्वरः । हिमर्त्तौद्वितीयप्रहरदिवसे गान- त्रिवेणी अथवा तिरवनी २ गौरी ३ केदारा ४ मधुमाधवी ५ पाहाडिका अथवा पाहाडी ६ । अस्य पुत्त्राः पूर्व्वोक्तमतद्वयतुल्याः । तन्मते अस्य रागस्य रागिणीसहितस्य शिशिरर्त्तौ गानममयः ॥ * ॥ भरतमते पञ्चमरागोऽयम् । अस्य रागिण्यः पञ्च । यथा । सिन्धुवी १ । काफी २ ठुमरी ३ पूर्व्वदेशे विस्तार इति ख्याता । विचित्रा ४ शिरहटी अथवा सोरहठी ५ तन्मते अस्याष्ट पुत्त्राः यथा । श्रीरमणः १ कोलाहलः २ सामन्तः ३ शङ्करणः ४ राके- श्वरः ५ खटरागः ६ वडहंसः ७ देशकारः ८ । तेषां भार्य्या यथा । विय्या १ धाय्या २ कुम्भा ३ सुहनी ४ शरदा ५ क्षेमा ६ शशरेखा ७ सुर- सती ८ । इति नानासङ्गीतशास्त्रतः संगृही- तम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्री स्त्री।

लक्ष्मी

समानार्थक:लक्ष्मी,पद्मालया,पद्मा,कमला,श्री,हरिप्रिया,इन्दिरा,लोकमातृ,मा,क्षीरोदतनया,रमा,भार्गवी,लोकजननी,क्षीरसागरकन्यका,वृषाकपायी

1।1।27।2।5

ब्रह्मसूर्विश्वकेतुः स्यादनिरुद्ध उषापतिः। लक्ष्मीः पद्मालया पद्मा कमला श्रीर्हरिप्रिया। इन्दिरा लोकमाता मा क्षीरोदतनया रमा। भार्गवी लोकजननी क्षीरसागरकन्यका॥

पति : विष्णुः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

श्री स्त्री।

धनसमृद्धिः

समानार्थक:सम्पद्,सम्पत्ति,श्री,लक्ष्मी,भग,भूति

2।8।82।1।2

सम्पत्तिः श्रीश्च लक्ष्मीश्च विपत्त्यां विपदापदौ। आयुधं तु प्रहरणं शस्त्रमस्त्रमथास्त्रियौ॥

पदार्थ-विभागः : धनम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्री¦ पाके क्र्या॰ उ॰ सक॰ सेट्। श्रोणाति--ते अश्रायीत् अश्रायिष्ट

श्री¦ स्त्री श्रि--क्विप् नि॰।

१ लक्ष्म्यां

२ लवङ्गे अमरः।

३ शो-भायां

४ वाण्यां

५ वेशरचनायां

६ सरलवृक्षे

७ धर्मार्थका-मेमु

८ सम्पत्तौ

९ प्रकारे

१० उपकरणे

११ बुद्धौ

१२ विभूतौमेदि॰।

१३ अधिकारे

१४ प्रभायां

१५ कीर्त्तौ धरणिः।

१६ वृद्धौ

१७ सिद्धौ शब्दर॰

१८ कमले

१९ बिल्ववृक्ष

२० वृ-द्धिनामौषधौ राजनि॰
“देवं गुरुं गुरुस्थानं क्षेत्रं क्षेत्रा-घिदेवताम्। सिद्धं सिद्धाधिकारांश्च श्रीपूर्वं समुदीरयेत्” एत्युक्ते देवादीनां

२१ नामोच्चारणायोपाधिभेदे च
“सिद्धाधिकारान् स्वर्गगामित्वादिना सिद्धोऽधिकारोयेषां नराणां तान् सिद्धाधिकारान्। तेन जीवतांश्रीशब्दादित्वं न मृतानामिति” संस्कारत॰ रघु॰।

२१ रागभेदे पु॰। श्रीरागश्च सुन्दरपुरुषाकृतिः हेमन्तेअपराह्णे गेयः। तस्य पञ्च रागिण्य मानश्रीः मारवीधनाश्रीः वसन्तरागिणी आशाचरी संगीतदा॰। पत्रे श्रीशब्दन्याससंख्याभेदाः पत्रशब्दे

४२

२० पु॰ हश्या

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्री¦ r. 9th cl. (श्रीणाति श्रीणीते) To cook, to dress, to boil. r. 1st and 10th cls. (श्रयति-ते श्राययति-ते) To satisfy.

श्री¦ f. (-श्रीः)
1. Fortune, prosperity, success, thriving.
2. Wealth.
3. Beauty, splendour, lustre.
4. Appearance.
5. Light.
6. Any virtue or excellence.
7. The three objects of life collectively, or love “काम,” duty “धर्म्म,” and wealth “अर्थ”।
8. Dress, decoration.
9. State, paraphernalia.
10. Majesty, royalty.
11. Superhuman power.
12. Intellect, understanding.
13. Elevation, consequence. [Page734-b+ 60]
14. Fame, glory.
15. The goddess LAKSHMI4, the wife of VISHN4U, and deity of plenty and prosperity.
16. A name of SARASWATI
4.
17. The mother of KUNT'HU, the seventeenth Jina of the pre- sent age.
18. The Sarala tree, (Pinus longifolia.)
19. The Bilwa tree.
20. A lotus.
21. Cloves.
22. A prefix to the names of deities, forming a kind of invocation at the beginning of a letter, &c., and often used repeatedly, as S4hri4 S4hri4 DURGA4; also a prefix of respect to proper names of persons, as S4hri4 JAYADE4VA; also of works, as S4hri4 Bha4gavat; this use of it is elliptical; the poss- essive aff. मतुप् or adj. युक्त joined, &c. being understood, and the sense will then be, the splendid, the illustrious, the famous, &c. E. श्रि to serve, (i. e. whom the world worships,) क्विप् aff. and the vowel made long.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्री [śrī], 9 U. (श्रीणाति, श्रीणीते)

To cook, dress, boil, prepare.

To diffuse light; श्रीणन्युप स्थाद् दिवं भुरण्युः Ṛv.1.68.1.

श्री [śrī], f. [श्रि-क्विप् नि˚ Uṇ.2.57]

Wealth, riches, affluence, prosperity, plenty; अनिर्वेदः श्रियो मूलम् Rām.; साहसे श्रीः प्रतिवसति Mk.4 'fortune favours the brave'; कर्माव्यारभमाणं हि पुरुषं श्रीर्निषेवते Ms.9.3; Ki.7.28.

Royalty, majesty, royal wealth; श्रियः कुरूणामधिपस्य पालनीम् Ki.1.1.

Dignity, high position, state; श्री- लक्षण Ku.7.45 'the marks or insignia of greatness or dignity'; दुराराध्याः श्रियो राज्ञां दुरापा दुष्परिग्रहाः Pt.1.67; विद्युल्लेखाकनकरुचिरं श्रीवितानं ममाभ्रम् V.4.13.

Beauty, grace, splendour, lustre; (मुखं) कमलश्रियं दधौ Ku.5.21; 7.32; R.3.8.

Colour, aspect; तेषामाविरभूद् ब्रह्मा परि- म्लानमुखश्रियाम् Ku.2.2.

The goddess of wealth, Lak- ṣmī, the wife of Viṣṇu; आसीदियं दशरथस्य गृहे यथा श्रीः U.4.6; Ś.3.14; Śi.1.1.

Any virtue or excellence.

Decoration.

Intellect, understanding.

Superhuman power.

The three objects of human existence taken collectively (धर्म, अर्थ and काम).

The Sarala tree.

The Bilva tree.

Cloves.

A lotus.

The twelfth digit of the moon.

N. of Sarasvatī, (the goddess of speech).

Speech.

Fame, glory.

The three Vedas (वेदत्रयी); श्रिया विहीनैरधनैर्नास्तिकैः संप्रवर्तितम् Mb.12.1.2. ('ऋचः सामानि यजूंषि । सा हि श्रीरमृता सताम्' इति श्रुतेः । com.). -m. N. of one of the six Rāgas or musical modes. -a. Splendid, radiant, adorning. (The word श्री is often used as an honorific prefix to the names of deities and eminent persons; श्रीकृष्णः, श्रीरामः, श्रिवाल्मीकिः, श्रीजयदेवः; also celebrated works, generally of a sacred character; श्रीभागवत, श्रीरामायण &c.; it is also used as an auspicious sign at the commencement of letters, manuscripts &c.; Māgha has used this word in the last stanza of each canto of his Śiśupālavadha, as Bhāravi has used लक्ष्मी).-Comp. -आह्लम् a lotus. -ईशः an epithet of Viṣṇu.-कण्ठः an epithet of Śiva; श्रीकण्ठपदलाञ्छनः (भवभूतिः) Mv.1.4/5.

of the poet Bhavabhūti; श्रीकण्ठपदलाञ्छनः U.1. ˚सखः an epithet of Kubera. -करः an epithet of Viṣṇu. (-रम्) the red lotus. -करणम् a pen. -करणादिः a chief secretary; Inscr. -कान्तः an epithet of Viṣṇu.-कारः the word 'श्री' written at the top of a letter, (as an auspicious beginning). -कारिन् m. a kind of antelope.-कृच्छ्रः a kind of penance. -खण़डः, -ण्डम् sandal wood; श्रीखण्डविलेपनं सुखयति H.1.97. -गदितम् a kind of minor drama.

गर्भः an epithet of Viṣṇu.

a sword.-ग्रहः a trough or place for watering birds. -ग्रामरः an epithet of Nārāyaṇa. -घनम् sour curds. (-नः) a Buddhist saint.

चक्रम् the circle of the earth, the globe.

a wheel f Indra's car.

A diagram for the worship of त्रिपुरसुन्दरी in Tantra rituals.

An astrological division of the body (representing the public region). -जः an epithet of Kāma. -तालः a kind of palm tree. -दः an epithet of Kubera. -दयितः, -धरः epithets of Viṣṇu. -नगरम् N. of two old towns (one in Cawnpur district and the other in Bundelkhand); Raj. T.; H.

नन्दनः an epithet of Kāma.

(in music) a kind of measure. -निकेतनः, -निवासः epithets of Viṣṇu. -पञ्चमी the fifth day of the bright half of Māgha (a festival in honour of the goddess of learning, Sarasvatī).

पतिः an epithet of Viṣṇu; श्रीपतिः पतिरसाववनेश्च परस्परन् Śi.13.69.

a king, sovereign. -पथः a main road, high way. -पर्णम् a lotus.-पर्णी the silk-cotton tree. -पर्वतः N. of a mountain; Māl.1. -पिष्टः turpentine.

पुत्रः N. of Cupid; निर्जेतुं निखलजगत्सु मानुषाणि श्रीपुत्रे चरति पदैव शीतरश्मिः Rām. ch.7. 11.

N. of the horse of Indra.

पुष्पम् cloves.

a fragrant wood (पद्मकाष्ठ). -प्रसूनम् cloves.-फलः the Bilva tree.

(लम्) the Bilva fruit; स्तनयुगलं श्रीफलश्रीविडम्बि Vikr.; Ms.5.12.

a cocoanut.

फला, फली the indigo plant.

emblic myrobalan. -भ्रातृ m.

a horse. -मकुटम् gold. -मस्तकः garlic. -मुद्रा a particular mark on the forehead by the Vaiṣṇavas. -मूर्तिः f.

an idol of Viṣṇu or Lakṣmī.

any idol. -युक्त, -युत a. fortunate, happy.

wealthy, prosperous (often used as an honorific prefix to the names of men).

famous, illustrious. -रङ्गः an epithet of Viṣṇu.

रसः turpentine.

resin.

वत्सः an epithet of Viṣṇu.

a mark or curl of hair on the breast of Viṣṇu; प्रभानुलिप्त- श्रीवत्सं लक्ष्मीविभ्रमदर्पणम् R.1.1.

a hole in a wall made by a house-breaker. ˚अङ्कः, ˚धारिन्, ˚मृत्, ˚लक्ष्मन्, ˚लाञ्छनm. epithets of Viṣṇu; तमभ्यगच्छत् प्रथमो विधाता श्रीवत्सलक्ष्मा पुरुषश्च साक्षात् Ku.7.43. -वत्सकिन् m. a horse having a curl of hair on his breast. -वरः, -वल्लभः epithets of Viṣṇu. -वर्धनः an epithet of Śiva. -वल्लभः a favourite of fortune, a happy or fortunate person; Pt.1.45.

वासः an epithet of Viṣṇu.

of Śiva.

a lotus.

turpentine. -वासस् m. turpentine.

वृक्षः theBilva tree.

the Aśvattha or sacred fig-tree; वक्षः श्रीवृक्षकान्तं मधुकरनिकरश्यामलं शार्ङ्गपाणेः Viṣṇu. S.28.

a curl of hair on the breast and forehead of a horse. ˚किन् having such mark; श्रीवृक्षकी पुरुषकोन्नमिताग्रकायः Śi.5.56.

वेष्टः turpentine.

resin. -संझम् cloves.-सहोदरः the moon. -सिद्धिः N. of the 16th Yoga (in astrol.). -सूक्तम् N. of a Vedic hymn (Ṛv.1.165).-हरिः an epithet of Viṣṇu. -हस्तिनी the sun-flower.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्री (See. श्रा) cl.9 P. A1. ( Dha1tup. xxxi , 3 ) श्रीणति, श्रीणीते( Gr. also pf. शिश्राय, शिश्रीये; aor. अश्रैषीत्, अश्रेष्टetc. ; for अशिश्रयुःSee. 2. अभि-श्री) , to mix , mingle , cook(See. अभि-and आ-श्री) RV. TS. VS. Br. ; (= 1. श्रि) , to burn , flame , diffuse light RV. i , 68 , 1.

श्री mfn. ( ifc. )mixing , mingling , mixed with

श्री f. mixing , cooking.

श्री f. (prob. to be connected with 1. श्रिand also with 1. श्रीin the sense of " diffusing light or radiance " Page1098,3 ; nom. श्रीस्accord. to some also श्री)light , lustre , radiance , splendour , glory , beauty , grace , loveliness( श्रियेand श्रियै, " for splendour or beauty " , " beauteously " , " gloriously " See. श्रियसे; du. श्रियौ, " beauty and prosperity " ; श्रिय आत्मजाः, " sons of beauty " i.e. horses [See. श्री-पुत्र] ; श्रियः पुत्राः, " goats with auspicious marks ") RV. etc.

श्री f. prosperity , welfare , good fortune , success , auspiciousness , wealth , treasure , riches( श्रिया, " -accordaccording to fortune or wealth ") , high rank , power , might , majesty , royal dignity (or " Royal dignity " personified ; श्रियो भाजः, " possessors of dignity " , " people of high rank ") AV. etc.

श्री f. symbol or insignia of royalty Vikr. iv , 13

श्री f. N. of लक्ष्मी(as goddess of prosperity or beauty and wife of विष्णु, produced at the churning of the ocean , also as daughter of भृगुand as mother of दर्प) S3Br. etc.

श्री f. N. of सरस्वती(See. -पञ्चमी)

श्री f. of a daughter of king सु-शर्मन्Katha1s.

श्री f. of various metres Col.

श्री f. (the following only in L. " a lotus-flower ; intellect , understanding ; speech ; cloves ; Pinus Longifolia ; Aegle Marmelos ; a kind of drug = वृद्धि; N. of a Buddhist goddess and of the mother of the 17th अर्हत्")

श्री m. N. of the fifth musical राग(See. राग) Sam2gi1t.

श्री mfn. diffusing light or radiance , splendid , radiant , beautifying , adorning( ifc. ; See. अग्नि-, अध्वर-, क्षत्र-, गण-, जन-श्रीetc. ) RV. iv , 41 , 8. [The word श्रीis frequently used as an honorific prefix (= " sacred " , " holy ") to the names of deities ( e.g. श्री-दुर्गा, श्री-राम) , and may be repeated two , three , or even four times to express excessive veneration. ( e.g. श्री-श्री-दुर्गाetc. ) ; it is also used as a respectful title (like " Reverend ") to the names of eminent persons as well as of celebrated works and sacred objects ( e.g. श्री-जयदेव, श्रीभागवत) , and is often placed at the beginning or back of letters , manuscripts , important documents etc. ; also before the words चरणand पाद" feet " , and even the end of personal names.]

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--(खायाति), a daughter of भृगु and ख्याति devoted to भगवान्; फलकम्:F1:  भा. I. १०. २६; ११. २६ and ३३; IV. 1. ४३; २४. ४९.फलकम्:/F requested by Devas to approach नृसिम्ह with a view to appease his wrath, she dared not go near him; फलकम्:F2:  Ib. VII. 9. 2; VIII. 4. २०; 5. ४०; २३. 6; IX. 4. ६०; X. 3. ५०; 9. २०; २९. ३७; ३१. १७; XI. १४. १५ & ३९; XII. ११. २०.फलकम्:/F elder sister of धाता and विधाता; married नारा- यण and gave birth to Bala and उन्माद (उत्साह) besides mind-born sons; फलकम्:F3:  Br. II. ११. 2; १३. ७८; वा. २८. 2.फलकम्:/F alias महालक्ष्मी or लक्ष्मी. फलकम्:F4:  Br. IV. ३९. ७०-71. ४४. ७१; वा. ३७. ३८.फलकम्:/F [page३-480+ २५]
(II)--came out of the churning of the milk ocean, whom विष्णु placed on his breast: the dweller in the lotus: also श्रीदेवी. Br. IV. 9. ७६, ७९; ३३. ४६; ३६. २१, ३१ and ९०.
(III)--a Kala of the moon. Br. IV. ३५. ९२.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śrī is the regular word for ‘prosperity,’ found once in the Rigveda[१] and often later.[२] Śreṣṭhin.

  1. viii. 2, 19, seems to have this sense.
  2. Av. vi. 54, 1;
    73, 1;
    ix. 5, 31;
    x. 6, 26;
    xi. 1, 12. 21;
    xii. 1, 63;
    5, 7;
    Taittirīya Saṃhitā, ii. 2, 8, 6;
    v. 1, 8, 6;
    vi. 1, 10, 3;
    vii. 2, 7, 3, etc. Already in the Śatapatha Brāhmaṇa (xi. 4, 3) she is regarded as a goddess. See Rhys Davids, Buddhist India, 217 et seq. She already appears in the earliest Buddhist sculptures seated on a lotus between two elephants that pour water over her. This type of the goddess has survived down to the present day in India.
"https://sa.wiktionary.org/w/index.php?title=श्री&oldid=505062" इत्यस्माद् प्रतिप्राप्तम्