रक्षण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्षणम्, क्ली, (रक्ष + भावे ल्युट् ।) रक्षा । यथा, “इति प्रणयबद्धाभिर्गोपीभिः कृतरक्षणम् । पाययित्वा स्तनं माता संन्यवेशयदात्मजम् ॥” इति श्रीभागवते १० स्कन्धे ६ अध्यायः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्षण¦ n. (-णं) Preserving, defending. f. (-णी) Rein, bridle. E. रक्ष to pre- serve, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्षणम् [rakṣaṇam], [रक्ष्-ल्युट्] Protecting, protection, preservation, watching, guarding &c. (Also रक्ष्णम्). -णी A rein, bridle.

णः A protector.

N. of Viṣṇu. -णा Protecting.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्षण m. " protector " , N. of विष्णुMBh.

रक्षण n. the act of guarding , watching , protecting , tending (of cattle) , preservation (" of " gen. loc. or comp. ) Mn. MBh. etc.

रक्षण n. a ceremony performed for protection or preservation Ma1rkP.

"https://sa.wiktionary.org/w/index.php?title=रक्षण&oldid=503705" इत्यस्माद् प्रतिप्राप्तम्