अपशब्द

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपशब्दः, पुं, (अप असंस्कृतः शब्दः, कर्म्म- धारयः ।) असंस्कृ तशब्दः । अशास्त्रीयशब्दः । लौकिकशब्दः । ग्राम्यभाषा । तत्पर्य्यायः । अप- भ्रंशः २ । इत्यमरः ॥ (“तएव शक्तिवैकल्यात् प्रमादालसतादिभिः । अन्यथोच्चारिताः शब्दा अपशब्दा इतीरिताः” ॥ इति हरिवंशे ।) “आभीरादिगिरः काव्येष्वपभ्रंश इति स्मृतः । शास्त्रेषु संस्कृ तादन्यदपभ्रंशतयोदितं” ॥ इति दण्डी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपशब्द पुं।

अपशब्दः

समानार्थक:अपभ्रंश,अपशब्द

1।6।2।1।2

अपभ्रंशोऽपशब्दः स्याच्छास्त्रे शब्दस्तु वाचकः। तिङ्सुबन्तचयो वाक्यं क्रिया वा कारकान्विता॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपशब्द¦ पु॰ अपवैपरीत्ये प्रा॰ त॰। शक्तिवैकल्यप्रमा-[Page0238-a+ 38] दादिना साधुशब्दस्यान्यथोच्चारणसाध्ये अपभ्रंशशब्दे
“त एवशक्तिवैकल्यप्रमादालसतादिभिः। अन्यथोच्चारिताः शब्दाअपशब्दा इतीरिता” इति हरिः
“म्लेच्छोहवा नाम यद-पशब्द” इति श्रुतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपशब्द¦ m. (-ब्दः)
1. Ungrammatical language.
2. Common or vulgar speech, any form of language not Sanskrit. E. अप bad, and शब्द sound.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपशब्दः [apaśabdḥ], 1 A bad or ungrammatical word, a corrupted word (in form or meaning); त एव शक्तिवैकल्य- प्रमादालसतादिभिः । अन्यथोच्चारिताः शब्दा अपशब्दा इतीरिताः ॥; दूरतश्चापशब्दं त्यक्त्वा Bh.3.134 (where ˚ब्दम् has also sense 4); अपशब्दशतं माघे Subhāṣ. cf. also वैयाकरणकिरातादपशब्द- मृगाः क्व यान्ति संत्रस्ताः । Udb. and Kau. A.2.1.

Vulgar speech.

A form of language not Sanskrit; ungrammatical language.

A reproachful word, offensive expression, censure; प्रापाक्ष्णोर्गलदपशब्दमञ्जनाम्भः Śi.8.43.

Words not in standard use.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपशब्द/ अप-शब्द m. bad or vulgar speech

अपशब्द/ अप-शब्द m. any form of language not Sanskrit

अपशब्द/ अप-शब्द m. ungrammatical language

अपशब्द/ अप-शब्द m. ( अप-भ्रंश.)

"https://sa.wiktionary.org/w/index.php?title=अपशब्द&oldid=487120" इत्यस्माद् प्रतिप्राप्तम्