मार्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मार्ग, क संस्कारे । सर्पणे । इति कविकल्प- द्रुमः ॥ (चु०-पर०-सक०-सेट् ।) क मार्गयति । इति दुर्गादासः ॥

मार्ग कि अन्वेषे । इति कविकल्पद्रुमः ॥ (चु०-पक्षे भ्वा०-पर०-सक०-सेट् ।) अन्वेषः प्रतिसन्धा- नम् । कि मार्गयति मार्गति गुणं गुणी । मार्गन्तां हे देहभावानित्यात्मनेपदं गणकृता- नित्यत्वात् । इति दुर्गादासः ॥

मार्गः, पुं, (मार्ग्यते संस्क्रियते पादेन मृग्यते गमनायान्विष्यते इति वा । मार्ग वा मृग + + घञ् ।) पन्थाः । इत्यमरः । २ । १ । १५ ॥ तत्परिमाणं यथा, -- “त्रिंशद्धनूंषि विस्तीर्णो देशमार्गस्तु तैः कृतः । विंशद्धनुर्ग्राममार्गः सीमामार्गो दशैव तु ॥ धनूंषि दशविस्तीर्णः श्रीमान्राजपथः कृतः । नृवाजिरथनागानामसम्बाधः सुसञ्चरः ॥ धनूंषि चैव चत्वारि शाखारथ्यास्तु निर्म्मिताः । त्रिकराश्चोपरथ्यास्तु द्विकराप्युपरक्षका ॥ जङ्घापथश्चतुष्पादस्त्रिपादश्च गृहान्तरम् । व्रतीपादस्त्वर्द्धपादः प्राग्वंशः पादकः स्मृतः ॥ अवकरः परिवारः पादमात्रः समन्ततः । प्रावृट्काले तु प्रावृत्ती कर्त्तव्या अन्यथा नहि ॥ इति देवीपुराणे त्रैलोक्याभ्युदये गोपुरद्बार- लक्षणाध्यायः ॥ * ॥ (यथा, महाभारते । ३ । ६७ । १७ । “एका बालानभिज्ञा च मार्गाणामतथोचिता । क्षुत्पिपासापरीताङ्गी दुष्करं यदि जीवति ॥”) गुदम् । तत्पर्य्यायः । पायुः २ तनुह्रदः ३ । इति त्रिकाण्डशेषः ॥ अपानम् ४ । इत्यमरः । २ । ६ । ७३ ॥ मृगमदः । (मृगस्येदम् । मृग + अण् । मृगसम्बन्धिनि, त्रि । यथा, सुश्रुते । शारीरे ३ अः । “मार्गाद्बिक्रान्तजङ्घालं सदा वनचरं सुतम् ।” यथा च मार्कण्डेये । ३२ । १७ ॥ “तद्बर्ज्यं सलिलं तात ! सदैव पितृकर्म्मणि । मार्गमाविकमौष्ट्रञ्च सर्वमैकशफञ्च यत् ॥” (मृगो मृगशिरास्तद्युक्ता पौर्णमास्यत्र । मृग् + अण् ।) मार्गशीर्षमासः । अन्वेषणम् । इति मेदिनी ॥ गे, १७ । मृगशिरो नक्षत्रम् । इति हेमचन्द्रः ॥ विष्णुः । इति तस्य सहस्रनाम स्तोत्रम् ॥ (यथा, महाभारते । १३ । १९९ । ५३ । “विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मार्ग पुं।

मार्गशीर्षामासः

समानार्थक:मार्गशीर्ष,सहस्,मार्ग,आग्रहायणिक

1।4।14।4।3

समरात्रिन्दिवे काले विषुवद्विषुवं च तत्. पुष्पयुक्ता पौर्णमासी पौषी मासे तु यत्र सा। नाम्ना स पौषो माघाद्याश्चैवमेकादशापरे। मार्गशीर्षे सहा मार्ग आग्रहायणिकश्च सः॥

पदार्थ-विभागः : , द्रव्यम्, कालः

मार्ग पुं।

मार्गः

समानार्थक:अयन,वर्त्मन्,मार्ग,अध्वन्,पथिन्,पदवी,सृति,सरणि,पद्धति,पद्या,वर्तनी,एकपदी,व्रज,वीथी,विवध,वीवध,सहस्

2।1।15।1।3

अयनम्वर्त्म मार्गाध्वपन्थानः पदवी सृतिः। सरणिः पद्धतिः पद्या वर्तन्येकपदीति च॥

 : प्रवृद्धजलस्य_निर्गममार्गः, कृत्रिमजलनिःसरणमार्गः, शोभनमार्गः, दुर्मार्गः, मार्गाभावः, चतुष्पथम्, छायाजलादिवर्जितदूरस्थोऽध्वा, चोराद्युपद्रवैर्दुर्गममार्गः, कोशयुगपरिमितमार्गः, चतुश्शतहस्तपरिमितमार्गः, राजमार्गः, पुरमार्गः, राजधानी, ग्राममध्यमार्गः, सौधाद्यारोहणमार्गः, काष्टादिकृतावरोहणमार्गः, गृहनिर्गमनप्रवेशमार्गः, वणिक्पथः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मार्ग¦ संस्कारे सर्पणे च चुरा॰ उम॰ सक॰ सेट्। मार्गयति अममार्गत् त।

मार्ग¦ अन्वेषणे वा चु॰ उभ॰ पक्षे भ्वा॰ प॰ सक॰ सेट्। मार्ग-[Page4751-a+ 38] थति--ते मार्गति। अममार्गत् त। अमार्गीत्।

मार्ग¦ पु॰ मृज--शुद्धौ--मार्ग--अन्वेषणे वा घञ्।

१ पथि अमरः। तद्भेदा यथा
“त्रिंशद्धनूंषि विस्तीर्णो देशमार्गस्तु तैः कृतः। विंशद्धनुर्ग्राममार्गः सीमामार्गो दशैव तु। धनूंषि दशविस्तीर्णः श्रीमान् राजपथः स्मृतः। नृवाजिरथनागा-नामसम्बाधः सुसञ्चरः। धनूंषि चैव चत्वारि शाखार-थ्यास्तु निर्म्मिताः। त्रिकराश्चोपरथ्यास्तु द्विकरावो-परथ्यका। जङ्घापथश्चतुष्पादस्त्रिपादश्च गृहान्तरम्। व्रतिपादस्त्वर्द्धपादः प्राग्वंशः पादकः स्मृतः। अवकरःपरिवारः पादमात्रः समन्ततः। प्रावृट्काले तु प्रावृत्तीकर्त्तव्या अन्यथा नहि” देवीपु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मार्ग¦ m. (-र्गः)
1. A road, a path or way.
2. Search, seeking, inquiry.
3. The anus.
4. Musk.
5. A way, a means.
6. The path of a planet.
7. Mode, method, course, manner.
8. Style, diction.
9. The month in which the moon is full in the asterism Mrigas4irsha, (November-December.)
10. The censtellation Mrigas4irsha.
11. (In geometry,) A section. E. मृग् to inquire, aff. अण्; or मृज् to clean, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मार्ग [mārga], a. Belonging to a deer (मृग); मार्गमायूरकौक्कुटैः (मांसचयैः) Rām.2.91.7.

मार्गः [mārgḥ], [मृज्-शुद्धौ, मार्ग्-अन्वेषणे घञ् वा]

A way, road, path (fig. also); मार्गो दशकरः प्रोक्तो ग्रामेषु नगरेषु च Śukra. 1.261; अग्निशरणमार्गमादेशय Ś.5; so विचारमार्गप्रहितेन चेतसा Ku.5.42; R.2.72; U.3.37.

A course, passage, the tract passed over; वायोरिमं परिवहस्य वदन्ति मार्गम् Ś.7.6.

Reach, range; मार्गातीतायेन्द्रियाणां नमस्ते Ki.18. 4.

A scar, mark (left by a wound &c.); भोगिवेष्टन- मार्गेषु R.4.48; ते पुत्रयोर्नैर्ऋतशस्त्रमार्गानार्द्रानिवाङ्गे सदयं स्पृशन्त्यौ 14.4.

The path or course of a planet.

Search, inquiry, investigation.

A canal, channel, passage.

A means, way.

The right way or course, proper course; सुमार्ग, अमार्ग

Mode, manner, method, course; शान्ति˚ R.7.71.

Style, direction; इति वैदर्भ- मार्गस्य प्राणा दश गुणाः स्मृताः Kāv.1.42; वाचां विचित्रमार्गाणाम् 1.9.

Custom, usage, practice; कुल˚, शास्त्र˚, धर्म˚ &c.

Hunting or tracing out game.

A title or head in law, ground for litigation; अष्टादशसु मार्गेषु निबद्धानि पृथक् पृथक् Ms.8.3.

A high style of acting, dancing and singing; अगायतां मार्गविधानसंपदा Rām.1.4.36. (com. गानं द्विविधम् । मार्गो देशी चेति । तत्र प्राकृतावलम्बि गानं देशी । संस्कृतावलम्बि तु गानं मार्गः).

(In dramaturgy) Hinting or indicating how anything is to happen.

(In geom.) A section.

The anus.

Musk.

The constellation called मृगशिरस्.

The month called मार्गशीर्ष.

N. of Viṣṇu (as the way to final emancipation). -र्गम् A herd of deer; मार्गमदन्या वीथ्या नागवनं प्रयातो भर्ता Pratijña Y.1. -Comp. -आगतः a traveller. -आख्यायिन् m. a guide. -आयातः a traveller.-आरब्ध begun on right lines; मार्गारब्धाः सर्वयत्नाः फलन्ति Pratijña Y.1.18. -आली a track, streak. -उपदेशकः a guide, leader. -तालः (in music) a particular kind of measure. -तोरणम् a triumphal arch erected on a road; पौरदृष्टिकृतमार्गतोरणौ R.11.5. -दर्शकः a guide. -द्रङ्गः a city or town on the road. -द्रुमः a tree growing by the wayside. -धेनुः, -धेनुकम् a measure of distance equal to 4 krośas. -पतिः the superintendent of roads; Rāj. T. -परिणायकः a guide. -पाली N. of a goddess.-बन्धनम् a barricade. -रक्षकः a road-keeper, guard.-वटी an epithet of the tutelary deity of travellers.-विनोदनम् entertainment on a journey. -शोधकः a pioneer. -संस्करणम् cleansing the road; ततः संशोधनं नित्यं मार्गसंस्करणार्थकम् Śukra.4.81. -स्थ a. travelling; wayfaring; अनुगन्तुं सतां वर्त्म कृत्स्नं यदि न शक्यते । स्वल्पमप्यव- गन्तव्यं मार्गस्थो नावसीदति ॥ Subhāṣ. -हर्म्यम् a palace on a high road.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मार्ग m. (in most meanings fr. मृग, of which it is also the वृद्धिform in comp. )seeking , search , tracing out , hunting L.

मार्ग m. (exceptionally also n. ; ifc. f( आ). )the track of a wild animal , any track , road , path , way to( loc. or comp. )or through( comp. ) , course (also of the wind and the stars) Mn. MBh. etc. ( मार्गं-दाor यम्, with gen. of pers. , to give up the way to , allow to pass ; मागेणifc. = by way of i.e. through , across or along ; with या, to go the way of i.e. suffer the same fate as ; मार्गैस्ifc. , through ; मार्गाय, with gen. , in order to make way for any one ; मार्गे, by the wayside or on the way ; with प्र-चल्, to set out on one's way ; निजमार्गं-गम्, to go one's way)

मार्ग m. a walk , journey VarBr2S.

मार्ग m. reach , range Kir.

मार्ग m. a scar , mark (left by a wound etc. ) Ragh.

मार्ग m. (in medic. ) a way , passage , channel (in any part of the body , esp. the intestinal canal , anus)

मार्ग m. a way , expedient , means Ka1m. Katha1s. ( मार्गेण, by means of. VarBr2S. )

मार्ग m. a way , manner method , custom , usage Up. Ya1jn5. MBh. etc.

मार्ग m. the right way , proper course MBh. Hariv. (See. आमार्ग)

मार्ग m. (with Buddhists) the way or path pointed out by बुद्धfor escape from the misery of existence (one of the 4 noble. truths) MWB. 44 (See. आर्या-ष्टाङ्ग-म्)

मार्ग m. a title or head in law , ground for litigation Mn. viii , 3 , 9 etc.

मार्ग m. a way of speaking or writing , diction , style Ka1vya7d. Sa1h.

मार्ग m. a high ( opp. to " vulgar ") style of acting or dancing or singing Inscr. Das3ar.

मार्ग m. (in dram. ) pointing out the way , indicating how anything is to take place Das3ar. Sa1h.

मार्ग m. (in astrol. ) the 7th mansion VarYogay.

मार्ग m. (in geom. ) a section W.

मार्ग m. musk L. (See. मृग-मद)

मार्ग m. the month मार्गशीर्ष(November-December) Ra1jat.

मार्ग m. the constellation मृग-शिरस्L.

मार्ग m. N. of विष्णु(as " the way " , scil. to final emancipation) MBh.

मार्ग mf( ई)n. belonging to or coming from game or deer R. Var. Sus3r.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मार्ग न.
(मृग + अण्) हिरण का मांस, भा.श्रौ.सू. 4.4.5-6।

"https://sa.wiktionary.org/w/index.php?title=मार्ग&oldid=503507" इत्यस्माद् प्रतिप्राप्तम्