संकलन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संकलनम् [saṅkalanam] ना [nā], ना 1 The act of heaping together.

Contact, junction.

Collision.

Addition (in math.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संकलन/ सं- n. (or f( आ). )joining or adding or holding together Ka1d.

संकलन/ सं- n. addition , Bi1jag.

संकलन/ सं- n. the act of heaping together W.

"https://sa.wiktionary.org/w/index.php?title=संकलन&oldid=364768" इत्यस्माद् प्रतिप्राप्तम्