interrupt

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : उपरोधक:, प्रतिबन्धक: एषा असमाकलितघटना वर्तमानसंसाधनं विलम्बितं कृत्वा, उपरोधपरामर्शकाख्यस्य उपविधे: प्रयोगेन विधे: नियन्त्रणप्रवाहं किञ्चित्कालम् अन्यत्र नयति । An asynchronous event that suspends normal processing and temporarily diverts the flow of control through an " interrupt handler " routine.

"https://sa.wiktionary.org/w/index.php?title=interrupt&oldid=483188" इत्यस्माद् प्रतिप्राप्तम्