मूत्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूत्र, त् क प्रस्रावे । इति कविकल्पद्रुमः ॥ (अदन्त चुरा०-उभ०-सक०-सेट् ।) दीर्घी । मूत्रयति मूत्रापयति । इति दुर्गादासः ॥

मूत्रम्, क्ली, (मूत्र्यते इति । मूत्र + घञ् । लोका- श्रयत्वात् क्लीवत्वम् । यद्बा, सुच्यते त्यज्यते इति । मूच + “सिविमुच्योष्टेरू च ।” उणा० ४ । १६२ । इति ष्ट्रन् किद्भवति । टेरूकारादेशः ।) “करगृहीतपात्रेण कृत्वा मूत्रपुरीयके । मूत्रतुल्यन्तु पानीयं पीत्वा चान्द्रायणञ्चरेत् ॥” इति बृहम्मनुः ॥ * ॥ गृहीतजलपात्रस्य मूत्रोत्मर्गे दोषो यथा, -- “वारिपात्रं करे धृत्वा मूत्रं त्यजति यो नरः । सुरापात्रसमं पात्रं तज्जलं मदिरासमम् ॥” इति कर्म्मलोचनम् ॥ * ॥ सशब्दमूत्रस्य दोषो यथा, -- “निःस्वाः सशब्दमूत्राः स्युर्नृपा निःशब्दधारया । भोगाढ्याः समजठरा निःस्वाः स्युर्घट- सन्निभाः ॥” इति गारुडे ६३ अध्यायः ॥ * ॥ “विष्णुक्रान्ताजमूत्रेण चौरव्याव्रादिरक्षणम् ।” इति तत्रैव १८८ अध्यायः ॥ * ॥ अथ गोमूत्र- गुणाः । तीक्ष्णत्वम् । उष्णत्वम् । लवणत्वम् । पित्तकारित्वम् । कटुत्वम् । लघुत्वम् । रूक्ष- त्वम् । कृम्युदरानाहशोथार्शोविषकुष्ठनाशि- त्वञ्च । इति राजवल्लभः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूत्र नपुं।

मूत्रम्

समानार्थक:मूत्र,प्रस्राव

2।6।67।3।1

सृणिका स्यन्दिनी लाला दूषिका नेत्रयोर्मलम्. नासामलं तु सिङ्घाणं पिञ्जूषं कर्णयोर्मलम्. मूत्रं प्रस्राव उच्चारावस्करौ शमलं शकृत्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूत्र¦ खावे अद॰ चु॰ उभ॰ अक॰ सेट्। मूत्रयति ते अमुमूत्रत् त

मूत्र¦ न॰ मुत्र--अच्। प्रस्रावे उपस्यात् क्षरितजले अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूत्र¦ n. (-त्रं) Urine, piss. E. मूत्र to piss, घञ् aff.; or मुच् to loose, Una4di aff. त्रन्, and ऊ substituted for the vowel; or मूत्र-अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूत्रम् [mūtram], Urine; नाप्सु मूत्रं समुत्सृजेत् Ms.4.56; मूत्रं चकार 'made water'. -Comp. -अतीसारः diabetes. -आघातः a urinary disease; जायन्ते कुपितैर्दोषैर्मूत्राघातास्रयोदश Bhāva. P. -आशयः the lower belly. -उत्सङ्ग see मूत्रसंग.-कृच्छ्रम् painful discharge of urine, strangury; स्युर्मूत्र- कृच्छ्राणि नृणां तथाष्टौ Bhāva. P. -कोशः the scrotum.-क्षयः insufficient secretion of urine. -ग्रन्थिः a knot or induration on the neck of the bladder. -जठरः, -रम् the swelling of the belly caused by retention of urine.-दशकम् the urines of an elephant, a buffalo, a camel, a cow, a she-goat, a she-sheep, a horse, an ass, a man and a woman. -दोषः a urinary disease. -निरोधः obstruction or retention of urine. -पतनः a civet-cat. -पथः the urinary passage. -परीक्षा uroscopy or examination of urine. -पुटम् the lower belly. -पुरीषम् urine and excrement; Ms.6.76;11.154. -फला a species of cucumber. -मार्गः, -प्रसेकः the urethra. -वर्तिः f. rupture of the scrotum. -वर्धक a. diuretic. -वृद्धिः f. copious secretion of urine. -शकृत् n. urine and excrement. -शुक्रम् a disease in which semen is discharged along with urine. -शूलः, -लम् urinary colic. -संगः urinary obstruction, a painful and bloody discharge of urine.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूत्र n. (prob. fr. मू= मीव्; but See. Un2. iv , 162 )the fluid secreted by the kidneys , urine( मूत्रं1. कृ, to make water) AV. etc. etc.

"https://sa.wiktionary.org/w/index.php?title=मूत्र&oldid=503566" इत्यस्माद् प्रतिप्राप्तम्