विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ड, डकारः । स व्यञ्जनत्रयोदशवर्णः टवर्गतृतीय- वर्णश्च । अस्योच्चारणस्थानं मूर्द्धा । इति व्याक- रणम् ॥ (यथा, शिक्षायाम् । १७ । “स्युर्मूर्द्धन्या ऋटुरषा दन्त्या ऌतुलसाः स्मृताः ॥”) वङ्गीयवर्णमालायामस्य लेखनप्रकारो यथा, “ऊर्द्ध्वाधःक्रमतो रेखा मध्ये त्वाकुञ्चिता तथा । लक्ष्मीर्व्वाणी भवानी च क्रमशस्तत्र संस्थिता ॥ ब्रह्मरूपा तथा मात्रा महाशक्तिः प्रकीर्त्तिताः । ध्यानमस्य प्रवक्ष्यामि शृणुष्वावहिता मम । जवासिन्दूरसङ्काशां वराभयकरां पराम् ॥ त्रिनेत्रां वरदां नित्यां परमोक्षप्रदायिनीम् । एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् ॥” इति वर्णोद्धारतन्त्रम् ॥ * ॥ अस्य स्वरूपं यथा, कामधेनुतन्त्रे । “डकारं चञ्चलापाङ्गि ! सदा त्रिगुणसंयुतम् पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा ॥ त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं सदा । चतुर्ज्ञानमयं वर्णं आत्मादितत्त्वसंयुतम् ॥ पीतविद्युल्लताकारं डकारं प्रणमाम्यहम् ।” तस्य २४ चतुर्विंशतिनामानि यथा, -- “डः स्मृतिर्द्दारुको नन्दिरूपिणी योगिनी प्रियः । कौमारी शङ्करस्त्रासस्त्रिवक्रो नदको ध्वनिः ॥ दुरूहो जटिली भीमा द्बिजिह्वः पृथिवी सती । कोरगिरिः क्षमा कान्तिर्नाभिः स्वाती च लोचनम् ॥” इति नानातन्त्रशास्त्रम् ॥ (पद्यादौ अस्य प्रथमोपन्यासे फलं शोभा । यदुक्तं वृत्तरत्नाकरटीकायाम् । “डः शोभां ढो विशोभां भ्रणणमथ च णस्तस्तु खं थस्तु युद्धम् ॥”)

डः, पुं, (डयते उड्डीयते भक्तानां हृदयाकाशे यः । डी + बाहुलकात् डः ।) शिवः । (डीयते आकाशमार्गे नभोगुणत्वादिति । डी + डः ।) शब्दः । त्रासः । इत्येकाक्षरकोषः ॥ वाडवाग्निः । इति मेदिनी । डे, १ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


¦ पु॰ डी--ड।

१ शिवे

२ शब्दे

३ त्रासे च एका॰ को॰।

४ वाडवाग्नौ

५ डाकिन्यां स्त्री मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ड¦ The third letter of the cerebral class of consonants, having the sound of D, pronounced far back in the “head”: it is often con- founded in pronounciation with a hard R, or L, sounded as in the Northumbrian bur; it is written in the Roman character D.

ड¦ m. (-डः)
1. A name of SIVA.
2. Fear.
3. Sound.
4. Submarine fire.
5. A kind of drum or tabor.
6. A kind of bird. f. (-डा)
1. A kind of female imp or goblin.
2. A basket, &c. carried by a sling: see डलक। E. डप tocollect, affix, ड।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डः [ḍḥ], 1 A sound.

A kind of drum or tabor.

Submarine fire.

Fear.

An epithet of Śiva.

डा A kind of female imp (डाकिनी).

A basket carried by means of a sling.

डम् [ḍam], 1 P. (डमति) To sound.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ड the 3rd cerebral consonant (pronounced like द्in द्रुम्by slightly turning the tip of the tongue upwards Page430,2 ; and often in Bengal like a hard र्).

ड m. a sound L.

ड m. a kind of drum W.

ड m. fear L.

ड m. submarine fire L.

ड m. शिवL.

"https://sa.wiktionary.org/w/index.php?title=ड&oldid=507757" इत्यस्माद् प्रतिप्राप्तम्