विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब, बकारः । स च त्रयोविंशव्यञ्जनवर्णः । (पवर्गस्य तृतीयवर्णश्च ।) तस्योच्चारणस्थानं ओष्ठः । इति व्याकरणम् ॥ (यदुक्तं सिद्धान्तकौमुद्याम् । “उपूपध्मानीयानामोष्ठौ ॥”) तस्य स्वरूपं यथा, कामधेनुतन्त्रे । “बकारं शृणु चार्व्वङ्गि ! चतुर्वर्गप्रदायकम् । शरच्चन्द्रप्रतीकाशं पञ्चदेवमयं सदा ॥ पञ्चप्राणात्मकं वर्णं त्रिबिन्दुसहितं सदा ॥” (वङ्गीयवर्णमालायामस्य स्वरूपमाह ।) “त्रिकोणरूपिणी रेखा विष्ण्वीशब्रह्मरूपिणी । मात्रा शक्तिः परा ज्ञेया ध्यानमस्य प्रचक्षते ॥” अस्य ध्यानं यथा, -- “नीलवर्णां त्रिनयनां नीलाम्बरधरां पराम् । नागहारोज्ज्वलां देवीं द्विभुजां पद्मलोचनाम् ॥ एवं ध्यात्वा बकारन्तु तन्मन्त्रं दशधा जपेत् ॥” तत्प्रणाममन्त्रो यथा, -- “त्रिशक्तिसहितं वर्णं विविधामृतलेपितम् । स्वयं कुण्डलिनीं देवीं सततं प्रणमाम्यहम् ॥” इति वर्णोद्धारतन्त्रम् ॥ * ॥ अस्य नामानि यथा, -- “बो वनी भूधरो मार्गो घर्घरी लोचनप्रियः । प्रचेताः कलसः पक्षी स्थलगण्डः कपर्द्दिनी ॥ पृष्ठवंशो भयामातुः शिखिवाहो युगन्धरः । मुखबिन्दुर्ब्बली घण्टा योद्धा त्रिलोचनप्रियः ॥ क्लेदिनी तापिनी भूमिसुगणिन्द्रवलिप्रियः । सुरभिर्म्मुखविष्णुश्च संहारो वसुधाधिपः ॥ षष्ठापुरं चपेटा च मोदको गगनं प्रति । पूर्ब्बाषाढामध्यलिङ्गौ शनिः कुम्भतृतीयकौ ॥” इति नानातन्त्रशास्त्रम् ॥

बः, पुं, वरुणः । कुम्भः । इति शब्दरत्नावली ॥ “बः पुमान् वरुणे सिन्धौ भगे तोये गतेऽपि च । गन्धने तन्तुसन्ताने पुंस्येव वपने स्मृतः ॥” इति मेदिनी । बे, १ ॥ * ॥ तस्य साङ्केतिकनामानि यथा । युगन्धरः १ सुरभिः २ मुखविष्णुः ३ संहारः ४ वसुधा- धिपः ५ । इति बीजवर्णाभिधानम् । भूधरः ६ दशगण्डः ७ । इति रुद्रयामलोक्तबीजाभिधानम् ॥ अपि च । “बो वनी भूधरो मार्गो घर्घरी लोचनप्रियः । प्रचेताः कलसः पक्षी स्थलगण्डः कपर्द्दिनी ॥ पृष्ठवंशो भयामातुः शिखिवाहो युगन्धरः । मुखबिन्दुर्बली घण्टा योद्धा त्रिलोचनप्रियः । क्लेदिनी तापिनी भूमिसुगणिन्द्रवलिप्रियः । सुरभिर्मुखविष्णुश्च संहारो वसुधाधिपः ॥ षष्ठापुरं चपेठा च मोदको गगनं प्रति । पूर्ब्बाषाढामध्यलिङ्गौ शनिः कुम्भतृतीयकौ ॥” इति तन्त्रान्तरम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


¦ पु॰ बल--ड।
“बः पुमान्

१ वरुणे

२ सिन्धौ

३ भगे

४ तोये

५ गते तु बा।

६ गन्धने

७ तन्तुसन्ताने पुंस्येव

८ वपनेस्मृतः” मेदि॰।

९ कुम्भे शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब¦ The twenty-third consonant of the Na4gari Alpha4bet, corresponding to the letter B, and often confounded with the analogous semi- vowel व or V, with which some grammarians consider it to be at all times optionally interchangeable.

ब¦ m. (बः)
1. A name of VARUN4A.
2. A water jar.
3. Ocean.
4. The vulva. E. बण् to sound, &c. aff. ड |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बः [bḥ], 1 N. of Varuṇa.

Water.

A water-jar; (the meanings of this letter are given in the following verse; बः पुमान् वरुणे सिन्धौ भगे तोये गते तु वा । गन्धने तन्तुसंताने पुंस्येव वपने स्मृतः ॥ Medinī.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब the third letter of the labial class (often confounded with व).

ब m. = वरुन

ब m. सिन्धु

ब m. भग

ब m. गन्धन

ब m. वपनetc. L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।



bakavadha .................................... p192
badarapācana .............................. p393
badarikātīrtha .......................... p393
badarī .......................................... p544
badarīpācana .............................. p393
badaryāśrama .............................. p544
badhira ........................................ p43
barbara ........................................ p794
balaheḍa ...................................... p43
balākā .......................................... p393
balāha .......................................... p43
balāhaka ...................................... p43
balāhaka ...................................... p43
balirāṣṭra .................................. p795
baliha .......................................... p795
bahirgiri .................................... p394
bahirgirya .................................. p795
bahulā .......................................... p394
bahuvādya .................................... p795
bārhaspatya ................................ p118
bārhaspatya ................................ p192
bāhuka .......................................... p43
bāhuka .......................................... p795
bāhukaṇṭaka ................................ p119
bāhudantaka ................................ p192
bāhudā^1 ...................................... p394
bāhudā^2 ...................................... p394
bāhyakarṇa .................................. p44
bāhyakuṇḍa .................................. p44
bāhlīka ........................................ p625
bāhlīka (addition) .................. p943
bāhlīka (addition) .................. p947
bindusaras .................................. p394
bibhīṣikā .................................... p119
bilvaka ........................................ p395
bilvapatra .................................. p44
bilvapāṇḍuka .............................. p44
budha ............................................ p259
bṛhadvatī .................................... p396
bṛhaspati .................................... p260
bṛhaspatiproktā nīti .............. p227
bṛhaspatimata ............................ p192
bodha ............................................ p795
brahmakalpa ................................ p260
brahmakulyā ................................ p396
brahmaguhā .................................. p396
brahmaṇaḥ sthānam^1 ................ p396
brahmaṇaḥ sthānam^2 ................ p396
brahmaṇas tīrtham .................... p396
brahmatuṅga ................................ p396
brahmatuṅga^1 ............................ p396
brahmadaṇḍa^2 ............................ p119
brahmamedhyā .............................. p397
brahmayoni .................................. p397
brahmarāśi .................................. p260
brahmavālukā .............................. p397
brahmaśālā .................................. p397
brahmaśiras^1 ............................ p120
brahmaśiras^2 ............................ p121
brahmaśiras ................................ p397
brahmasaras ................................ p397
brahmasūtra ................................ p192
brahmasthāna .............................. p398
brahmāṇī ...................................... p398
brahmāvarta ................................ p398
brahmāśramapada ........................ p546
brahmāstra .................................. p122
brahmodumbara ............................ p398
brahmopaniṣad ............................ p192
brāhma astra .............................. p122
brāhma^1 ...................................... p261
brāhma^2 ...................................... p261
brāhma .......................................... p398
brāhmaṇagrāma ............................ p547
brāhmaṇī ...................................... p398
brāhmī .......................................... p261

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।



bakavadha .................................... p192
badarapācana .............................. p393
badarikātīrtha .......................... p393
badarī .......................................... p544
badarīpācana .............................. p393
badaryāśrama .............................. p544
badhira ........................................ p43
barbara ........................................ p794
balaheḍa ...................................... p43
balākā .......................................... p393
balāha .......................................... p43
balāhaka ...................................... p43
balāhaka ...................................... p43
balirāṣṭra .................................. p795
baliha .......................................... p795
bahirgiri .................................... p394
bahirgirya .................................. p795
bahulā .......................................... p394
bahuvādya .................................... p795
bārhaspatya ................................ p118
bārhaspatya ................................ p192
bāhuka .......................................... p43
bāhuka .......................................... p795
bāhukaṇṭaka ................................ p119
bāhudantaka ................................ p192
bāhudā^1 ...................................... p394
bāhudā^2 ...................................... p394
bāhyakarṇa .................................. p44
bāhyakuṇḍa .................................. p44
bāhlīka ........................................ p625
bāhlīka (addition) .................. p943
bāhlīka (addition) .................. p947
bindusaras .................................. p394
bibhīṣikā .................................... p119
bilvaka ........................................ p395
bilvapatra .................................. p44
bilvapāṇḍuka .............................. p44
budha ............................................ p259
bṛhadvatī .................................... p396
bṛhaspati .................................... p260
bṛhaspatiproktā nīti .............. p227
bṛhaspatimata ............................ p192
bodha ............................................ p795
brahmakalpa ................................ p260
brahmakulyā ................................ p396
brahmaguhā .................................. p396
brahmaṇaḥ sthānam^1 ................ p396
brahmaṇaḥ sthānam^2 ................ p396
brahmaṇas tīrtham .................... p396
brahmatuṅga ................................ p396
brahmatuṅga^1 ............................ p396
brahmadaṇḍa^2 ............................ p119
brahmamedhyā .............................. p397
brahmayoni .................................. p397
brahmarāśi .................................. p260
brahmavālukā .............................. p397
brahmaśālā .................................. p397
brahmaśiras^1 ............................ p120
brahmaśiras^2 ............................ p121
brahmaśiras ................................ p397
brahmasaras ................................ p397
brahmasūtra ................................ p192
brahmasthāna .............................. p398
brahmāṇī ...................................... p398
brahmāvarta ................................ p398
brahmāśramapada ........................ p546
brahmāstra .................................. p122
brahmodumbara ............................ p398
brahmopaniṣad ............................ p192
brāhma astra .............................. p122
brāhma^1 ...................................... p261
brāhma^2 ...................................... p261
brāhma .......................................... p398
brāhmaṇagrāma ............................ p547
brāhmaṇī ...................................... p398
brāhmī .......................................... p261

"https://sa.wiktionary.org/w/index.php?title=ब&oldid=507747" इत्यस्माद् प्रतिप्राप्तम्