इति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इति, व्य, (इण् + क्तिच् ।) हेतुः । (यथा, रघुः । २ । २२ । “वत्सोत्सुकापि स्तिमिता सपर्य्यां, प्रत्यग्रहीत्सेति ननन्दतुस्तौ” ।) प्रकरणम् । (यथा, मनुः । २ । १५ ॥ “उदितेऽनुदिते चैव समयाध्युसिते तथा । सर्व्वथा वर्त्तते यज्ञ इतीयं वैदिकी श्रुतिः” ॥) प्रकाशः । (यथा, रघुः । १ । १२ । “दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव” ॥) आदिः । समाप्तिः । इत्यमरः ॥ निदर्शनम् । (“आपो नारा इति प्रोक्ता आपो वै नरसूनवः” । इति मनुः । १ । १० ।) प्रकारः । अनुकर्षः । पर- कृतिः । इति मेदिनी ॥ (विवक्षानियमः । प्रत्यक्षं । अवधारणं । परामर्शः । मानम् । इत्थमर्थः । एवार्थः । “गुणानित्येव तान् विद्धि” । इति रामायणे । १ म काण्डे ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इति अव्य।

कारणम्

समानार्थक:हेतु,कारण,बीज,प्रमाण,निमित्त,प्रत्यय,इति,हि,यत्_तत्,यतः_ततः

3।3।246।2।1

प्रति प्रतिनिधौ वीप्सालक्षणादौ प्रयोगतः। इति हेतुप्रकरणप्रकर्षादिसमाप्तिषु॥

 : मुख्यकारणम्

पदार्थ-विभागः : कारणम्

इति अव्य।

प्रकरणम्

समानार्थक:वृत्तान्त,इति

3।3।246।2।1

प्रति प्रतिनिधौ वीप्सालक्षणादौ प्रयोगतः। इति हेतुप्रकरणप्रकर्षादिसमाप्तिषु॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

इति अव्य।

प्रकर्षः

समानार्थक:अति,इति

3।3।246।2।1

प्रति प्रतिनिधौ वीप्सालक्षणादौ प्रयोगतः। इति हेतुप्रकरणप्रकर्षादिसमाप्तिषु॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

इति अव्य।

समापनम्

समानार्थक:साति,अवसान,इति

3।3।246।2।1

प्रति प्रतिनिधौ वीप्सालक्षणादौ प्रयोगतः। इति हेतुप्रकरणप्रकर्षादिसमाप्तिषु॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इति¦ अव्य॰ इण--क्तिच्।

१ हेतौ,

२ प्रकाशने,

३ निदर्शने,

४ प्रकारे,

५ अनुकर्षे,

६ समाप्तौ,

७ प्रकरणे,

८ स्वरूपे,

९ सान्निध्ये,

१० विवक्षानियमे,

११ मते,

१२ प्रत्यक्षे,

२३ अव-धारणे,

१४ व्यवस्थायाम्,

१५ परामर्शे,

१६ माने,

१७ इत्थ-मर्थे,

१८ प्रकर्षे,

१९ उपक्रमे च। तत्र स्वरूपद्योतकता त्रिधाशब्दस्वरूपद्योतकता प्रातिपादिकार्थद्योतकता वाक्यार्थद्योतकता चेति भेदात्। तत्र शब्दस्वरूपद्योतकत्वे तद्योगेन प्रथमा।
“कृष्णेति मङ्गल नाम यस्य वाचि प्रवर्त्तते” पुरा॰
“अतएव गवित्याह भूसत्तायामितीदृशम्” भर्त्तृहरिः
“रामरामेति रामेति कूजन्तं मधुरं वचः” रामा॰
“रामेति रामभद्रेति रामचन्द्रेति वा जपन्” रामकवचम्। प्रातिपदिकार्थद्योतकत्वे प्रथमा।
“चयस्त्विषामित्यवधारितं पुरस्ततः शरीरीति विभाविता-कृतिम्। विभुर्विभक्तावयवं पुमानिति क्रमादमुं नारदइत्यबोधि सः” माघः।
“दशरथ इत्युदाहृतः” भट्टिः।
“वदन्त्यपर्ण्णेति च तां पुराविदः” कुमा॰। वाक्यार्थ-द्योतकत्वे न प्रथमा निपातेनाभिहिते प्रतिपादिकार्थे एवप्रथमाविधानात् वाक्यस्य च शक्त्या लक्षणया वा एकार्थ-बोधकत्त्वाभावेन प्रातिपदिकत्वाभावात्
“भूसत्तायामिती-दृशम्” भर्त्तृ॰
“श्रुतार्थस्य परित्यागादश्रुताश्रुतार्थस्यकल्वनात्। प्राप्तस्य बाधादित्येवं पारसंख्या त्रिदोषिका” मीमांसाका॰। तत्र हेतौ
“इतीव धारामवधीर्य्य” नैष॰
“इति स्म सा कारुतरेण लेखितम्” नैष॰। प्रकारे
“इतिमदमदनाभ्यां रागिणः स्पष्टरागाः” माघः प्रकाशार्थेइतिहरि इत्यादौ अव्ययी॰ इदमर्थे
“विरोधिसिद्धमिति-कर्त्तुमुद्यतम्” प्रकरणे इतिकृत्यमितिकर्त्तव्यम्। इति-वृत्तम्। भावे क्तिन्।

२० गतौ

२१ ज्ञाने च स्त्री
“प्रासावीद्द्विपत्प्र चतुष्पदित्यै” ऋ॰

१ ,

१२

४ ,

१ ”।

२२ ऋषिभेदे पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इति¦ ind. A particle implying,
1. Cause, (thus, therefore.)
2. Manifesta- tion, (lo! behold!)
3. Somthing additional, (etcetera.)
4. The meanings of एव, (so, thus, even, in this manner.)
5. Conclusion, enough, (finis.)
6. Reference, (so says, this is, &c.) It also implies,
7. Order, arrangement, specific or distinctive, and
8. Identity (of this or similar form.)
9. A grammatical copulative, indicating a preceding sound or sense, to be again intened. E. इ to go, क्तिच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इति [iti], ind.

this particle is most generally used to report the very words spoken or supposed to be spoken by some one, as represented by quotation marks in English. The speech reported may be (1) a single word used merely to express what the form of the word is, when it is used as it is (शब्दस्वरूपद्योतक); कूजन्तं रामरामेति मधुरं मधुराक्षरम् Rāmarakṣā. अत एव गवित्याह Bhartṛi.; (2) or a substantive, which must be put in the nominative case when its meaning is to be indicated (प्रतिपदिकार्थद्योतक); चयस्त्विषामित्यवधारितं पुरा ... क्रमादमुं नारद इत्यबोधि सः Śi.1.3.; अवैमि चैनामनघेति R.14.4; दिलीप इति राजेन्दुः R.1.12; sometimes with acc. कैवर्तमिति यं प्राहुः Ms.1.34.; Bg.6.2; (3) or a whole sentence when इति is merely used at the end of that sentence; (वाक्यार्थद्योतक); ज्ञास्यसि कियद् भुजो मे रक्षति भौंर्वीकिणाङ्क इति Ś.1.13; तयोर्मुनिकुमारयोरन्यतरः कथयति अक्षमालामुपयचितुमागतो- स्मीति K.151.

Besides this general sense इति has the following senses: (a) Cause, as expressed by 'because', 'since', 'on the ground that', in English; वैदेशिको$स्मीति पृच्छामि U.; पुराणमित्येव न साधु सर्वम् M.1.2, oft. with किम् q. v. (b) Purpose or motive, as expressed by 'that', 'in order that' शरीरस्य विनाशो मा भूदिति मयेदमु- त्क्षिप्य समानीतम् K.32; R.1.37. (c) Thus, to mark the conclusion (opp. अथ); इति प्रथमो$ङ्कः thus or here ends the first Act. (d) It is often used to include under one head a number of separate objects grouped together; पृथिव्यापस्तेजो वायुराकाशं कालो दिगात्मा मन इति द्रव्याणि T. S. (e) So, thus, in this manner; इत्युक्तवन्तं परिरभ्य दोर्भ्याम् Ki.11.8. (f) Of this nature or description; गौरश्वः पुरुषो हस्तीति जातिः. (g) As follows, to the following effect; रामाभिधानो हरिरित्युवाच R.13.1. (h) As for, in the capacity of, as regards, showing capacity or relation; पितेति स पूज्यः, अध्यापक इति निन्द्यः, शीघ्रमिति सुकरं, निभृतमिति चिन्तनीयं भवेत् Ś.3. (i) It is often used with the name of an author to form an Avyayibhāva comp. इतिपाणिनि thus according to Pāṇini. (j) Illustration (usually with आदि); इन्दुरिन्दुरिव श्रीमानित्यादौ तदनन्वयः Chandr.; गौः शुश्चलो डित्थ इत्यादौ K. P.2. (k) A quotation or an opinion accepted; इति पाणिनिः, इत्यापिशलिः, इत्यमरः, विश्वः &c. (l) It is often used by commentators after quoting a rule in the sense of 'according to such a rule'; शकि लिङ् च (P.III.3.172) इति शक्यार्थे लिङ् Malli. Other senses mentioned are: (m) Manifestation. (n) Order. (o) Arrangement. (p) Identity. (q) Proximity. (r) Visibility. (s) Excess or superiority. (t) Requiring. (इति स्वरूपे सान्निध्ये विवक्षानियमे मते । हेतौ प्रकार- प्रत्यक्षप्रकाशेप्यवधारणे, एकमर्थे समाप्तौ च ॥ Hem.). -Comp. -अर्थः sum and substance, meaning in short (often) used by commentators). -अर्थम् ind. for this purpose, hence. -आदि a. having such a thing or things at the beginning, so forth, et cætera (&c.). इत्यादिप्रचुराः पुरातन- कथाः सर्वेभ्य एवं श्रुताः Udb. -उक्तम् information, report.-कथ a.

not fit to be believed, untrustworthy.

wicked, lost. (-था) a meaningless or nonsensical talk. -कर्तव्य, -करणीय, -कार्य, -कृत्य a. proper or necessary to be done according to certain rules. (-कर्तव्यम्, -णीयम्) duty, obligation; श्रूयतामितिकर्तव्यं सर्वानेव ब्रवीमि वः Rām.2.68.5. एवं सर्वं विधायेदमितिकर्तव्यमात्मनः Ms.7.14 2. संसिद्धावितिकरणीयसंनिबद्धैरालापैः Ki.7.17. ˚ता,-कार्यता, -कृत्यता any proper or necessary duty, obligation; स मुहूर्तमिव घ्यात्वा विनिश्चित्येतिकृत्यताम् Mb.3.36.4. इति- कर्तव्यतामूढः wholly at a loss what to do, embarrassed, perplexed. -पाणिनि ind. Thus according to Pāṇini's very words. -मात्र a. of such extent or quality.

वृत्तम् occurrence, event.

a tale, story.

इतिः [itiḥ], f. Going, moving.

इतिः [itiḥ], 1 Knowledge.

Speed; Śabda Ch.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इति f. इत्यै( dat. )See. इabove

इति f. (for 2. इतिSee. s. v.)

इति ind. (fr. pronominal base 3. इ) , in this manner , thus (in its original signification इतिrefers to something that has been said or thought , or lays stress on what precedes ; in the ब्राह्मणs it is often equivalent to " as you know " , reminding the hearer or reader of certain customs , conditions , etc. supposed to be known to him). In quotations of every kind इतिmeans that the preceding words are the very words which some person has or might have spoken , and placed thus at the end of a speech it serves the purpose of inverted commas( इत्य् उक्त्वा, having so said ; इति कृत्वा, having so considered , having so decided). It may often have reference merely to what is passing in the mind e.g. बालो ऽपि ना-वमन्तव्यो मनुष्य इति भूमिपः, a king , though a child , is not to be despised , saying to one's self , " he is a mortal " , ( Gr. 928. )In dram. इति तथा करोतिmeans " after these words he acts thus. " Sometimes इतिis used to include under one head a number of separate objects aggregated together( e.g. इज्या-ध्ययनदानानि तपः सत्यं क्षमा दमःअलोभ इति मार्गो ऽयम्, " sacrificing , studying , liberality , penance , truth , patience , self-restraint , absence of desire " , this course of conduct , etc. ) इतिis sometimes followed by एवम्, इव, or a demonstrative pronoun pleonastically( e.g. ताम् ब्रूयाद् भवती-त्य् एवम्, her he may call " lady " , thus). इतिmay form an adverbial compound with the name of an author( e.g. इति-पाणिनि, thus according to पाणिनि). It may also express the act of calling attention (lo! behold!) It may have some other significations e.g. something additional (as in इत्यादि, et caetera) , order , arrangement specific or distinctive , and identity. It is used by native commentators after quoting a rule to express " according to such a rule "( e.g. अनुदात्तङित इत्य् आत्मनेपदम् भवति, according to the rule of पाणिनिi , 3 , 12 , the आत्मने-पदtakes place). किम् इति= किम्, wherefore , why? (In the शतपथ-ब्राह्मणतिoccurs for इति; See. Prakrit ti and त्ति.)

"https://sa.wiktionary.org/w/index.php?title=इति&oldid=491756" इत्यस्माद् प्रतिप्राप्तम्