कुम्भीर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्भीरः, पुं, (कुम्भिनं हस्तिनमपि ईरयति । ईर + “कर्म्मण्यण्” । ३ । २ । १ ।) जलजन्तुविशेषः । कुमीरं इति भाषा । तत्पर्य्यायः । नक्रः २ । इत्य- मरः । १ । १० । २१ ॥ कुम्भीलः ३ । इति तट्टीका ॥ गिलग्राहः ४ महाबलः ५ । इति राजनिर्घण्टः ॥ वार्भटः ६ अम्बुकिरातः ७ अम्बुकण्टकः ८ । इति शब्दरत्नावली ॥ (यथा, महाभारते । १३ । १११ । ५८ । “गर्दभत्वन्तु संप्राप्य दशवर्षाणि जीवति । संवत्सरन्तु कुम्भीरस्ततो जायेत मानवः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्भीर पुं।

नक्रः

समानार्थक:नक्र,कुम्भीर

1।10।21।2।4

स्यात्कुलीरः कर्कटकः कूर्मे कमठकच्छपौ। ग्राहोऽवहारो नक्रस्तु कुम्भीरोऽथ महीलता॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, उभयचरः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्भीर¦ पुंस्त्री॰ कुम्भिनं हस्तिनमपोरयति ईर--अण्। ज-लजन्तुभेदे नक्रे अमरः स्त्रियां ङीष्।
“संवत्सग्न्तु कुम्भीरस्ततोजायेत मानवः” भा॰ आनु॰

११

१ अ॰। कर्म्मविपाक-शब्दे विवृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्भीर¦ m. (-रः) The crocodile of the ganges; the long nosed alligator. E. कुम्भी an elephant, and ईर what resembles; or कुम्भी a fish, and र who seized, from रा to take or gain: or ल from ला, whence also कुम्भील।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्भीरः [kumbhīrḥ], 1 A shark.

Crocodile; संवत्सरं तु कुम्भीर- स्ततो जायेत मानवः Mb.13.111.59.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुम्भीर m. a crocodile of the Ganges (the long-nosed alligator) MBh. xiii , 5457 Sus3r.

कुम्भीर m. N. of a यक्ष

कुम्भीर m. of a plant Gal.

"https://sa.wiktionary.org/w/index.php?title=कुम्भीर&oldid=496653" इत्यस्माद् प्रतिप्राप्तम्